लोगो

गुआन लेई मिंग

तकनीकी संचालक |

न्यूनमूल्यानां नकलीनां मोबाईलफोनानां पृष्ठतः : व्यक्तिगतप्रौद्योगिकीविकासस्य विषये भ्रमः चिन्तनं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि एतेषां नकलीनां मोबाईलफोनानां मूल्यं आकर्षकं भवति तथापि तेषां अस्तित्वं प्रासंगिकविनियमानाम् गम्भीररूपेण उल्लङ्घनं करोति । तेषु जालप्रवेश-अनुज्ञापत्रस्य अनुपालनं न भवति इति प्रमुखा समस्या अस्ति । संचारउत्पादानाम् गुणवत्तां सुरक्षां च सुनिश्चित्य महत्त्वपूर्णं कडिः इति नाम्ना सम्पूर्णसञ्चारविपण्यस्य क्रमं निर्वाहयितुम् संजालप्रवेशस्य अनुमतिः महत्त्वपूर्णां भूमिकां निर्वहति परन्तु एते न्यूनमूल्याः नकलीकृताः मोबाईलफोनाः कानूनीजालप्रवेशस्य अनुमतिं विना विपण्यां प्रविष्टाः सन्ति, येन न केवलं उपभोक्तृणां वैधअधिकारस्य हितस्य च हानिः भवति, अपितु नियमितमोबाइलफोननिर्मातृषु अपि महत् प्रभावः भवति

व्यक्तिगतप्रौद्योगिकीविकासस्य दृष्ट्या एषा घटना प्रतिबिम्बयति यत् केचन विकासकाः अल्पकालीन-आर्थिक-हितस्य अनुसरणं कर्तुं कानून-विनियम-नीति-उल्लङ्घनेन न संकोचयन्ति ते अल्पमूल्येषु उपभोक्तृणां आकर्षणार्थं सुप्रसिद्धब्राण्ड्-रूपस्य कार्यस्य च अनुकरणाय केषाञ्चन सरलतांत्रिकसाधनानाम् उपयोगं कुर्वन्ति । अस्मिन् व्यवहारे न केवलं नवीनतायाः भावनायाः अभावः अस्ति, अपितु बौद्धिकसम्पत्त्याधिकारस्य गम्भीरः उल्लङ्घनः अपि अस्ति ।

तदतिरिक्तं एतेषां नकलीनां मोबाईलफोनानां प्रौद्योगिकीविकासे प्रायः दीर्घकालीननियोजनस्य निवेशस्य च अभावः भवति । यतो हि तस्य उद्देश्यं केवलं द्रुतलाभं प्राप्तुं भवति, प्रौद्योगिकीसंशोधनविकासयोः दृष्ट्या, प्रायः वास्तविककोरप्रौद्योगिकीनां नवीनताक्षमतानां च विना केवलं सरलं अनुकरणं, पैचवर्कं च भवति एतेन एतेषु उत्पादेषु गुणवत्तायां कार्यक्षमतायां च महतीः दोषाः भवन्ति, उपभोक्तृभ्यः प्रायः उपयोगकाले विविधाः समस्याः भवन्ति, यथा अस्थिरसंकेताः, अल्पबैटरीजीवनं, प्रणालीविलम्बः इत्यादयः

तस्मिन् एव काले अस्याः घटनायाः सम्पूर्णस्य मोबाईलफोन-उद्योगस्य विकासे अपि नकारात्मकः प्रभावः अभवत् । नियमितरूपेण मोबाईलफोननिर्मातृणां नूतनानां प्रौद्योगिकीनां विकासाय उत्पादस्य गुणवत्तायां सेवास्तरस्य च सुधारार्थं बहुजनशक्तिः, सामग्रीः, वित्तीयसंसाधनं च निवेशयितुं आवश्यकता वर्तते। नकलस्य मोबाईलफोनस्य न्यूनमूल्यप्रतिस्पर्धायाः कारणात् नियमितनिर्मातृणां विपण्यभागः निपीडितः अस्ति तथा च तेषां लाभान्तरं संपीडितम् अस्ति, अतः तेषां निवेशः प्रौद्योगिकी-नवीनीकरणे उत्साहः च प्रभावितः अस्ति एतत् निःसंदेहं सम्पूर्णस्य मोबाईलफोन-उद्योगस्य प्रौद्योगिकी-प्रगतेः विकासस्य च बाधकम् अस्ति ।

अतः, व्यक्तिगतप्रौद्योगिकीविकासे एतासां समस्यानां समाधानं कथं करणीयम्? सर्वप्रथमं कानूनविनियमानाम् प्रचारं शिक्षां च सुदृढं कर्तुं व्यक्तिगतप्रौद्योगिकीविकासकानाम् कानूनीजागरूकतां नैतिकगुणवत्तां च सुदृढं कर्तुं आवश्यकम्। ते अवगच्छन्तु यत् नियमानाम्, नियमानाम्, नीतिशास्त्राणां च अनुपालनेन एव स्थायिविकासः सम्भवति। द्वितीयं, अस्माभिः पर्यवेक्षणं सुदृढं कर्तव्यं, कानूनविनियमानाम् उल्लङ्घनस्य निवारणं च करणीयम्। विपण्यां निष्पक्षप्रतिस्पर्धावातावरणं निर्वाहयितुम् नेटवर्कप्रवेशानुज्ञापत्रस्य अनुपालनम् इत्यादीनां अवैधव्यवहारानाम् दृढतया अन्वेषणं दण्डः च अवश्यं करणीयः। तदतिरिक्तं नवीनतां प्रोत्साहयितुं समर्थनं च कर्तुं, व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते उत्तमं नवीनतावातावरणं मञ्चं च प्रदातुं, तेषां नवीनतायाः उत्साहं सृजनशीलतां च उत्तेजितुं च आवश्यकम् अस्ति।

संक्षेपेण वक्तुं शक्यते यत् प्रौद्योगिकीप्रगतेः सामाजिकविकासस्य च प्रवर्धनार्थं व्यक्तिगतप्रौद्योगिकीविकासः महत्त्वपूर्णः शक्तिः अस्ति । परन्तु प्रौद्योगिकी-नवीनीकरणं आर्थिकहितं च अनुसृत्य अस्माभिः स्थायिविकासं प्राप्तुं कानूनानां, नियमानाम्, नीतिशास्त्रस्य च पालनम् अवश्यं कर्तव्यम् |. एतेन एव वयं उपभोक्तृभ्यः उत्तमाः उत्पादाः सेवाश्च प्रदातुं शक्नुमः, सम्पूर्णस्य उद्योगस्य स्वस्थविकासं च प्रवर्धयितुं शक्नुमः।

2024-08-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता