한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानन-उद्योगे परिचालननिर्णयाः प्रायः विविधकारकैः प्रतिबन्धिताः भवन्ति । विपण्यमाङ्गं, आर्थिकस्थितिः, नीतयः नियमाः इत्यादयः मार्गाणां उद्घाटनं वा निलम्बनं वा प्रभावितं कुर्वन्तः प्रमुखाः कारकाः भवितुम् अर्हन्ति । ब्रिटिश एयरवेजः शङ्घाई-हाङ्गकाङ्ग-नगरयोः विमानयानं निरन्तरं कुर्वन् अस्ति ।
तस्मिन् एव काले वयं व्यक्तिगतप्रौद्योगिकीविकासस्य क्षेत्रे स्वदृष्टिकोणं प्रेषयामः। विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन व्यक्तिगतप्रौद्योगिक्याः विकासः सामाजिकप्रगतेः प्रवर्धने महत्त्वपूर्णशक्तिः अभवत् । व्यक्तिगतविकासकाः स्वस्य नवीनचिन्तनेन, उत्तमप्रौद्योगिक्या च सर्वेषु वर्गेषु नूतनावकाशान् परिवर्तनं च आनयन्ति।
विमानन-उद्योगस्य सेवा-गुणवत्तायां, परिचालन-दक्षतायां च उन्नयनार्थं व्यक्तिगत-प्रौद्योगिकी-विकासस्य अपि महत्त्वपूर्णा भूमिका भवति । उदाहरणार्थं, बुद्धिमान् आरक्षणप्रणाल्याः माध्यमेन यात्रिकाः यात्रासूचनाः योजनां कर्तुं शक्नुवन्ति, आसनानि च अधिकसुलभतया चयनं कर्तुं शक्नुवन्ति, विमानसेवाः अधिकसटीकरूपेण विपण्यमागधां पूर्वानुमानं कर्तुं शक्नुवन्ति तथा च उड्डयनव्यवस्थां अनुकूलितुं शक्नुवन्ति;
परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । प्रौद्योगिकीविकासकाः अनेकानां आव्हानानां सामनां कुर्वन्ति, यथा तान्त्रिक-अटङ्कान् भङ्गयितुं, धनसङ्ग्रहः, विपण्यप्रतिस्पर्धा च । परन्तु एतानि एव आव्हानानि तेषां निरन्तरं नवीनतायाः प्रगतेः च भावनां प्रेरयन्ति।
ब्रिटिश-वायुसेवायाः प्रकरणं प्रति प्रत्यागत्य तस्य बीजिंग-नगरं प्रति विमानयानानां निलम्बनं व्यक्तिगतप्रौद्योगिकीविकासकानाम् कृते अपि केचन चिन्तनदिशाः प्रदातुं शक्नोति । अनिश्चिततायाः परिवर्तनस्य च सम्मुखे लचीलतया प्रतिक्रियां दातुं प्रौद्योगिकीसाधनानाम् उपयोगः कथं करणीयः, सम्भाव्यविपण्यमागधा कथं गृह्णीयात्, नवीनतायाः माध्यमेन स्वस्य प्रतिस्पर्धां कथं वर्धयितुं शक्यते इति सर्वे गहनविमर्शस्य योग्याः विषयाः सन्ति
संक्षेपेण यद्यपि ब्रिटिशवायुसेवायाः मार्गसमायोजनं व्यक्तिगतप्रौद्योगिकीविकासश्च भिन्नक्षेत्रेषु एव दृश्यते तथापि गहनस्तरस्य अविच्छिन्नरूपेण सम्बद्धाः सन्ति ते परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति, समाजस्य विकासं प्रगतिं च संयुक्तरूपेण प्रवर्धयन्ति ।