लोगो

गुआन लेई मिंग

तकनीकी संचालक |

CERNET विकासस्य लचीलकार्यप्रतिमानस्य च निहितनिमित्तानां अन्वेषणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं विगत ३० वर्षेषु CERNET इत्यस्य विकासं अवलोकयामः। चीनस्य अन्तर्जालस्य महत्त्वपूर्णः स्रोतः इति नाम्ना मम देशस्य शिक्षायाः वैज्ञानिकसंशोधनक्षेत्राणां च कृते दृढं जालसमर्थनं प्रदाति। अस्य विकासस्य प्रारम्भिकपदे पश्चात्तापी प्रौद्योगिकी, संसाधनानाम् अभावः इत्यादयः अनेकाः समस्याः अस्य सम्मुखीभवन्ति स्म । परन्तु अदम्यप्रयत्नेन नवीनतायाः च माध्यमेन वयं क्रमेण एताः कष्टानि अतिक्रान्तवन्तः, आद्यतः, दुर्बलात् बलवत्पर्यन्तं कूर्दनं प्राप्तवन्तः |. एतत् वैज्ञानिकसंशोधकानां परिश्रमात् समर्पणात् च अविभाज्यम् अस्ति ते नूतनानां प्रौद्योगिकीनां नूतनानां च आदर्शानां अन्वेषणं निरन्तरं कुर्वन्ति, येन CERNET इत्यस्य विकासे निरन्तरं शक्तिः प्रविष्टा भवति।

अद्यत्वे CERNET इति उच्चगतियुक्तं, स्थिरं, सुरक्षितं च संजालमञ्चं जातम्, यत् शिक्षकाणां, छात्राणां, शोधकर्तृणां च सुविधाजनकसेवाः प्रदाति । एतत् न केवलं शैक्षिकसम्पदां साझेदारीम् आदानप्रदानं च प्रवर्धयति, अपितु वैज्ञानिकसंशोधनपरिणामानां परिवर्तनं अनुप्रयोगं च प्रवर्धयति । वक्तुं शक्यते यत् CERNET इत्यस्य विकासः चीनस्य अन्तर्जालविकासस्य सूक्ष्मविश्वः अस्ति तथा च अस्माकं देशे सूचनाप्रौद्योगिक्याः क्षेत्रे महतीः उपलब्धयः प्रदर्शयति।

तस्मिन् एव काले अद्यतनसामाजिक-आर्थिक-वातावरणे लचीलं कार्य-प्रतिरूपं क्रमेण लोकप्रियं भवति । यद्यपि वयं "अंशकालिकविकासकार्य" इति पदस्य प्रत्यक्षं उल्लेखं न कृतवन्तः तथापि वस्तुतः एतत् कार्यप्रतिरूपं तया सह निकटतया सम्बद्धम् अस्ति । अधिकाधिकाः जनाः स्वस्य आयं वर्धयितुं, स्वक्षमतासु सुधारं कर्तुं, व्यक्तिगतमूल्यं वा साक्षात्कर्तुं स्वस्य अवकाशसमये स्वस्य प्रमुखविषयेषु सम्बद्धकार्यं कर्तुं चयनं कुर्वन्ति अस्य लचीलस्य कार्यप्रतिरूपस्य बहवः लाभाः सन्ति ।

एकतः व्यक्तिभ्यः अधिकान् विकल्पान् अवसरान् च प्रदाति । जनाः पारम्परिकपूर्णकालिककार्यप्रतिरूपे एव सीमिताः न भवन्ति, तेषां रुचिः, समयः, क्षमता च अनुसृत्य स्वकार्यस्य व्यवस्थापनं कर्तुं शक्नुवन्ति । एतेन केचन जनाः ये मूलतः विविधकारणात् पूर्णकालिककार्यं कर्तुं असमर्थाः आसन्, तेषां प्रतिभानां विकासाय, स्वस्य करियरलक्ष्यं प्राप्तुं च अवसरः प्राप्यते

अपरपक्षे उद्यमानाम् कृते एतत् लचीलं कार्यप्रतिरूपम् अपि बहु लाभं जनयति । एतत् कम्पनीयाः श्रमव्ययस्य न्यूनीकरणं, कार्यदक्षतां वर्धयितुं, तत्सहकालं कम्पनीसेवायै अधिकानि उत्कृष्टप्रतिभाः आकर्षयितुं च शक्नोति । यथा, केचन कम्पनयः परियोजनायाः सुचारुप्रगतिः सुनिश्चित्य शिखरपरियोजनावधिषु केचन अस्थायीकार्यं सम्पन्नं कर्तुं अंशकालिककार्यकर्तृन् नियोक्तुं शक्नुवन्ति

तथापि एतत् लचीलं कार्यप्रतिरूपं सिद्धं नास्ति । अस्य काश्चन सम्भाव्यसमस्याः जोखिमाः च सन्ति । यथा, अंशकालिककार्यकर्तृणां कार्यस्थिरता सुरक्षा च तुल्यकालिकरूपेण दुर्बलं भवति, अस्थिरकार्यकार्यं, आयस्य बृहत् उतार-चढावः इत्यादीनां समस्यानां सामना कर्तुं शक्यते तदतिरिक्तं अंशकालिककार्यस्य विशेषतायाः कारणात् प्रबन्धने कष्टानि, दुर्बलसञ्चारः च भवितुम् अर्हन्ति ।

अतः, अस्य लचीलस्य कार्यप्रतिरूपस्य CERNET इत्यस्य विकासस्य च मध्ये किं सम्बन्धः अस्ति? वस्तुतः CERNET इत्यस्य विकासेन अस्य कार्यप्रतिरूपस्य उदयाय तकनीकीसमर्थनं, मञ्चस्य गारण्टी च प्राप्यते । जालप्रौद्योगिक्याः निरन्तरप्रगतेः कारणात् जनाः अधिकसुलभतया सूचनां प्राप्तुं, संवादं कर्तुं, कार्यं कर्तुं च शक्नुवन्ति । CERNET इत्यस्य माध्यमेन अंशकालिककर्मचारिणः कार्यकार्यं पूर्णं कर्तुं ग्राहकैः भागिनैः च अधिकसुलभतया सम्पर्कं कर्तुं शक्नुवन्ति ।

तत्सह, एषः लचीला कार्यविधिः CERNET इत्यस्य अनुप्रयोगाय, प्रचाराय च नूतनान् विचारान् निर्देशान् च प्रदाति । उदाहरणार्थं, केचन अंशकालिकविकासकाः अधिकव्यावहारिक-नवीन-जाल-अनुप्रयोगानाम् विकासाय CERNET-इत्यस्य संसाधनानाम्, मञ्चस्य च उपयोगं कर्तुं शक्नुवन्ति, येन CERNET-विकासे नूतना जीवनशक्तिः योजितः भवति

सारांशेन वक्तुं शक्यते यत्, CERNET इत्यस्य विकासस्य लचीलकार्यप्रतिमानस्य च मध्ये परस्परं सुदृढीकरणं परस्परं च प्रभावितं सम्बन्धः अस्ति । भविष्ये विकासे अस्माभिः उभयोः लाभाय पूर्णं क्रीडां दातव्यं, अन्वेषणं नवीनतां च निरन्तरं करणीयम्, अस्माकं देशस्य आर्थिकसामाजिकविकासे च अधिकं योगदानं दातव्यम् |.

2024-08-10

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता