लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"समयस्य तरङ्गे रोजगारः आर्थिकप्रहेलिकाश्च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु वैश्विक आर्थिकस्थितिः अप्रत्याशितरूपेण अभवत् । विश्व अर्थव्यवस्थायां महत्त्वपूर्णः प्रतिभागी इति नाम्ना अमेरिकादेशस्य आर्थिकदत्तांशयोः उतार-चढावस्य वैश्विक-आर्थिक-प्रतिरूपेण प्रमुखः प्रभावः भवति । पीएमआई सूचकाङ्कस्य न्यूनता, अकृषिदत्तांशस्य दुर्बलप्रदर्शनस्य च अर्थः अस्ति यत् आर्थिकवृद्ध्यर्थं अपर्याप्तगतिः अस्ति । बाजारव्यापारः "लचीला" तः "फ्लैश क्रैश" यावत् आसीत्, यत् निवेशकानां भविष्यस्य आर्थिकापेक्षाणां विषये अनिश्चिततां प्रतिबिम्बयति स्म ।

अस्मिन् स्थूल-आर्थिक-वातावरणे कार्य-विपण्यम् अपि अनेकानां आव्हानानां सम्मुखीभवति । प्रोग्रामरं उदाहरणरूपेण गृह्यताम् यद्यपि ते सर्वदा उच्चवेतनयुक्तः, माङ्गल्याः च व्यावसायिकसमूहः इति गण्यते, तथापि प्रौद्योगिक्याः तीव्रविकासेन, उद्योगप्रतिस्पर्धायाः तीव्रतायां च प्रोग्रामराणां रोजगारस्य स्थितिः अपि परिवर्तते एकतः उदयमानप्रौद्योगिकीनां उद्भवेन प्रोग्रामर-जनाः स्वकौशलं निरन्तरं अद्यतनीकर्तुं प्रवृत्ताः भवन्ति, अन्यथा तेषां विपणेन समाप्तिः भवितुं शक्नोति अपरतः उद्योगस्य तीव्रविकासेन अपि आपूर्ति-माङ्गल्याः असन्तुलनं जातम् प्रतिभाः कदाचित् पदानाम् अधिशेषः भविष्यति, कदाचित् पदानाम् अधिशेषः भविष्यति।

व्यावसायिकदृष्ट्या मन्दतायाः कारणेन तेषां नियुक्तियोजनासु कटौती वा नियुक्तिआवश्यकतासु अधिकं कठोरता वा भवितुम् अर्हति । एतेन प्रोग्रामर्-जनाः कार्याणि अन्विष्यमाणाः उच्चतर-दहलीजस्य सम्मुखीभवन्ति । उद्यमाः समृद्धानुभवयुक्तानि बहुविधकौशलयुक्तानि च व्यापकप्रतिभान् नियोक्तुं रोचन्ते, यत् अधुना एव उद्योगे प्रविष्टानां नवीनप्रोग्रामराणां कृते महती आव्हाना अस्ति

तदतिरिक्तं अस्थिर आर्थिकस्थितिः स्टार्टअपकम्पनीनां विकासं अपि प्रभावितं करिष्यति। मन्दगतिकाले बहवः प्रौद्योगिकी-स्टार्टअप-संस्थाः वित्तपोषणस्य अभावस्य, विपण्यमाङ्गस्य च न्यूनतायाः सामनां कृतवन्तः, येन प्रोग्रामर-नियुक्तेः आवश्यकता न्यूनीभूता ये प्रोग्रामर्-जनाः पूर्वमेव कार्यं कुर्वन्ति तेषां कृते वेतन-कटाहः, परिच्छेदः च इत्यादीनि जोखिमानि अपि सम्मुखीभवितुं शक्नुवन्ति ।

तथापि आव्हानानि सर्वदा अवसरैः सह सह-अस्तित्वं कुर्वन्ति । आर्थिक-अनिश्चिततायाः समये प्रोग्रामर्-जनाः अपि स्वक्षमतासुधारं कृत्वा स्वस्य प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति । नूतनाः प्रोग्रामिंग् भाषाः ज्ञात्वा क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां निपुणता च तेषां कार्यबाजारे विशिष्टतां प्राप्तुं साहाय्यं कर्तुं शक्नोति। तत्सह, भवतः व्यावसायिकक्षेत्राणां विस्तारः पारम्परिकसॉफ्टवेयरविकासपर्यन्तं सीमितं नास्ति, अपि च कृत्रिमबुद्धिः, ब्लॉकचेन् इत्यादिषु उदयमानक्षेत्रेषु संलग्नः भूत्वा स्वस्य कृते अधिकानि कार्यावकाशानि अपि सृजितुं शक्नुवन्ति

संक्षेपेण वर्तमान आर्थिकस्थितौ प्रोग्रामर्-जनाः कार्याणि प्राप्तुं बहवः कष्टानि अनुभवन्ति, परन्तु स्वक्षमतासु निरन्तरं सुधारं कृत्वा, विपण्यपरिवर्तनस्य अनुकूलतां च कृत्वा, ते अद्यापि अत्यन्तं प्रतिस्पर्धात्मके कार्यविपण्ये स्वस्थानं प्राप्तुं शक्नुवन्ति

2024-08-06

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता