한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं तु अंशकालिकविकासकार्यं बहुधा अन्तर्जालस्य प्रौद्योगिकीमञ्चानां च उपरि निर्भरं भवति । यथा डेब्बी-तूफानस्य सन्दर्भे, आधारभूतसंरचनाक्षतिः संजालविच्छेदं जनयितुं शक्नोति, यत् ग्राहकैः सह स्वतन्त्रविकासकानाम् संचारं परियोजनावितरणं च प्रभावितं करोति अत्यन्तं मौसमस्य परिस्थितौ विद्युत्प्रदायस्य अनिश्चितता अपि विकासकार्यं स्थगयितुं शक्नोति । अतः अंशकालिकविकासकानाम् कृते स्थिरं जालं, शक्तिवातावरणं च महत्त्वपूर्णम् अस्ति ।
द्वितीयं, जोखिमप्रतिक्रियायाः दृष्ट्या। डेब्बी-तूफानेन आनयितायाः अनिश्चिततायाः कारणात् जनाः पूर्वमेव सावधानतायाः प्रतिक्रियायाः च उपायान् कर्तुं बाध्यन्ते स्म । अंशकालिकविकासकानाम् कृते तेषां विविधानां आपत्कालानां निवारणस्य क्षमता अपि आवश्यकी भवति । यथा परियोजनायाः आवश्यकतासु आकस्मिकं परिवर्तनं, ग्राहकसहकार्यस्य समस्याः इत्यादयः। अस्य कृते तेषां लचीलाः आकस्मिकरणनीतयः, सम्भाव्यजोखिमानां निवारणाय पर्याप्तसंसाधनसञ्चयः च आवश्यकाः सन्ति ।
अपि च, डेब्बी-तूफानस्य प्रभावः स्थानीय-अर्थव्यवस्थायां अभवत्, केचन कम्पनयः व्ययस्य न्यूनीकरणं वा परियोजनानि स्थगयितुं वा शक्नुवन्ति । अस्य अर्थः अस्ति यत् परियोजना-आदेशेषु अवलम्बन्ते ये अंशकालिक-विकासकाः सन्ति तेषां कृते अधिका तीव्र-विपण्य-प्रतियोगिता । सीमितविपण्यभागे अधिकान् अवसरान् प्राप्तुं तेषां कौशलं प्रतिस्पर्धां च निरन्तरं सुधारयितुम् आवश्यकम्।
अपि च सामाजिकसमर्थनव्यवस्थानां दृष्ट्या चिन्तयन्तु। चक्रवातस्य अनन्तरं सर्वकारः समाजस्य सर्वे क्षेत्राणि च सहायतां पुनर्निर्माणसमर्थनं च दास्यन्ति। अंशकालिकविकासकानाम् कृते तेषां कृते उत्तमं उद्योगपारिस्थितिकी-सामाजिकसमर्थनवातावरणं अपि आवश्यकम् अस्ति । यथा प्रासंगिकनीतीनां रक्षणं तथा च उद्योगसङ्घस्य मानकमार्गदर्शनं इत्यादीनां अंशकालिकविकासोद्योगस्य स्वस्थविकासं प्रवर्धयितुं।
सारांशतः, यद्यपि डेब्बी-तूफानस्य अंशकालिकविकासकार्यस्य च मध्ये प्रत्यक्षः सम्बन्धः नास्ति इति भासते तथापि गहनविश्लेषणद्वारा वयं ज्ञातुं शक्नुमः यत् तेषु बहुपक्षेषु सम्भाव्यसादृश्यं परस्परप्रभावश्च अस्ति प्राकृतिकविपदानां सामनां कुर्मः वा कार्ये आव्हानानां सामनां कुर्मः वा, परिवर्तनशीलपरिस्थितिषु अनुकूलतां प्राप्तुं पूर्णतया सज्जाः प्रतिक्रियाशीलाः च भवितुम् आवश्यकम्।