한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं सेकेण्ड्-हैण्ड् उपभोक्तृ-इलेक्ट्रॉनिक्स-विपण्ये उल्लासः पश्यामः | विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा इलेक्ट्रॉनिक-उत्पादानाम् प्रतिस्थापनं त्वरितम् अभवत्, जनानां नूतन-उत्पादानाम् अनुसरणं च बहूनां द्वितीय-हस्त-इलेक्ट्रॉनिक-उत्पादानाम् विपण्यां आनयत् न केवलं एतेषां द्वितीयहस्त-उत्पादानाम् मूल्यं तुल्यकालिकरूपेण न्यूनं भवति, अपितु तेषां प्रदर्शनं प्रायः अद्यापि केषाञ्चन उपभोक्तृणां आवश्यकतां पूरयितुं शक्नोति, अतः विशालं व्यापार-विपण्यं निर्मीयते
लचीले रोजगारस्य क्षेत्रे अंशकालिककार्यस्य रूपाणि अधिकाधिकं विविधानि भवन्ति । सॉफ्टवेयरविकासं उदाहरणरूपेण गृहीत्वा बहवः विकासकाः भिन्नग्राहकानाम् सेवां प्रदातुं अंशकालिकं कार्यं कर्तुं चयनं कुर्वन्ति । ते स्वस्य व्यावसायिककौशलस्य उपयोगं कृत्वा अवकाशसमये अतिरिक्तं आयं अर्जयन्ति। एतादृशं अंशकालिकं विकासकार्यं न केवलं विकासकान् अधिकवित्तीयसम्पदां ददाति, अपितु तेभ्यः अभ्यासाय, शिक्षणाय च व्यापकं स्थानं प्रदाति
अतः, किं सेकेण्ड-हैण्ड् उपभोक्तृ-इलेक्ट्रॉनिक्स-व्यापारस्य अंशकालिक-विकासस्य च मध्ये किमपि सम्भाव्यं सम्बन्धः अस्ति ? वस्तुतः तौ परस्परं किञ्चित्पर्यन्तं प्रचारं कुर्वतः । एकतः सक्रियः सेकेण्ड्-हैण्ड् उपभोक्तृ-इलेक्ट्रॉनिक्स-विपण्यं अंशकालिक-विकासकानाम् अधिक-उपकरण-विकल्पान् प्रदाति । ते तुल्यकालिकरूपेण न्यूनमूल्येषु तेषां विकासस्य आवश्यकतां पूरयन्तः द्वितीयहस्तविद्युत्पदार्थाः क्रेतुं शक्नुवन्ति, येन विकासव्ययः न्यूनीकरोति । अपरपक्षे, अंशकालिकविकासकानाम् तकनीकीक्षमता अपि सेकेण्डहैण्ड् उपभोक्तृइलेक्ट्रॉनिक्सव्यापारमञ्चस्य अनुकूलनस्य उन्नयनस्य च समर्थनं प्रदाति अधिककुशलव्यापारप्रणालीनां विकासेन उपयोक्तृ-अनुभवस्य अनुकूलनेन च सेकेण्ड-हैण्ड्-उपभोक्तृ-इलेक्ट्रॉनिक्स-बाजारस्य विकासः अधिकं प्रवर्धितः भवति
तदतिरिक्तं अंशकालिकविकासकार्यस्य अपि व्यक्तिस्य करियरविकासे गहनः प्रभावः भवति । ये युवानः कार्यस्थले एव प्रविष्टाः सन्ति, तेषां कृते अंशकालिकविकासः व्यवहारे अनुभवं सञ्चयितुं स्वकौशलस्तरं च सुधारयितुं शक्नोति। तस्मिन् एव काले विभिन्नप्रकारस्य परियोजनासु सम्पर्कं कृत्वा अहं मम क्षितिजं विस्तृतं कृत्वा भविष्यस्य करियरविकासाय ठोसमूलं स्थापितवान् । कतिपयकार्यअनुभवयुक्तानां विकासकानां कृते अंशकालिककार्यं तेषां मूलकार्यस्य आधारेण स्वव्यापारक्षेत्राणां विस्तारं कर्तुं, अधिकाधिकनवीनप्रौद्योगिकीनां नूतनविचारानाञ्च सम्पर्कं कर्तुं, उद्योगस्य तीक्ष्णदृष्टिकोणं च निर्वाहयितुं च शक्नोति
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । व्यवहारे अंशकालिकविकासकाः बहवः आव्हानाः सम्मुखीभवितुं शक्नुवन्ति । यथा कार्यसमयानां समन्वयस्य समस्या । यतो हि अंशकालिकं कार्यं प्रायः अवकाशसमये एव सम्पन्नं कर्तव्यं भवति, अतः मुख्यव्यापारं न प्रभावितं विना अंशकालिककार्यं सम्पन्नं भवति इति सुनिश्चित्य समयस्य यथोचितरूपेण व्यवस्था कथं करणीयम् इति गम्भीरतापूर्वकं विचारणीयः विषयः तदतिरिक्तं परियोजनायाः गुणवत्ता, स्थिरता च महत्त्वपूर्णविचाराः सन्ति । अंशकालिकपरियोजनासु प्रायः औपचारिककार्यवत् पूर्णप्रबन्धनं पर्यवेक्षणतन्त्रं च न भवति, येन विकासकानां कृते परियोजनायाः गुणवत्तां प्रगतिश्च सुनिश्चित्य दृढं आत्मअनुशासनं दायित्वं च आवश्यकं भवति
सामाजिकदृष्ट्या अंशकालिकविकासकार्यस्य उदयस्य अपि किञ्चित् प्रभावः अभवत् । एकतः समाजाय अधिकानि कार्यावकाशानि सृजति, रोजगारस्य दबावस्य निवारणं च करोति । अपरपक्षे केषाञ्चन श्रमिकानाम् अधिकारानां हितस्य च रक्षणे अपि समस्याः उत्पद्यन्ते । अंशकालिककार्यस्य विशेषप्रकृतेः कारणात् केचन श्रमिकाः नियमितकर्मचारिणां समानं लाभं श्रमसुरक्षां च न भोक्तुं शक्नुवन्ति, यस्मात् समाजस्य सर्वेभ्यः क्षेत्रेभ्यः संयुक्तं ध्यानं समाधानं च आवश्यकं भवति
सामान्यतया सेकेण्ड हैण्ड उपभोक्तृविद्युत्साधनव्यापारस्य समृद्धिः, अंशकालिकविकासकार्यस्य उदयः च अद्यतनसामाजिक-आर्थिकविकासस्य उत्पादाः सन्ति ते परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति, व्यक्तिनां समाजस्य च कृते अवसरान्, आव्हानानि च आनयन्ति। भविष्ये विकासे अस्माभिः तेषां लाभाय पूर्णं क्रीडां दातव्यं, तत्सहकालं च उत्तमविकासाय सम्भाव्यसमस्यानां सक्रियरूपेण प्रतिक्रियां दातुं आवश्यकम्।