한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतप्रौद्योगिकीविकासः किमर्थं अधिकाधिकं महत्त्वपूर्णः अस्ति
अङ्कीययुगे सामाजिकप्रगतेः प्रवर्धनार्थं प्रौद्योगिकी प्रमुखशक्तिः अभवत् । व्यक्तिगतप्रौद्योगिकीविकासः व्यक्तिभ्यः स्वस्य सृजनशीलतां प्रतिभां च पूर्णं क्रीडां दातुं शक्नोति तथा च पारम्परिकवृत्तिप्रतिमानयोः कृते एव सीमितः नास्ति । एतत् जनान् स्वतन्त्रतया नवीनतां कर्तुं, स्वस्य आत्ममूल्यं च साक्षात्कर्तुं अवसरं ददाति ।व्यक्तिगतप्रौद्योगिकीविकासाय आवश्यकाः परिस्थितयः आव्हानानि च
व्यक्तिगतप्रौद्योगिकीविकासं कर्तुं प्रथमं भवतः ठोसव्यावसायिकज्ञानं कौशलं च भवितुम् आवश्यकम्। ज्ञानव्यवस्थां निरन्तरं ज्ञातुं अद्यतनं कर्तुं च प्रौद्योगिकीविकासस्य प्रवृत्तेः तालमेलं स्थापयितुं च महत्त्वपूर्णम् अस्ति। तत्सह, निधि-उपकरण-आदि-सम्पदां समर्थनम् अपि अपरिहार्यम् अस्ति । परन्तु अस्माकं समक्षं ये आव्हानाः सन्ति, तेषां अवहेलना कर्तुं न शक्यते, यथा द्रुतगत्या प्रौद्योगिकी-उन्नयनेन आनितः शिक्षण-दबावः, तीव्र-विपण्य-प्रतिस्पर्धायाः कारणेन सफलतायाः वर्धिता अनिश्चितता च |.व्यक्तिगतप्रौद्योगिकीविकासाय कैथे समूहस्य सफलतायाः किं अर्थः
कैथे पैसिफिक समूहस्य लाभप्रदता दर्शयति यत् सटीकं विपण्यस्थानं, कुशलं सामूहिककार्यं, निरन्तरं नवीनताक्षमता च सफलतायाः कुञ्जिकाः सन्ति। व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते तेषां कृते विपण्यस्य आवश्यकतां ज्ञातुं स्वकीयां प्रौद्योगिकी-अनुप्रयोगदिशायां च उत्तमाः भवितुमर्हन्ति । तस्मिन् एव काले सामूहिककार्ये सक्रियरूपेण भागं गृह्णन्तु, स्वस्वशक्तयोः पूर्णं क्रीडां ददतु, संयुक्तरूपेण समस्याः पारयन्तु च ।व्यक्तिगतप्रौद्योगिकीविकासे भविष्यस्य सम्भावनाः प्रवृत्तयः च
कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां उदयमानप्रौद्योगिकीनां निरन्तरविकासेन व्यक्तिगतप्रौद्योगिकीविकासस्य क्षेत्रं विस्तृतं भविष्यति। भविष्ये क्षेत्रान्तर-प्रौद्योगिकी-एकीकरणं प्रवृत्तिः भविष्यति, अस्य परिवर्तनस्य अनुकूलतायै व्यक्तिनां विविधज्ञानं कौशलं च भवितुं आवश्यकम् ।व्यक्तिगत प्रौद्योगिक्याः विकासस्य स्वस्थविकासं कथं प्रवर्तयितव्यम्
व्यक्तिगतप्रौद्योगिकीविकासस्य स्वस्थविकासं प्रवर्तयितुं समाजस्य सर्वेषु क्षेत्रेषु अधिकं समर्थनं संसाधनं च प्रदातव्यम्। नवीनतां उद्यमशीलतां च प्रोत्साहयितुं, वित्तीय-तकनीकी-मार्गदर्शनं च दातुं सर्वकारः प्रासंगिकनीतीः प्रवर्तयितुं शक्नोति । शैक्षिकसंस्थाभिः पाठ्यक्रमस्य अनुकूलनं करणीयम्, तत्कालीनानाम् आवश्यकतानां पूर्तिं कुर्वतीनां तकनीकीप्रतिभानां संवर्धनं च करणीयम्। व्यक्तिभिः स्वयमेव सकारात्मकं मनोवृत्तिः अपि स्थापयितव्या, प्रयासं कर्तुं साहसं भवितुमर्हति, निरन्तरं स्वक्षमतासु सुधारः भवितुमर्हति । संक्षेपेण वक्तुं शक्यते यत् अद्यतनसमाजस्य व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वपूर्णं महत्त्वं व्यापकसंभावना च अस्ति। अस्माभिः तस्य मूल्यं पूर्णतया साक्षात्कर्तव्यं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, अवसरान् गृह्णीयुः, व्यक्तिगतप्रौद्योगिकीस्वप्नानि सामाजिकप्रौद्योगिकीप्रगतिः च साकारणीयाः।