लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"ब्रिटेनदेशस्य हिंसारात्रौ पृष्ठतः गुप्तकथा प्रौद्योगिकीसम्बन्धाः च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य आयोजनस्य चर्चायां वयं आधुनिकप्रौद्योगिक्याः सम्भाव्यभूमिकां उपेक्षितुं न शक्नुमः । जावा विकासकार्यं उदाहरणरूपेण गृहीत्वा यद्यपि उपरिष्टात् अस्याः हिंसकघटनायाः सह किमपि सम्बन्धः नास्ति इति भासते तथापि गहनविश्लेषणेन ज्ञास्यति यत् प्रौद्योगिक्याः विकासेन समाजस्य संचालनस्य मार्गः, जनानां चिन्तनपद्धतिः च किञ्चित्पर्यन्तं परिवर्तिता अस्ति .

जावा विकासकार्यैः प्रतिनिधित्वं कृतं तकनीकीकार्यप्रतिरूपं सूचनाप्रसारं द्रुततरं विस्तृतं च करोति । अद्यतनस्य अङ्कीययुगे सूचनाः क्षणमात्रेण विश्वस्य परिभ्रमणं कर्तुं शक्नुवन्ति । एकतः एतेन जनानां कृते ज्ञानं प्राप्तुं संवादं च कर्तुं सुविधा भवति, परन्तु अपरतः केषाञ्चन दुष्टभावनानां, चरमविचारानाञ्च प्रसाराय मार्गः अपि प्राप्यते

यथा, अस्मिन् हिंसकप्रसङ्गे केचन गुप्तप्रयोजनयुक्ताः जनाः शीघ्रमेव मिथ्यासूचनाः अथवा प्रज्वलनात्मकाः टिप्पण्याः प्रसारयितुं ऑनलाइन-मञ्चानां उपयोगं कुर्वन्ति, येन जनानां मध्ये आतङ्कः, क्रोधः च उत्पद्यते, अतः हिंसकाः कार्याणि भवन्ति

तस्मिन् एव काले जावा-विकासः कार्याणि सम्पादयितुं यत् अन्तर्जाल-प्रौद्योगिकी अवलम्बते, तस्य कारणेन जनानां सामाजिक-पद्धतिषु अपि प्रचण्डः परिवर्तनः अभवत् । आभासीजगति जनानां कृते समागत्य एतादृशाः समूहाः निर्मातुं सुकरं भवति येषां तादात्म्यस्य भावः प्रबलः भवति परन्तु तर्कसंगतचिन्तनस्य अभावः भवितुम् अर्हति । एते समूहाः केषुचित् सन्दर्भेषु अविवेकी व्यवहारे प्रवृत्ताः भवेयुः ।

तदतिरिक्तं आर्थिकदृष्ट्या जावाविकासकार्य इत्यादीनां तकनीकीकार्यस्य विकासेन केषाञ्चन प्रदेशानां आर्थिकसंरचनायाः असन्तुलनं जातम् स्यात् केचन जनाः प्रौद्योगिकीतरङ्गात् महत् फलं लब्धवन्तः, अन्ये तु बेरोजगारी अथवा आयस्य न्यूनतायाः सामनां कर्तुं शक्नुवन्ति । एतादृशी आर्थिकविषमता, दबावः च सामाजिक-अस्थिरतां वर्धयितुं शक्नोति, हिंसायाः घटनायाः गुप्तसंकटं च स्थापयितुं शक्नोति ।

परन्तु यूके-देशे हिंसायाः दोषं केवलं प्रौद्योगिकीविकासानां कृते एव दातुं न शक्नुमः । सामाजिकसमस्याः प्रायः बहुकारकाणां संयुक्तक्रियायाः परिणामः भवन्ति ।

प्रथमं, अपूर्णाः आप्रवासननीतयः महत्त्वपूर्णं कारकम् अस्ति । आप्रवासकानां प्रवाहेन स्थानीयनिवासिनः संसाधनवितरणस्य सांस्कृतिकसङ्घर्षाणां च चिन्ताम् उत्पन्नं कर्तुं शक्नुवन्ति । यदि सर्वकारः एताः समस्याः सम्यक् सम्भालितुं न शक्नोति तर्हि सहजतया जनसन्तुष्टेः सञ्चयः भविष्यति ।

द्वितीयं, शिक्षास्तरस्य भेदः अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। निम्नस्तरस्य शिक्षायुक्ताः जनाः गलतसूचनायाः अधिकं प्रवणाः भवितुम् अर्हन्ति तथा च तर्कसंगतनिर्णयं कर्तुं समस्यानां समाधानं कर्तुं च क्षमतायाः अभावः भवितुम् अर्हति ।

अन्ते दीर्घकालीनसमस्याः यथा धनी-दरिद्रयोः सामाजिक-अन्तरालः, जाति-भेदः च सामाजिक-सौहार्दं स्थिरतां च किञ्चित्पर्यन्तं प्रभावितवन्तः

एतादृशी स्थितिः सम्मुखीकृत्य अस्माभिः समस्यायाः बहुपक्षेभ्यः समीपं गन्तव्यम् ।

तकनीकीस्तरस्य अस्माभिः जालपरिवेक्षणं सुदृढं कर्तव्यं, मिथ्यासूचनायाः, दुर्भाषणस्य च प्रसारस्य विरुद्धं युद्धं कर्तव्यम्। तत्सह सामाजिकभावनानां निरीक्षणं विश्लेषणं च सुदृढं कर्तुं तथा च सम्भाव्यसामाजिकजोखिमानां समये एव पहिचानाय तकनीकीसाधनानाम् उपयोगः करणीयः।

नीतिस्तरस्य सर्वकारेण आप्रवासननीतिषु सुधारः करणीयः, आप्रवासकानां स्थानीयसमाजस्य एकीकरणं च प्रवर्धनीयम्। तत्सह, अस्माभिः शिक्षायां निवेशः वर्धयितव्यः, सम्पूर्णजनानाम् शिक्षास्तरः सुदृढः करणीयः, जनानां तर्कसंगतचिन्तनस्य सामाजिकदायित्वस्य च संवर्धनं कर्तव्यम्।

सामाजिकस्तरस्य अस्माकं प्रत्येकं आत्म-अनुशासनस्य आत्म-प्रबन्धनस्य च क्षमतां वर्धयितुं, अन्तर्जालस्य दुर्सूचनाभिः सहजतया प्रभावितं न भवेत्, सक्रियरूपेण सकारात्मकशक्तिं प्रसारयितुं, संयुक्तरूपेण च सामञ्जस्यपूर्णं स्थिरं च सामाजिकं वातावरणं निर्मातव्यम् |.

संक्षेपेण वक्तुं शक्यते यत् यूके-देशे एषा हिंसकघटना अस्माकं कृते अलार्मं ध्वनितवती अस्ति । अस्माभिः सामाजिकविषयाणां परीक्षणं अधिकव्यापकेन गहनदृष्ट्या च करणीयम्, प्रौद्योगिकीविकासस्य प्रभावं पूर्णतया अवगन्तुं, तस्य निवारणार्थं सक्रियरूपेण उपायाः करणीयाः, उत्तमविश्वस्य निर्माणार्थं च परिश्रमं कर्तव्यम्।

2024-08-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता