한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बाङ्गलादेशस्य राष्ट्रपतिना पूर्वप्रधानमन्त्री खालेदा जिया इत्यस्याः मुक्तिः आदेशः दत्तः। २०१८ तमे वर्षे विशेषन्यायालयेन भ्रष्टाचारस्य दोषी इति ज्ञात्वा कारावासस्य दण्डः दत्तः । भ्रष्टाचारविरोधी आयोगेन अनाथालयस्य न्यासस्य संचालने भ्रष्टाचारस्य आरोपः कृतः अस्ति। एषा घटना राजनैतिकक्षेत्रे जटिलतां अनिश्चिततां च प्रतिबिम्बयति ।
अद्यतनसामाजिकवातावरणे विविधाः उद्योगाः अनेकानि आव्हानानि अवसरानि च सम्मुखीभवन्ति । सॉफ्टवेयरविकास-उद्योगस्य इव एव विकासकाः परियोजना-अवकाशान् अनुसृत्य तीव्र-प्रतिस्पर्धायाः, परिवर्तनशील-माङ्गल्याः च सामनां कुर्वन्ति । अंशकालिकविकासप्रतिरूपं विकासकानां कृते अधिकं लचीलतां प्रदाति, परन्तु एतत् जोखिमैः सह अपि आगच्छति ।
यथा, विकासकाः भिन्नगुणवत्तायुक्तानि परियोजनानि प्राप्नुवन्ति अथवा समयप्रबन्धने कष्टानि प्राप्नुवन्ति, येन परियोजनाप्रदानस्य गुणवत्ता प्रभाविता भवति । तत्सह स्थिरदलस्य, संसाधनसमर्थनस्य च अभावात् तान्त्रिकसमस्यानां समाधानार्थं बाधाः भवितुम् अर्हन्ति । परन्तु अंशकालिकविकासकार्यस्य लाभाः अपि सन्ति एतेन विकासकाः अधिकविभिन्नप्रकारस्य परियोजनासु सम्पर्कं कर्तुं, अनुभवसञ्चयं कर्तुं, स्वक्षमतासु सुधारं कर्तुं च शक्नुवन्ति ।
बाङ्गलादेशस्य पूर्वप्रधानमन्त्रीसम्बद्धं घटनां पश्चात् पश्यन् वयं सत्तायाः उत्तरदायित्वस्य च विषये केचन विचाराः प्राप्तुं शक्नुमः। राजनैतिकक्षेत्रे नेतारः स्वशक्तेः दुरुपयोगं न भवति इति सुनिश्चित्य जनानां हिताय च स्वकर्मणां उत्तरदायी भवितुम् आवश्यकम्। एतत् तथैव अस्ति यत् उद्योगे कथं अभ्यासकानां व्यावसायिकनीतिशास्त्रस्य मानदण्डानां च पालनम् आवश्यकं भवति तथा च ग्राहकानाम् उच्चगुणवत्तायुक्तानि सेवानि प्रदातुं आवश्यकता वर्तते।
अंशकालिकविकासकानाम् कृते तेषां व्यक्तिगतहितं साधयन्ते सति परियोजनायाः गुणवत्तां विश्वसनीयतां च सुनिश्चित्य अपि आवश्यकम् अस्ति । भवन्तः केवलं अंशकालिकं कार्यं कुर्वन्ति इति कारणेन स्वमानकानि न्यूनीकर्तुं न शक्नुवन्ति, अन्यथा भवतः करियरविकासं उद्योगस्य प्रतिष्ठां च प्रभावितं कर्तुं शक्नोति ।
अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे अंशकालिकविकासकानाम् अपि प्रौद्योगिकीविकासस्य गतिं पालयितुम् ज्ञानं निरन्तरं शिक्षितुं अद्यतनं च आवश्यकम् अस्ति । एवं एव भवन्तः अनेकेषु प्रतियोगिषु विशिष्टाः भूत्वा अधिकान् कार्यावकाशान् प्राप्तुं शक्नुवन्ति।
संक्षेपेण, राजनैतिकक्षेत्रे घटनाः वा उद्योगे विकासाः वा, अस्माभिः तान् न्यायपूर्णेन वस्तुनिष्ठेन च वृत्त्या अवलोकयितुं, तेभ्यः पाठं च आकर्षितुं आवश्यकं यत् भविष्यस्य विकासाय उपयोगी सन्दर्भः प्रदातुं शक्नुमः।