लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"यूके दङ्गानां सन्दर्भे प्रौद्योगिकीप्रवृत्तयः"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं सामाजिकवातावरणस्य अस्थिरता तान्त्रिकप्रतिभानां मानसिकतां कार्यस्थितिं च प्रभावितं कर्तुं शक्नोति। यूके-देशे अनेकेषु स्थानेषु नित्यं दङ्गानां कारणात् जनानां जीवनं प्रभावितं जातम्, तेषां सुरक्षा-भावना च न्यूनीकृता अस्ति, एतेन जावा-विकासकानाम् इत्यादीनां तकनीकी-कर्मचारिणां कृते मनोवैज्ञानिकदबावः अवश्यमेव भविष्यति सामाजिकस्थितेः चिन्ता कृत्वा ते स्वकार्यतः विचलिताः भवितुम् अर्हन्ति, येन तेषां कार्यदक्षतां नवीनताक्षमता च प्रभाविता भवति ।

द्वितीयं, संसाधनविनियोगस्य दृष्ट्या दङ्गानां कारणेन सर्वकारः उद्यमाः च सामाजिकस्थिरतां जनसुरक्षां च निर्वाहयितुम् अधिकसम्पदां निवेशं कर्तुं शक्नुवन्ति, येन प्रौद्योगिकी-अनुसन्धान-विकास-नवाचारयोः निवेशः किञ्चित्पर्यन्तं न्यूनीकरोति जावा विकासकार्यं गृह्णन्ति परियोजनानां कृते अस्य अर्थः भवितुम् अर्हति यत् ते न्यूनं आर्थिकसमर्थनं प्राप्नुवन्ति, तेषां अनुसन्धानविकासप्रगतेः बाधां जनयन्ति, विपण्यविस्तारं च अधिकं कठिनं कुर्वन्ति

तथापि विपत्तौ अपि अवसराः सन्ति । दङ्गानां अनन्तरं सामाजिकपुनर्निर्माणे प्रायः प्रौद्योगिक्याः साहाय्यस्य आवश्यकता भवति । यथा, बुद्धिमान् सुरक्षानिरीक्षणप्रणालीं, कुशलसूचनाप्रसारमञ्चम् इत्यादीनां विकासेन जावाविकासकाः सामाजिकस्थिरतायां योगदानं दातुं स्वव्यावसायिककौशलस्य उपयोगं कर्तुं अवसरं प्राप्नुवन्ति तस्मिन् एव काले संसाधनबाधाभिः सह निवारणं कुर्वन् जावाविकासदलः अपि अधिकं कुशलं उत्पादनं प्राप्तुं संसाधनस्य उपयोगस्य अनुकूलनं विकासदक्षतासुधारं च अधिकं ध्यानं दातुं प्रेरितः भवति

तदतिरिक्तं सामाजिका अस्थिरता प्रौद्योगिकीकम्पनीभ्यः अपि स्वस्य सामाजिकदायित्वस्य विषये अधिकं ध्यानं दातुं प्रेरयिष्यति। जावा विकासकार्येषु संलग्नानाम् कम्पनीनां कृते तेषां न केवलं आर्थिकलाभानां अनुसरणं करणीयम्, अपितु तान्त्रिकसाधनद्वारा सामाजिकस्थिरतायां विकासे च सकारात्मकं योगदानं कथं दातव्यम् इति अपि विचारणीयम्। अस्मिन् अलाभकारीसॉफ्टवेयर-अनुप्रयोगानाम् विकासः, समुदायाय तकनीकीसमर्थनं सेवां च प्रदातुं शक्यते ।

प्रतिभाप्रशिक्षणस्य दृष्ट्या ब्रिटिशदङ्गा इत्यादयः सामाजिकाः कार्यक्रमाः शिक्षाव्यवस्थायाः स्थिरतां सामान्यसञ्चालनं च प्रभावितं कर्तुं शक्नुवन्ति । विद्यालयाः प्रशिक्षणसंस्थाः च प्रभाविताः भवितुम् अर्हन्ति, येन जावाविकाससम्बद्धाः शिक्षाः प्रशिक्षणपाठ्यक्रमाः च बाधिताः भवेयुः, छात्राणां शिक्षणप्रगतिः गुणवत्ता च प्रभाविता भवितुम् अर्हति परन्तु अन्यतरे एतेन अधिकान् युवानः तान्त्रिकक्षेत्रे सम्मिलितुं, प्रौद्योगिकी-नवीनीकरणेन सामाजिक-स्थितिं परिवर्तयितुं, समाजस्य स्थिरतायां विकासे च योगदानं दातुं च प्रेरयितुं शक्नोति |.

सामान्यतया यद्यपि ब्रिटिशदङ्गानां सामाजिकघटना तान्त्रिकक्षेत्रात् दूरं प्रतीयते यत्र जावाविकासः कार्यं गृह्णाति तथापि वस्तुतः तस्य परोक्षसम्बन्धाः प्रभावाः च अनेकेषु पक्षेषु सन्ति जावा विकासकानां सम्बन्धिनां च कम्पनीनां एतान् परिवर्तनान् तीक्ष्णतया ग्रहीतुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, अवसरान् जब्तुं, स्वस्य विकासाय सामाजिकप्रगतेः च अधिकं मूल्यं निर्मातुं च आवश्यकता वर्तते

2024-08-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता