한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. पृष्ठभूमिपरिचयः
एण्ड्रॉयड् प्रणाल्यां महत्त्वपूर्णं अनुप्रयोगवितरणमञ्चरूपेण गूगलप्ले स्टोरस्य नीतिसमायोजनं प्रायः सम्पूर्णे उद्योगे श्रृङ्खलाप्रतिक्रियाः प्रेरयति । सम्पूर्णं APK संकुलं प्रदातुं एतस्य विरामस्य अर्थः अस्ति यत् विकासकानां अनुप्रयोगविमोचनस्य अद्यतनस्य च दृष्ट्या स्वरणनीतयः पुनः योजनां कर्तुं आवश्यकम् अस्ति।2. जावा विकास कार्येषु प्रत्यक्षः प्रभावः
ये जावा विकासकार्यं कुर्वन्ति तेषां कृते प्रथमं यत् तेषां सम्मुखीभवति तत् अनुप्रयोगस्थापनस्य अद्यतनप्रक्रियायां च परिवर्तनम् । सम्पूर्ण एपीके संकुलानाम् आधारेण पूर्वविकासस्य वितरणस्य च प्रतिरूपं इदानीं प्रयोज्यम् न भवितुमर्हति तथा च नूतनानां तकनीकीआवश्यकतानां विनिर्देशानां च पुनः समायोजनस्य आवश्यकता वर्तते। अस्मिन् एप् हस्ताक्षरं, अनुमतिप्रबन्धनम्, इत्यादीन् पक्षान् पुनः द्रष्टुं समायोजनं च अन्तर्भवितुं शक्नोति ।3. अप्रत्यक्षप्रभावाः आव्हानानि च
एषः परिवर्तनः न केवलं प्रत्यक्षतया विकासप्रक्रियाम् प्रभावितं करोति, अपितु परोक्षरूपेण विपण्यप्रतियोगितायाः प्रतिमानं अपि प्रभावितं करोति ।4. अवसराः सामनाकरणरणनीतयः च
तथापि संकटाः सर्वदा अवसरैः सह आगच्छन्ति । एषः परिवर्तनः जावाविकासकार्यस्य कृते नूतनान् विकासावकाशान् अपि आनयति ।5. भविष्यस्य दृष्टिकोणः
यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा उद्योगपरिवर्तनानि अधिकानि भवितुम् अर्हन्ति । जावा विकासकानां कृते शिक्षणस्य नवीनतायाः च भावनां निर्वाहयितुं प्रौद्योगिकीप्रवृत्तिभिः सह तालमेलं स्थापयितुं च आवश्यकं यत् ते भयंकरबाजारप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति। सामान्यतया, Google Play Store इत्यनेन सम्पूर्णानि APK संकुलं प्रदातुं स्थगितस्य जावा विकासकार्येषु बहुपक्षीयः प्रभावः अभवत् । विकासकाः सक्रियरूपेण प्रतिक्रियां दद्युः, अवसरान् गृह्णीयुः, उपयोक्तृभ्यः उत्तमं सुरक्षितं च अनुप्रयोग-अनुभवं प्रदातव्यम् ।