한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उद्यमस्य विकासः कदापि न समाप्तयात्रा इव भवति, यत्र प्रत्येकं चरणं चरैः परिपूर्णं भवति । एकदा गौरवपूर्णाः कम्पनयः अपि क्षीणाः भवितुम् अर्हन्ति यदि ते कालस्य तालमेलं न स्थापयितुं शक्नुवन्ति, निरन्तरं नवीनतां सुधारं च कुर्वन्ति । तथा च निरन्तरप्रगतेः अर्थः अस्ति यत् निरन्तरं विपण्यपरिवर्तनस्य अनुकूलनं कृत्वा स्वस्य मूलप्रतिस्पर्धायां सुधारः करणीयः।
निरन्तरं प्रगतिः प्राप्तुं कम्पनीषु तीक्ष्णविपण्यदृष्टिः आवश्यकी भवति । विपण्यमाङ्गस्य परिवर्तनशीलप्रवृत्तिः समीचीनतया ग्रहीतुं समर्थः, समये सामरिकदिशा समायोजितुं च समर्थः। अस्य कृते कम्पनीयाः निर्णयकर्तृभ्यः स्पष्टं मनः स्थापयितुं आवश्यकं भवति तथा च तत्कालं अल्पकालीनहितैः भ्रमः न भवति, अपितु दीर्घकालीनविकासे ध्यानं दातव्यम्।
उद्यमप्रगतेः कृते प्रौद्योगिकी नवीनता महत्त्वपूर्णा चालकशक्तिः अस्ति । तीव्रगत्या विकसितप्रौद्योगिकयुगे नूतनाः प्रौद्योगिकयः नूतनाः विचाराः च अनन्ततया उद्भवन्ति । यदि उद्यमाः सक्रियरूपेण उन्नतप्रौद्योगिकीनां परिचयं प्रयोक्तुं च शक्नुवन्ति, उत्पादनप्रक्रियाणां अनुकूलनं कर्तुं शक्नुवन्ति, उत्पादस्य गुणवत्तायाः सेवास्तरस्य च सुधारं कर्तुं शक्नुवन्ति तर्हि ते विपण्यप्रतिस्पर्धायां लाभं प्राप्तुं शक्नुवन्ति
प्रतिभानां संवर्धनं, परिचयः च उद्यमानाम् प्रगतेः कृते अपि अनिवार्यकारकाः सन्ति । उत्तमप्रतिभाः उद्यमाय नूतनचिन्तनं नवीनजीवनशक्तिं च आनेतुं शक्नुवन्ति। उद्यमाः उत्कृष्टप्रतिभां आकर्षयितुं धारयितुं च सम्पूर्णप्रतिभाप्रशिक्षणव्यवस्थां स्थापयितव्याः तथा च उद्यमस्य विकासे निरन्तरशक्तिं प्रविष्टव्याः।
तत्सह, उद्यमस्य निरन्तरप्रगतेः कृते निगमसंस्कृतेः आकारस्य अपि महत् महत्त्वम् अस्ति । सकारात्मकं, एकीकृतं, सहकारिणं, नवीनं च निगमसंस्कृतिः कर्मचारिणां कार्योत्साहं सृजनशीलतां च उत्तेजितुं शक्नोति, तथा च कम्पनीयाः समन्वयं केन्द्रीयबलं च वर्धयितुं शक्नोति।
केषाञ्चन सफलानां कम्पनीनां विकास-इतिहासम् पश्चाद् अवलोक्य ते निरन्तरं स्वस्य समायोजनं अनुकूलनं च कुर्वन्ति इति न कठिनम् । एप्पल् इत्यस्य उदाहरणरूपेण गृह्यतां तस्य आरम्भिकं व्यक्तिगतसङ्गणकव्यापारात् परं सङ्गीतवादकाः, स्मार्टफोनाः, टैब्लेट् च यावत् प्रत्येकं उत्पादनवीनीकरणेन उद्योगस्य विकासप्रवृत्तेः नेतृत्वं कृतम् अस्ति । एप्पल् इत्यस्य निरन्तरप्रौद्योगिकीनवाचारस्य, तीक्ष्णविपण्यदृष्टिकोणस्य च कारणेन एव एप्पल् अत्यन्तं प्रतिस्पर्धात्मके प्रौद्योगिकीबाजारे अग्रणीस्थानं निर्वाहयितुं समर्थः अभवत्
प्रत्युत अनेकानि कम्पनयः अपि सन्ति येषां सन्तुष्टिः, नवीनतायाः अभावः च क्रमेण विपणेन निर्मूलितः भवति । एकदा मोबाईल-फोन-विपण्ये वर्चस्वं स्थापितं नोकिया-कम्पनी स्मार्टफोन-युगे तालमेलं स्थापयितुं असफलतां प्राप्तवती, अन्ततः पूर्ववैभवं नष्टवती । एतेन पूर्णतया ज्ञायते यत् अद्यतनयुगे ये कम्पनयः प्रगतिम् अवरुद्धयन्ति तेषां अर्थः अस्ति यत् तेषां निराकरणस्य जोखिमः भवति ।
उद्यमानाम् कृते निरन्तरप्रगतिः न केवलं विपण्यप्रतिस्पर्धायाः सामना कर्तुं आवश्यकता अस्ति, अपितु स्वस्य मूल्यं सामाजिकदायित्वं च साक्षात्कर्तुं अपरिहार्यम् आवश्यकता अपि अस्ति निरन्तरप्रगत्या एव उद्यमाः समाजस्य कृते अधिकं मूल्यं सृज्यन्ते, कर्मचारिणां कृते उत्तमं विकासस्थानं च प्रदातुं शक्नुवन्ति।
संक्षेपेण, परिवर्तनैः, आव्हानैः च परिपूर्णे अस्मिन् युगे यदि कश्चन उद्यमः दीर्घकालं यावत् मञ्चस्य केन्द्रे प्रकाशयितुम् इच्छति तर्हि तस्य सदैव प्रगतिशीलं मनोवृत्तिः, विपण्यपरिवर्तनस्य निरन्तरं अनुकूलनं, सक्रियरूपेण नवीनतां, प्रतिभानां संवर्धनं, तथा च... उत्तमं निगमसंस्कृतेः आकारं ददाति। एवं एव उद्यमाः तीव्रविपण्यस्पर्धायां अजेयः तिष्ठन्ति, स्थायिविकासं च प्राप्तुं शक्नुवन्ति ।