한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापकरूपेण प्रयुक्ता प्रोग्रामिंगभाषा इति नाम्ना जावा उद्यम-अनुप्रयोग-विकासे महत्त्वपूर्णं स्थानं धारयति । अन्तर्जालस्य विकासेन अधिकाधिककम्पनीनां व्यक्तिनां च जावाविकासस्य आवश्यकता वर्तते, येन जावाविकासकार्यस्य उदयः प्रवर्धितः
ये विकासकाः कार्यं स्वीकृतवन्तः ते भिन्नपृष्ठभूमिभ्यः प्रदेशेभ्यः च आगताः । केचन अनुभविनो व्यावसायिकविकासकाः सन्ति ये स्वस्य वर्षाणां परियोजनानुभवेन, उत्तमप्रौद्योगिक्या च जटिलानि बृहत्-परिमाणानि च परियोजनानि कर्तुं समर्थाः सन्ति, केचन नवीनाः सन्ति येषां व्यावहारिकः अनुभवः संचितः अस्ति तथा च कार्याणि स्वीकृत्य स्वस्य तकनीकीस्तरस्य सुधारः कृतः अस्ति;
उद्यमानाम् कृते जावा विकासकार्यं बाह्यविकासकानाम् कृते बहिः प्रदातुं विकल्पः प्रायः व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च भवति । स्वस्य विकासदलस्य स्थापनायाः तुलने आउटसोर्सिंग् परियोजनायाः आवश्यकतानुसारं संसाधनानाम् समायोजनं लचीलेन कर्तुं शक्नोति तथा च दीर्घकालीनश्रमव्ययनिवेशं परिहरितुं शक्नोति।
परन्तु जावा विकासे कार्याणि ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । कार्य-उपक्रम-प्रक्रियायां विकासकाः बहवः आव्हानाः सम्मुखीभवितुं शक्नुवन्ति । यथा - नित्यं माङ्गल्यपरिवर्तनं सामान्यसमस्या अस्ति । यतो हि ग्राहकाः परियोजनायाः समये कार्येषु आवश्यकतासु च समायोजनं कर्तुं शक्नुवन्ति, अतः विकासकानां ग्राहकैः सह समये वार्तालापं कर्तुं विकासयोजनां समायोजयितुं च उत्तमं संचारं अनुकूलनक्षमता च कौशलं भवितुम् आवश्यकम् अस्ति
तदतिरिक्तं परियोजनावितरणसमयः अपि प्रमुखः कारकः अस्ति । परियोजनायाः गुणवत्तां प्रगतिश्च सुनिश्चित्य विकासकानां निर्दिष्टसमये कार्याणि सम्पन्नं कर्तुं आवश्यकम् अस्ति । अस्य कृते तेषां कुशलविकासक्षमता, उत्तमं समयप्रबन्धनकौशलं च आवश्यकम् अस्ति ।
जावा विकासकार्यं सम्यक् सम्पन्नं कर्तुं विकासकानां कृते स्वस्य तान्त्रिकक्षमतासु निरन्तरं सुधारः करणीयः । न केवलं भवन्तः जावाभाषायाः मूलभूतज्ञाने प्रवीणाः भवेयुः, अपितु सम्बन्धितरूपरेखाः प्रौद्योगिकीश्च अवगन्तुं अर्हन्ति, यथा Spring, Hibernate इत्यादयः तत्सह, तेषां उद्योगे नवीनतमप्रवृत्तिषु अपि ध्यानं दातुं आवश्यकता वर्तते तथा च परिवर्तनशीलविपण्यस्य आवश्यकतानां अनुकूलतायै नूतनाः प्रौद्योगिकीः अवधारणाः च निरन्तरं शिक्षितव्याः।
संचारस्य दृष्ट्या विकासकाः ग्राहकैः सह निकटसम्पर्कं स्थापयितुं ग्राहकानाम् आवश्यकतां प्रतिक्रियां च समये एव अवगन्तुं अर्हन्ति । स्पष्टः सटीकः च संचारः प्रभावीरूपेण दुर्बोधतां द्वन्द्वं च न्यूनीकर्तुं परियोजनायाः सफलतायाः दरं च सुधारयितुं शक्नोति।
सम्पूर्णस्य उद्योगस्य दृष्ट्या जावाविकासकार्यस्य विकासेन सॉफ्टवेयर-उद्योगे अपि निश्चितः प्रभावः अभवत् । एकतः प्रौद्योगिकीविनिमयं नवीनतां च प्रवर्धयति । विभिन्नपृष्ठभूमियुक्ताः विकासकाः कार्याणि सम्पादयितुं भिन्नानि विचाराणि पद्धतीश्च आनयिष्यन्ति, यत् उद्योगप्रौद्योगिक्याः उन्नतिं प्रवर्धयति, अपरपक्षे, एतत् मार्केट्-प्रतिस्पर्धां अपि तीव्रं करोति, येन विकासकाः अधिकानि मिशन-अवकाशानि प्राप्तुं स्वस्य प्रतिस्पर्धायां निरन्तरं सुधारं कुर्वन्ति
सामान्यतया जावा विकासकार्यग्रहणं सॉफ्टवेयरविकासक्षेत्रे महत्त्वपूर्णा घटना अस्ति, या अवसरान् आव्हानान् च आनयति । अस्मिन् परिवर्तने अनुकूलतां प्राप्तुं उद्योगस्य विकासे योगदानं दातुं विकासकानां निरन्तरं स्वस्य सुधारस्य आवश्यकता वर्तते ।