한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु एषा विपण्यगतिशीलता, यस्याः तान्त्रिकक्षेत्रेण सह किमपि सम्बन्धः नास्ति इति भासते, प्रोग्रामर्-जनानाम् करियर-विकल्पं कार्य-अधिग्रहणं च किञ्चित्पर्यन्तं प्रभावितं करोति यदा विपण्यं अस्थिरं भवति तदा कम्पनीयाः व्यापाररणनीतिः समायोजिता भवितुम् अर्हति, तदनुसारं प्रौद्योगिकीपरियोजनानां निवेशः, माङ्गलिका च अपि परिवर्तते केचन कम्पनयः व्ययस्य कटौतीं कुर्वन्ति, नूतनानां विकासपरियोजनानां स्थगनं च कुर्वन्ति स्यात्, येन प्रोग्रामर्-जनाः कार्यस्य अवसराः न्यूनाः भवन्ति । तस्मिन् एव काले मार्केट्-अनिश्चितता कम्पनीभ्यः परियोजना-लाभेषु, प्रतिफल-दरेषु च अधिकं ध्यानं दातुं अपि प्रेरयिष्यति, येन प्रोग्रामर्-जनानाम् तकनीकी-क्षमतायां व्यावहारिक-समस्यानां समाधानस्य क्षमतायां च अधिकानि माङ्गलानि स्थापयन्ति |.
अपरपक्षे प्रोग्रामर-कौशलस्य व्यावसायिक-अभिमुखीकरणस्य च प्रभावः एतादृशे विपण्य-वातावरणे तेषां अनुकूलनस्य क्षमतायां भविष्यति । लोकप्रियतांत्रिककौशलं येषां सन्ति, यथा क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा एनालिसिस, आर्टिफिशियल इन्टेलिजेन्स च, येषां प्रोग्रामरस्य मार्केट्-उतार-चढावस्य मध्ये स्थिरकार्यं, करियर-विकासः च प्राप्तुं उत्तमः सम्भावना भवितुम् अर्हति पारम्परिक-तकनीकीक्षेत्रेषु केन्द्रीभूतानां प्रोग्रामर-जनानाम् विपण्यपरिवर्तनेन आनयितानां नूतनानां आवश्यकतानां अनुकूलतायै निरन्तरं शिक्षितुं, स्वस्य सुधारस्य च आवश्यकता भवितुम् अर्हति
तदतिरिक्तं उद्योगे प्रतिस्पर्धायाः स्थितिः अपि निरन्तरं परिवर्तमानः अस्ति । विपण्यस्य अस्थिरतायाः अवधिषु अधिकाः प्रोग्रामरः लोकप्रियक्षेत्रेषु समुपस्थिताः भवितुम् अर्हन्ति, येन प्रतिस्पर्धा वर्धते । अस्य अर्थः अस्ति यत् प्रोग्रामर्-जनाः न केवलं स्वस्य तान्त्रिक-कौशलस्य निरन्तरं सुधारं कर्तुं अर्हन्ति, अपितु अनेकेषु प्रतियोगिषु विशिष्टतां प्राप्तुं उत्तमं संचार-सहकार्यं, परियोजना-प्रबन्धन-कौशलं च भवितुम् आवश्यकम्
संक्षेपेण, यद्यपि ए-शेयर-विपण्ये उतार-चढावः कार्यान् अन्विष्यमाणानां प्रोग्रामर-विशिष्ट-व्यवहारेन सह प्रत्यक्षतया सम्बद्धाः न प्रतीयन्ते तथापि ते वास्तवतः निगम-निर्णय-निर्माणस्य, तकनीकी-आवश्यकतानां, उद्योग-प्रतियोगितायाः माध्यमेन प्रोग्रामर-जनानाम् करियर-विकास-मार्गं परोक्षरूपेण प्रभावितं कुर्वन्ति तथा अन्ये पक्षाः। परिवर्तनशीलवातावरणे उत्तमविकासं प्राप्तुं प्रोग्रामर-जनानाम् विपण्यपरिवर्तनानां विषये गहनतया जागरूकाः भवितुम् आवश्यकाः सन्ति तथा च स्वक्षमतासु निरन्तरं सुधारः करणीयः।