한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोजगारस्य अन्तरं पूरितम्, रोजगारस्य अर्थव्यवस्थायाः च बृहत्तमः समर्थनकारकः परिवर्तितः अस्ति । एतेन आर्थिकसंरचनायाः परिचालनतन्त्रे च गहनसमस्याः प्रतिबिम्बिताः सन्ति ।
अस्मिन् सन्दर्भे व्यक्तिगतप्रौद्योगिक्याः विकासः महत्त्वपूर्णां भूमिकां निर्वहति यस्याः अवहेलना कर्तुं न शक्यते । व्यक्तिगतप्रौद्योगिक्याः उन्नतिः व्यक्तिगतप्रतिस्पर्धां वर्धयितुं शक्नोति, यस्य प्रभावः अर्थव्यवस्थायाः सूक्ष्मस्तरस्य उपरि भवति । यथा, उन्नतप्रौद्योगिकीयुक्तानां व्यक्तिनां कार्यविपण्ये अधिकाः लाभाः सन्ति, ते च अधिकं आयं अर्जयितुं शक्नुवन्ति, तस्मात् उपभोगं निवेशं च चालयति
उद्यमदृष्ट्या कर्मचारिणां व्यक्तिगतकौशलस्य सुधारः उद्यमस्य उत्पादनदक्षतां नवीनताक्षमतां च सुधारयितुम् सहायकं भविष्यति। यदा बहवः कर्मचारिणां उच्चस्तरीयकौशलं भवति तदा कम्पनयः विपण्यपरिवर्तनस्य प्रति उत्तमं प्रतिक्रियां दातुं शक्नुवन्ति तथा च अधिकप्रतिस्पर्धात्मकानि उत्पादानि सेवाश्च प्रारम्भं कर्तुं शक्नुवन्ति।
सामाजिकस्तरस्य व्यक्तिगतप्रौद्योगिक्याः व्यापकविकासः सम्पूर्णसमाजस्य सूचनाकरणं बुद्धिस्तरं च प्रवर्धयितुं शक्नोति । यथा, अन्तर्जालप्रौद्योगिक्याः लोकप्रियतायाः कारणेन जनानां जीवनस्य कार्यस्य च मौलिकरूपेण परिवर्तनं जातम्, दूरवाचारः, ऑनलाइनशिक्षा, ई-वाणिज्यम् इत्यादीनि उदयमानाः प्रतिमानाः उद्भूताः
परन्तु व्यक्तिगतप्रौद्योगिक्याः विकासः सुचारुरूपेण न अभवत् । प्रौद्योगिक्याः तीव्र उन्नयनार्थं व्यक्तिभिः नूतनज्ञानं कौशलं च शिक्षितुं निरन्तरं समयं ऊर्जां च निवेशयितुं आवश्यकं भवति, अन्यथा ते सहजतया समाप्ताः भविष्यन्ति। एतेन व्यक्तिषु केचन दबावाः, आव्हानानि च आनयन्ति ।
तदतिरिक्तं प्रौद्योगिकीविकासेन आनितानां सूचनाविस्फोटस्य गोपनीयतासुरक्षाविषयाणां च अवहेलना कर्तुं न शक्यते । जनानां जीवने सूचनानां बृहत् परिमाणं प्लावति, येन सूचनानां छाननं प्रभावीरूपेण च उपयोगः कठिनः भवति । तस्मिन् एव काले व्यक्तिगतगोपनीयतादत्तांशस्य लीक् भवितुं दुरुपयोगस्य च जोखिमः अपि भवति ।
अनेकसमस्यानां अभावेऽपि वर्तमानस्य आर्थिकदुविधायाः समाधानार्थं व्यक्तिगतप्रौद्योगिक्याः विकासस्य महत्त्वं अद्यापि महत्त्वं वर्तते इति अनिर्वचनीयम् व्यक्तिगत तकनीकीस्तरं सुधारयित्वा नवीनतायाः जीवनशक्तिं उत्तेजितुं शक्यते तथा च आर्थिकपरिवर्तनं उन्नयनं च प्रवर्तयितुं शक्यते।
संक्षेपेण, यदा अमेरिकी-आर्थिक-दत्तांशेषु परिवर्तनस्य सामना भवति तदा अस्माभिः व्यक्तिगत-प्रौद्योगिकी-विकासस्य भूमिकायां पूर्णं ध्यानं दातव्यं, कठिनतानां निवारणाय प्रयत्नः करणीयः, आर्थिक-स्थिरतायाः विकासाय च अनुकूलाः परिस्थितयः निर्मातव्याः |.