लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"तकनीकीक्षेत्रे स्वातन्त्र्यं चयनं च" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगलस्य अधिग्रहणस्य कम्पनीयाः अस्वीकारः स्वस्य विकासमार्गस्य दृढपरिचयं प्रतिबिम्बयति । एषा अन्धचरणं न, अपितु भविष्यस्य स्पष्टयोजनायाः, स्वस्य मूलमूल्यानां गहनबोधस्य च आधारेण भवति । स्वबलस्य आश्रयेण अधिकाः भङ्गाः, वृद्धिः च प्राप्तुं शक्यते इति तेषां मतम् ।

विज् इत्यस्य स्थापना पूर्वमाइक्रोसॉफ्ट् मेघसुरक्षादलस्य सदस्यैः कृता, एषा पृष्ठभूमिः अस्य अद्वितीयं तकनीकीधारं अभिनवदृष्टिकोणं च ददाति । सदस्याः स्वस्य समृद्धानुभवेन व्यावसायिकज्ञानेन च नूतनक्षेत्रेषु नूतनभूमिं भङ्गयितुं दृढनिश्चयाः सन्ति। तेषां साहसेन दृढनिश्चयेन च प्रौद्योगिकी-उद्योगे नूतनाः ऊर्जाः, सम्भावनाः च आगताः सन्ति ।

एताः घटनाः स्वतन्त्राः दृश्यन्ते, परन्तु वस्तुतः परस्परं सम्बद्धाः सन्ति । ते सर्वे एकं साधारणं विषयं सूचयन्ति - प्रौद्योगिक्याः क्षेत्रे व्यक्तिभिः उद्यमैः च स्वतन्त्रविकासस्य स्वतन्त्रनवीनीकरणस्य च अनुसरणं। एषः अनुसरणं न केवलं अल्पकालीनहिताय, अपितु दीर्घकालीनविकासाय उद्योगे अग्रणीपदाय च अस्ति ।

स्वतन्त्रविकासः सुलभः नास्ति, अनेकेषां आव्हानानां सामना करणीयः च । तकनीकीकठिनताः, आर्थिकदबावः, विपण्यप्रतिस्पर्धा इत्यादयः प्रत्येकं पक्षः अग्रे गमनमार्गे बाधकं भवितुम् अर्हति । परन्तु एतानि एव आव्हानानि नवीनकारानाम् युद्धभावनाम्, सृजनशीलतां च प्रेरयन्ति । ते समाधानं अन्वेष्टुं निरन्तरं स्वयमेव धक्कायन्ति।

व्यक्तिगतप्रौद्योगिकीविकासस्य मार्गे सामूहिककार्यं महत्त्वपूर्णम् अस्ति। उत्तमः दलः सर्वेषां पक्षानाम् बुद्धिः, बलं च एकत्र आनेतुं शक्नोति यत् एकत्र कष्टानि पारयितुं शक्नोति। सदस्यानां मध्ये परस्परविश्वासः परस्परसमर्थनं च एकं दृढं समन्वयं निर्मातुं शक्नोति तथा च परियोजनायाः निरन्तरविकासं प्रवर्धयितुं शक्नोति।

तस्मिन् एव काले व्यक्तिगतप्रौद्योगिकीविकासकानाम् अपि तीक्ष्णविपण्यदृष्टिः आवश्यकी अस्ति । केवलं विपण्यस्य आवश्यकताः प्रवृत्तयः च अवगत्य एव वयं विपण्यस्य आवश्यकतां पूरयन्तः उत्पादाः प्रौद्योगिकीश्च विकसितुं शक्नुमः। विपणेन सह निकटतया एकीकृत्य एव प्रौद्योगिकीविकासः यथार्थतया स्वस्य मूल्यं साक्षात्कर्तुं शक्नोति।

तदतिरिक्तं निरन्तरं शिक्षणं आत्मसुधारं च अत्यावश्यकम्। प्रत्येकं दिवसं यावत् तान्त्रिकक्षेत्रं परिवर्तमानं वर्तते, केवलं नूतनं ज्ञानं कौशलं च ज्ञात्वा एव वयं समयस्य तालमेलं स्थापयितुं शक्नुमः, उद्योगे अस्माकं प्रतिस्पर्धां च निर्वाहयितुं शक्नुमः।

संक्षेपेण व्यक्तिगतप्रौद्योगिकीविकासः आव्हानैः अवसरैः च परिपूर्णः मार्गः अस्ति । दृढप्रत्ययेन, नवीनतायाः भावनायाः, उत्तमस्य दलस्य, निरन्तरशिक्षणस्य मनोवृत्तेः च सह एव वयम् अस्मिन् मार्गे अधिकं गन्तुं शक्नुमः।

2024-08-07

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता