लोगो

गुआन लेई मिंग

तकनीकी संचालक |

अवैधजालप्रवेशस्य अनुमतियुक्तानां मोबाईलफोनानां परियोजनानियुक्तेः च सूक्ष्मसम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परियोजनानियुक्तिः प्रायः विशिष्टं परियोजनां पूर्णं कर्तुं योग्यान् जनान् अन्वेष्टुं निर्दिशति । परन्तु अनानुरूपजालप्रवेशानुज्ञापत्रं युक्तानां मोबाईलफोनानां विक्रये अपि एतादृशं प्रतिमानं दृश्यते । एतेषां अवैधपदार्थानाम् शीघ्रं प्रचारं विक्रयं च कर्तुं केचन बेईमानव्यापारिणः प्रासंगिकप्रवर्तकान् विक्रयदलान् च अन्वेष्टुं विविधमार्गाणां उपयोगं करिष्यन्ति।

एते प्रवर्तकाः विक्रयदलानि च उत्पादस्य अवैधत्वं न अवगच्छन्ति तथा च केवलं उच्चपुरस्कारेण आकृष्टाः भवन्ति। ते स्वस्य सामाजिकसंजालस्य प्रचारकौशलस्य च उपयोगं कृत्वा डौयिन् इत्यादिषु मञ्चेषु बृहत्प्रचारं विक्रयं च कुर्वन्ति । एषः व्यवहारः न केवलं उपभोक्तृणां हितस्य हानिं करोति, अपितु विपण्यस्य सामान्यक्रमं अपि बाधते ।

तस्मिन् एव काले अन्यदृष्ट्या यदि परियोजनायाः कृते जनान् अन्वेष्टुं प्रक्रियायां कठोरपरीक्षणसमीक्षातन्त्रं नास्ति तर्हि केषाञ्चन दुष्टतत्त्वानां कृते तस्य लाभः ग्रहीतुं सुलभं भवति ते अवैधकार्यं कर्तुं परियोजनायाः नाम उपयोक्तुं शक्नुवन्ति, यथा अवैधजालप्रवेशानुज्ञापत्रयुक्तानि मोबाईलफोनविक्रयणं कर्तुं शक्नुवन्ति ।

तदतिरिक्तं अवैधजालप्रवेशानुज्ञापत्रयुक्तानां मोबाईलफोनानां प्रसारः नियामक-अवरोधान् अपि प्रतिबिम्बयति । यदा प्रासंगिकविभागाः एतादृशानां उल्लङ्घनानां दमनं कुर्वन्ति तदा तेषां कृते अपि उपयुक्तव्यावसायिकान् अन्वेष्टुम् आवश्यकं भवति तथा च परियोजनाकर्मचारिणां इव प्रभावी पर्यवेक्षणतन्त्रं स्थापयितुं आवश्यकता भवति, येन समस्यायाः मौलिकरूपेण समाधानं भवति।

संक्षेपेण, अनानुरूपजालप्रवेशानुज्ञापत्रैः सह मोबाईलफोनस्य विक्रयणस्य परियोजनाकर्मचारिणां नियुक्तेः च मध्ये जटिलः सम्बन्धः अस्ति अस्माकं बहुपक्षेभ्यः आरभ्य, पर्यवेक्षणं सुदृढं कर्तुं, विपण्यस्य मानकीकरणं कर्तुं, उपभोक्तृणां वैध-अधिकारस्य हितस्य च रक्षणं करणीयम् |.

2024-08-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता