लोगो

गुआन लेई मिंग

तकनीकी संचालक |

कारकम्पनीनां मध्ये मूल्ययुद्धानां समाप्तिः, उद्योगे नूतनविकासानां बहुआयामी प्रभावः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं मूल्ययुद्धानां निवृत्त्या कारकम्पनयः स्वस्य विपण्यरणनीतयः पुनः परीक्षितुं प्रेरिताः सन्ति । पूर्वं यद्यपि मूल्ययुद्धानि अल्पकालीनरूपेण उपभोक्तृन् आकर्षयितुं शक्नुवन्ति स्म तथापि मूल्यप्रतिस्पर्धायाः अतिनिर्भरतायाः कारणात् दीर्घकालं यावत् कम्पनीयाः लाभप्रदतायाः ब्राण्ड्-प्रतिबिम्बस्य च क्षतिः भवति स्म अधुना प्रतिस्पर्धां वर्धयितुं विविधाः कारकम्पनयः उत्पादस्य गुणवत्तायां, प्रौद्योगिकी-नवीनीकरणे च ध्यानं दातुं आरब्धाः सन्ति । यथा, BYD स्वस्य सर्वाणि वाहनानि पञ्चमपीढीयाः DM प्रौद्योगिक्याः स्थाने स्थापयितुं प्रतीक्षते, यत् प्रौद्योगिकीसंशोधनविकासयोः निवेशं दृढनिश्चयं च दर्शयति।

द्वितीयं तु न आकस्मिकं यत् परिणामाः अभिज्ञानात् पराः सन्ति । एतेन विपण्यमागधायां परिवर्तनं प्रतिबिम्बितम् अस्ति तथा च उपभोक्तृणां वाहनस्य गुणवत्ता, सुरक्षा, बुद्धिः इत्यादीनां अधिकानि आवश्यकतानि च। एतासां आवश्यकतानां निरन्तरं पूर्तये एव कारकम्पनयः विपण्यां पदं प्राप्तुं शक्नुवन्ति । तस्मिन् एव काले 4S भण्डारविक्रयपरामर्शदात्रे अभिव्यक्तिपरिवर्तनेन अपि ज्ञायते यत् विपण्यस्थितेः सुधारेण विक्रयप्रक्रियायां सकारात्मकः प्रभावः अभवत्

अपि च कारकम्पनीनां आकर्षणं न स्थगयिष्यति। अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे कम्पनीभिः निरन्तरं प्रगतिः, नवीनतां च करणीयम् । बीएमडब्ल्यू इत्यादयः कारकम्पनयः अपि विपण्यपरिवर्तनस्य अनुकूलतायै स्वरणनीतयः सक्रियरूपेण समायोजयन्ति । भविष्ये कारकम्पनयः प्रौद्योगिकीसंशोधनविकासः, ब्राण्डनिर्माणं, सेवाअनुकूलनं च इत्यादिषु पक्षेषु अधिकं तीव्ररूपेण स्पर्धां करिष्यन्ति।

तदतिरिक्तं अस्य परिवर्तनस्य सम्पूर्णे उद्योगशृङ्खले अपि नक-ऑन्-प्रभावः अभवत् । अपस्ट्रीम आपूर्तिकर्तानां कारकम्पनीनां उत्पाद उन्नयनस्य समर्थनार्थं उच्चगुणवत्तायुक्तानि भागानि प्रदातुं आवश्यकता वर्तते। उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये अधःप्रवाहस्य विक्रयोत्तरसेवाविपण्ये अपि सेवास्तरस्य सुधारस्य आवश्यकता वर्तते। तत्सह, एतेन प्रासंगिकनीतीनां निर्माणाय, पर्यवेक्षणाय च उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः सन्ति ।

संक्षेपेण वक्तुं शक्यते यत् कारकम्पनीनां कृते मूल्ययुद्धानि स्थगयितुं परिचयात् परं परिणामं प्राप्तुं केवलं आरम्भः एव उद्योगस्य भविष्यस्य विकासः अद्यापि आव्हानैः अवसरैः च परिपूर्णः अस्ति। कालस्य तालमेलं कृत्वा निरन्तरं नवीनतां परिवर्तनं च कृत्वा एव उद्यमाः तीव्रविपण्यप्रतिस्पर्धायां अजेयाः तिष्ठन्ति।

2024-08-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता