लोगो

गुआन लेई मिंग

तकनीकी संचालक |

वृद्धानां कृते विश्वविद्यालयानाम् स्थापनातः समाजस्य विविधविकासे नूतनावकाशान् दृष्ट्वा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे बहवः युवानः एकेन एव पूर्णकालिककार्य-आयेन सन्तुष्टाः न भवन्ति ते स्वस्य व्यावसायिक-कौशलस्य उपयोगं कृत्वा स्वस्य अवकाश-समये विविधानि विकास-परियोजनानि कुर्वन्ति । अंशकालिकविकासस्य, कार्यग्रहणस्य च एषा घटना अन्तर्जाल-उद्योगे विशेषतया सामान्या अस्ति । ते कार्यात् अवतरितस्य अनन्तरं, सप्ताहान्ते वा अवकाशदिनेषु वा भिन्नग्राहकेभ्यः सॉफ्टवेयरविकासः, वेबसाइट् डिजाइनं अन्यसेवाः च प्रदातुं शक्नुवन्ति ।

एतेषां अंशकालिकविकासकानाम् प्रायः प्रबलव्यावसायिकक्षमता, आत्मप्रेरणा च भवति । ते विपण्यमागधां ग्रहीतुं कुशलाः सन्ति तथा च भिन्न-भिन्न-प्रकल्प-आवश्यकतानां अनुकूलतां शीघ्रं कर्तुं शक्नुवन्ति । यथा, केचन अग्रे-अन्त-विकासे उत्तमाः सन्ति तथा च सुन्दराणि सुलभानि च उपयोक्तृ-अन्तरफलकानि निर्मातुं शक्नुवन्ति, केचन प्रणाल्याः स्थिर-सञ्चालनं, आँकडा-संसाधनं च सुनिश्चित्य पृष्ठ-अन्त-प्रौद्योगिक्यां प्रवीणाः सन्ति

अंशकालिकविकासकार्यस्य उदयेन व्यक्तिभ्यः बहवः लाभाः प्राप्ताः । प्रथमं आर्थिकलाभाः स्पष्टाः सन्ति। अतिरिक्त-आयः तेषां वित्तीयदबावस्य निवारणे अधिकानि उपभोगलक्ष्याणि वा बचतयोजनानि वा प्राप्तुं साहाय्यं कर्तुं शक्नोति । द्वितीयं, एषः अनुभवः तेषां करियरस्य क्षितिजं विस्तृतं कर्तुं शक्नोति। विभिन्नेषु परियोजनासु तेषां विविधनवीनप्रौद्योगिकीभिः नूतनविचारैः च सम्पर्कः कर्तुं शक्यते, तेषां व्यापकक्षमतासु सुधारः च कर्तुं शक्यते । अपि च, भिन्न-भिन्न-ग्राहकैः सह कार्यं कृत्वा ते स्वस्य संचार-समन्वय-कौशलं परिष्कृत्य ग्राहकानाम् आवश्यकतां अधिकतया अवगन्तुं, पूर्तयितुं च शिक्षितुं शक्नुवन्ति ।

परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति, अनेकानि आव्हानानि च सम्मुखीभवन्ति । समयव्यवस्थापनं प्रमुखविषयेषु अन्यतमम् अस्ति । पूर्णकालिककार्यस्य अतिरिक्तं अंशकालिकं कार्यं कुर्वन् भवतां मुख्यव्यापारे व्यक्तिगतजीवने च नकारात्मकप्रभावाः परिहरितुं स्वसमयस्य यथोचितव्यवस्था करणीयम्। अतिकार्यस्य कारणेन कार्यदक्षतायाः न्यूनता, शारीरिक-मानसिक-स्वास्थ्यस्य च बाधा भवितुम् अर्हति ।

तदतिरिक्तं अंशकालिकविकासकार्यस्य स्थिरता अपि गुप्तसंकटः अस्ति । परियोजनानां स्रोतः प्रायः अस्थिरः भवति, तथा च व्यस्ततायाः आलस्यस्य च आवधिककालाः भवितुम् अर्हन्ति । निष्क्रियकाले विकासकानां सक्रियरूपेण नूतनावकाशान् अन्वेष्टुं व्यावसायिकनिरन्तरताम् अपि निर्वाहयितुं आवश्यकता वर्तते ।

सामाजिकदृष्ट्या अंशकालिकविकासकर्मचारिणां उद्भवः अपि काश्चन समस्याः प्रवृत्तयः च प्रतिबिम्बयति । एकतः एतत् दर्शयति यत् कार्यविपण्यस्य लचीलता वर्धते, जनानां कृते कथं किं च कार्यं कुर्वन्ति इति चयनस्य अधिकाः अवसराः सन्ति । अपरपक्षे एतत् अपि प्रकाशयति यत् केषुचित् उद्योगेषु पूर्णकालिककार्यस्य आयविकासस्थानं जनानां अपेक्षां न पूरयितुं शक्नोति, येन ते अतिरिक्तविकासस्य अवसरान् अन्वेष्टुं प्रेरिताः भवन्ति

वृद्धानां कृते विश्वविद्यालयस्य स्थापनायाः कालपर्यन्तं गत्वा एषा उपक्रमः वृद्धानां कृते शिक्षणस्य संचारस्य च मञ्चं प्रदाति, तेषां जीवनं तेषां उत्तरवर्षेषु समृद्धं करोति। अंशकालिकविकासकार्यं युवानां कृते स्वस्य करियरमार्गस्य विस्तारस्य सम्भावना प्रदाति। यद्यपि द्वयोः रूपयोः विषययोः च भिन्नता अस्ति तथापि एतयोः द्वयोः अपि भिन्न-भिन्न-आयुवर्गस्य जनानां आवश्यकतानां विषये समाजस्य चिन्ता, तृप्तिः च प्रतिबिम्बिता अस्ति

भविष्ये प्रौद्योगिक्याः निरन्तरप्रगतेः समाजस्य निरन्तरविकासेन च अंशकालिकविकासकार्यस्य रूपं विषयवस्तु च परिवर्तयितुं शक्यते। यथा, कृत्रिमबुद्धेः स्वचालनप्रौद्योगिक्याः च विकासेन सह केचन पारम्परिकाः विकासकार्यं स्वचालितं भवितुम् अर्हति, तथा च विकासकानां विपण्यमागधानुकूलतायै स्वकौशलं निरन्तरं ज्ञातुं अद्यतनीकरणं च आवश्यकम् तत्सह, अंशकालिकविकासकानां कृते उत्तमं रक्षणं, नियमं च प्रदातुं प्रासंगिककायदानानि, नियमाः, नीतयः च सुदृढाः भवितुम् अर्हन्ति ।

संक्षेपेण वक्तुं शक्यते यत् सामाजिकविकासे अंशकालिकविकासकार्यं महत्त्वपूर्णं घटना अस्ति। अस्माभिः तत् सकारात्मकदृष्टिकोणेन द्रष्टव्यं, तस्य लाभाय पूर्णं क्रीडां दातव्यं, तत्सहकालं व्यक्तिनां समाजस्य च साधारणविकासं प्राप्तुं विद्यमानसमस्यासु ध्यानं दत्तुं समाधानं च करणीयम् |.

2024-08-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता