한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वृद्धानां विश्वविद्यालयस्य स्थापनायाः कारणात् वृद्धानां आध्यात्मिकं सांस्कृतिकं च जीवनं समृद्धं कर्तुं मञ्चः प्राप्यते । एषा उपक्रमः न केवलं वृद्धानां आवश्यकतां पूरयति, अपितु अधिकस्थूलदृष्ट्या समाजस्य चिन्ताम्, विभिन्नानां आयुवर्गस्य जनानां आवश्यकतानां समर्थनं च प्रतिबिम्बयति।
अतः, एतस्य प्रोग्रामरस्य कार्येण सह कथं सम्बन्धः ? सर्वप्रथमं वरिष्ठविश्वविद्यालयानाम् अङ्कीयनिर्माणे प्रोग्रामर्-जनानाम् सहभागिता आवश्यकी भवति । यथा - ऑनलाइन पाठ्यक्रममञ्चानां विकासः, शिक्षणप्रबन्धनव्यवस्थानां अनुकूलनं इत्यादयः। एतेषु कार्येषु न केवलं तान्त्रिककौशलं अपितु वृद्धानां उपयोगाभ्यासानां आवश्यकतानां च गहनबोधस्य आवश्यकता भवति ।
द्वितीयं, कृत्रिमबुद्धेः, बृहत्दत्तांशप्रौद्योगिक्याः च विकासेन सह प्रोग्रामरः एतासां प्रौद्योगिकीनां उपयोगं कृत्वा वरिष्ठविश्वविद्यालयानाम् व्यक्तिगतसेवाः प्रदातुं शक्नुवन्ति वृद्धानां शिक्षणदत्तांशस्य विश्लेषणं कृत्वा वयं तेषां कृते उपयुक्तपाठ्यक्रमाः शिक्षणसम्पदां च अनुशंसयामः येन शिक्षणप्रभावेषु सुधारः भवति।
अपि च, वरिष्ठविश्वविद्यालयैः सह सम्बद्धेषु परियोजनासु भागं गृहीत्वा प्रोग्रामरः स्वस्य क्षितिजं चिन्तनपद्धतिं च विस्तृतं कर्तुं शक्नुवन्ति । विभिन्नपृष्ठभूमिकानां जनानां सहकार्यं कृत्वा समाजस्य विविधान् आवश्यकतान् अवगत्य स्वस्य व्यापकक्षमतासु सुधारं कर्तुं साहाय्यं करिष्यति।
अन्यदृष्ट्या यदा प्रोग्रामरः कार्याणि अन्विषन्ति तदा ते वृद्धानां विश्वविद्यालयादिषु सामाजिकमाङ्गस्य क्षेत्रेषु अपि ध्यानं दातुं शक्नुवन्ति । एतेषु क्षेत्रेषु प्रायः विशालाः विकासक्षमता, नवीनतायाः अवसराः च सन्ति ।
अद्यत्वे यथा यथा प्रौद्योगिकी परिवर्तते तथा तथा प्रोग्रामर्-जनाः विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै स्वकौशलं गुणं च निरन्तरं सुधारयितुम् आवश्यकाः सन्ति । तत्सह, समाजस्य विकासप्रवृत्तिषु अपि सक्रियरूपेण ध्यानं दातव्यं, सामाजिकापेक्षाभिः सह स्वव्यावसायिकक्षमतानां संयोजनं करणीयम्, अधिकं मूल्यं च निर्मातव्यम्
संक्षेपेण वरिष्ठविश्वविद्यालयानाम् विकासेन कार्यक्रमकर्तृभ्यः नूतनाः कार्यनिर्देशाः विकासस्य अवसराः च प्राप्यन्ते । कार्यक्रमकारानाम् सहभागिता वरिष्ठविश्वविद्यालयानाम् निर्माणे विकासे च नूतनजीवनशक्तिं प्रविशति तथा च समाजस्य प्रगतिविकासं च संयुक्तरूपेण प्रवर्धयिष्यति।