한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापकरूपेण प्रयुक्ता प्रोग्रामिंग् भाषा इति नाम्ना अद्यतनस्य डिजिटलयुगे जावा इत्यस्य महत्त्वपूर्णा भूमिका अस्ति । उद्यमस्तरीय-अनुप्रयोगात् आरभ्य मोबाईल-अनुप्रयोग-विकासपर्यन्तं जावा-संस्थायाः महती शक्तिः दर्शिता अस्ति । जावा-विकासकानाम् कृते कार्याणि ग्रहीतुं तेषां कौशलस्य प्रदर्शनस्य मूल्यस्य च साक्षात्कारस्य एकः उपायः अभवत् । कार्याणि स्वीकुर्वितुं प्रक्रियायां विकासकानां ग्राहकानाम् आवश्यकताः पूर्णतया अवगन्तुं, तेषां ज्ञातस्य ज्ञानस्य अनुभवस्य च उपयोगः, उच्चगुणवत्तायुक्तानि समाधानं च प्रदातुं आवश्यकता वर्तते
ई-वाणिज्य-मञ्चं उदाहरणरूपेण गृहीत्वा पृष्ठ-अन्त-आदेश-प्रबन्धनस्य, उपयोक्तृसूचना-प्रक्रियाकरणस्य अन्यकार्यस्य च कार्यान्वयनम् जावा-विकासात् अविभाज्यम् अस्ति विकासकाः प्रासंगिककार्यं प्राप्नुवन्ति ततः परं तेषां व्यावसायिकप्रक्रियाणां गहनविश्लेषणं करणीयम् अस्ति तथा च प्रणाल्याः स्थिरतां कार्यक्षमतां च सुनिश्चित्य उचितदत्तांशसंरचनानां एल्गोरिदमानां च डिजाइनं करणीयम्
तस्मिन् एव काले जावा सामाजिकानुप्रयोगक्षेत्रे अपि स्वप्रतिभां दर्शयितुं शक्नोति । वास्तविकसमयसन्देशपुशः, मित्रसम्बन्धप्रबन्धनम् इत्यादीनां कार्याणां कार्यान्वयनार्थं जावाविकासस्य समर्थनस्य आवश्यकता भवति । एतादृशानि कार्याणि प्राप्यमाणानां विकासकानां न केवलं कार्याणां कार्यान्वयनस्य विषये ध्यानं दातव्यं, अपितु उपयोक्तृ-अनुभवं, प्रणाली-मापनीयतां च विचारणीयम् ।
हुवावे इत्यस्य nova Flip लघु तन्तुयुक्तस्य मोबाईलफोनस्य प्रथमविक्रयं प्रति गत्वा, यद्यपि तया प्रत्यक्षतया हार्डवेयरस्य डिजाइनस्य च नवीनतायाः प्रदर्शनं कृतम्, तथापि तस्य पृष्ठतः सॉफ्टवेयरविकासः परोक्षरूपेण जावाप्रौद्योगिक्याः अनुप्रयोगः अपि सम्मिलितः भवितुम् अर्हति यथा - मोबाईलफोन-प्रणालीनां अनुकूलनं, एप्-भण्डारे सम्बन्धित-अनुप्रयोगानाम् विकासः इत्यादयः ।
संक्षेपेण यद्यपि जावा विकासकार्यं हुवावे इत्यस्य नूतनस्य तन्तुयुक्तस्य फ़ोनस्य प्रथमविक्रयेण सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि प्रौद्योगिक्याः बृहत्तररूपरेखायाः अन्तः ते सर्वे समाजस्य डिजिटलविकासे योगदानं ददति।