한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. आर्थिकदत्तांशस्य उतार-चढावः
अमेरिकी आर्थिकदत्तांशः, यथा PMI (Purchasing Managers Index) तथा गैर-कृषिदत्तांशः, सदैव आर्थिकस्थितेः महत्त्वपूर्णसूचकाः अभवन् । अद्यतनकाले एतेषां आँकड़ानाम् प्रदर्शनं दुर्बलं जातम्, यत्र पीएमआई निरन्तरं न्यूनता अस्ति तथा च गैर-कृषिरोजगारदत्तांशः अपेक्षां पूरयितुं असफलः अभवत्, येन आर्थिकवृद्धेः दुर्बलता दर्शिता अस्ति पीएमआई-क्षयस्य अर्थः अस्ति यत् विनिर्माण-सेवा-उद्योगानाम् विस्तारः मन्दः अभवत्, उद्यमानाम् उत्पादन-सञ्चालन-क्रियाकलापयोः कष्टानि सन्ति अकृषिरोजगारदत्तांशस्य दुर्बलतायाः तात्पर्यं यत् श्रमविपण्ये तनावः न्यूनीकृतः अस्ति तथा च कार्याणां संख्या पूर्ववत् शीघ्रं न वर्धते।2. रोजगारान्तरे परिवर्तनम्
पूर्वं रोजगारस्य अन्तरं पूरयितुं समाप्तिः रोजगारस्य अर्थव्यवस्थायाः च बृहत्तमेषु समर्थनेषु अन्यतमम् आसीत्, परन्तु अधुना एतत् समर्थनकारकं स्थिरं न दृश्यते विगतकाले कार्यविपण्ये आपूर्तिः माङ्गं अतिक्रान्तवती, येन वेतनस्तरः वर्धितः, व्ययशक्तिः च वर्धिता, अतः आर्थिकवृद्धिः प्रवर्धितः परन्तु यथा यथा रोजगारस्य अन्तरं क्रमेण पूरयति तथा तथा श्रमविपण्ये आपूर्ति-माङ्ग-सम्बन्धः परिवर्तितः अस्ति, उद्यमानाम् उपरि भर्ती-क्षतिपूर्ति-विषये न्यूनः दबावः अस्ति, तदनुसारं अर्थव्यवस्थायाः प्रवर्धनार्थं तेषां भूमिका अपि दुर्बलतां प्राप्तवती अस्ति3. आर्थिकसंरचनायाः समस्याः
आर्थिकदत्तांशस्य अस्य परिवर्तनस्य पृष्ठतः वयं अमेरिकी-आर्थिक-संरचनायाः काश्चन गहन-समस्याः प्रतिबिम्बयामः | दीर्घकालं यावत् अमेरिकी-अर्थव्यवस्था वित्तीय-सेवा-उद्योगेषु अतिशयेन आश्रिता अस्ति, विनिर्माण-उद्योगे च खोखला-प्रवृत्तिः स्पष्टा दृश्यते यदा वित्तीयविपण्येषु अस्थिरता भवति तथा च सेवाउद्योगस्य वृद्धिः दुर्बलः भवति तदा अर्थव्यवस्थायाः स्थिरता गम्भीररूपेण प्रभाविता भविष्यति। तदतिरिक्तं धनी-दरिद्रयोः मध्ये विस्तारितस्य अन्तरस्य कारणेन अर्थव्यवस्थायां उपभोगस्य चालकभूमिका अपि दुर्बलतां प्राप्तवती, यस्य परिणामेण आर्थिकवृद्ध्यर्थं अन्तःजातीयप्रेरकबलस्य अभावः अभवत्4. नीतयः प्रभावः
सर्वकारीयस्थूल-आर्थिकनीतयः अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । शिथिलमौद्रिकनीत्या आर्थिकवृद्धिं निश्चितकालं यावत् उत्तेजितं, परन्तु महङ्गानि दाबं, सम्पत्तिबुद्बुदानां जोखिमं च आनयत् वित्तनीतेः अस्थिरता दीर्घकालीननियोजनस्य अभावः च आर्थिकविकासस्य स्पष्टदिशायाः, निरन्तरसमर्थनस्य च अभावं जनयति ।5. वैश्विक आर्थिकवातावरणस्य भूमिका
वैश्वीकरणस्य सन्दर्भे अमेरिकी अर्थव्यवस्था अन्यैः देशैः क्षेत्रैः च सह अधिकाधिकं परस्परं सम्बद्धा अस्ति । वैश्विक-आर्थिक-वृद्धेः मन्दता, व्यापार-घर्षणस्य तीव्रता, उदयमान-अर्थव्यवस्थानां उदयः च सर्वेषां अमेरिकी-अर्थव्यवस्थायां गहनः प्रभावः अभवत् अन्तर्राष्ट्रीयव्यापारस्य असन्तुलनं, विनिमयदरस्य उतार-चढावः च अमेरिकी-अर्थव्यवस्थायाः सम्मुखे आव्हानानि अधिकं वर्धितवन्तः ।6. भविष्यस्य दृष्टिकोणम्
वर्तमान आर्थिकस्थितेः सम्मुखे अमेरिकादेशेन सुधारस्य समायोजनस्य च श्रृङ्खला करणीयम् अस्ति । विनिर्माण-उद्योगस्य विकासं सुदृढं करणं, आर्थिक-विविधतायाः स्तरं सुधारयितुम्, धनी-दरिद्रयोः मध्ये अन्तरं संकुचितं करणं, नीतिनिर्माणं कार्यान्वयनतन्त्रं च अनुकूलनं, वैश्विक-आर्थिक-वातावरणे परिवर्तनस्य सक्रियरूपेण प्रतिक्रिया च सर्वाणि स्थायि-आर्थिक-वृद्धि-प्राप्त्यर्थं कुञ्जिकाः सन्ति वैश्विक अर्थव्यवस्थायाः कृते अमेरिकी अर्थव्यवस्थायाः प्रवृत्तेः अपि महत्त्वपूर्णः प्रभावः भवति, देशैः च निकटतया ध्यानं दत्त्वा समुचितप्रतिक्रियापरिहाराः करणीयाः सन्ति संक्षेपेण अमेरिकी-आर्थिकदत्तांशस्य दुर्बलीकरणं आकस्मिकं न, अपितु कारकसंयोजनस्य परिणामः । आर्थिकसञ्चालनस्य नियमानाम् अवगमनाय प्रभावीप्रतिक्रियारणनीतयः निर्मातुं च एतेषां कारकानाम् गहनविश्लेषणस्य महत्त्वम् अस्ति ।