लोगो

गुआन लेई मिंग

तकनीकी संचालक |

ट्रम्पस्य वाक्पटुतायाः, करियरविकासस्य च गुप्तं परस्परं संयोजनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ट्रम्पः सफलः इति दावान् करोति, फेड-अधिकारिभ्यः अपेक्षया उत्तमः अन्तःकरणं च अस्ति यद्यपि तस्य टिप्पण्याः स्थूल-आर्थिक-नीतिं प्रति निर्देशिताः सन्ति तथापि तेषां परोक्ष-प्रभावः अनेकेषु क्षेत्रेषु भवति । यथा, कार्यबाजारे मौद्रिकनीतौ परिवर्तनेन कम्पनीनां वित्तपोषणव्ययः विस्तारयोजना च प्रभाविता भविष्यति, तस्मात् भर्ती आवश्यकताः प्रभाविताः भविष्यन्ति

प्रोग्रामर-व्यापारस्य कृते उद्योगस्य विकासः आर्थिकवातावरणेन सह निकटतया सम्बद्धः अस्ति । यदा मौद्रिकनीतिः परिवर्तते तदा पूंजीप्रवाहस्य परिवर्तनं भवितुम् अर्हति । यदि प्रौद्योगिकीक्षेत्रे अधिकं धनं प्रवहति तर्हि कम्पनयः अनुसंधानविकासे निवेशं वर्धयिष्यन्ति, येन प्रोग्रामर-कृते अधिकानि कार्य-अवकाशाः, समृद्धतर-कार्य-विकल्पाः च सृज्यन्ते प्रत्युत यदि मौद्रिकनीतिः कठिनः भवति तर्हि प्रौद्योगिकीकम्पनीनां कृते धनसङ्ग्रहः अधिकं कठिनः भवति, तेषां विकासः मन्दः भवितुम् अर्हति, प्रोग्रामर्-जनानाम् सम्मुखीभूतानां कार्याणां स्पर्धा च अधिका भवितुम् अर्हति

तस्मिन् एव काले ट्रम्पस्य टिप्पणीः विपण्यविश्वासं निवेशकानां च अपेक्षां च किञ्चित्पर्यन्तं प्रभावितं कुर्वन्ति । आशावादीनां टिप्पण्याः शेयरबजारं चालयितुं शक्नुवन्ति, प्रौद्योगिकीकम्पनीनां कृते उत्तमं वित्तपोषणवातावरणं निर्मातुं शक्नुवन्ति, परोक्षरूपेण च प्रोग्रामर-उद्योगानाम् विकासं प्रवर्धयितुं शक्नुवन्ति तद्विपरीतम् नकारात्मकटिप्पण्यानि विपण्यस्य उतार-चढावः प्रेरयितुं शक्नुवन्ति, उद्योगविकासे अनिश्चिततां च आनयितुं शक्नुवन्ति ।

स्थूलदृष्ट्या वैश्विक आर्थिकसमायोजनस्य प्रवृत्तेः अन्तर्गतं देशस्य आर्थिकनीतिसमायोजनस्य श्रृङ्खलाप्रतिक्रिया भविष्यति । ट्रम्पस्य मतं न केवलं अमेरिकादेशं आन्तरिकरूपेण प्रभावितं करोति, अपितु अन्तर्राष्ट्रीय-आर्थिकव्यवस्थायां अपि प्रभावं कर्तुं शक्नोति । अस्मिन् सन्दर्भे यस्मिन् उद्योगे प्रोग्रामरः कार्यं कुर्वन्ति सः उद्योगः अप्रतिरक्षितः न भवितुम् अर्हति । अन्तर्राष्ट्रीयव्यापारविवादाः, विनिमयदरस्य उतार-चढावः इत्यादयः कारकाः सॉफ्टवेयर-तकनीकी-सेवानां आयात-निर्यातयोः प्रभावं कर्तुं शक्नुवन्ति, येन प्रोग्रामरः यत् कार्याणि कर्तुं शक्नुवन्ति तस्य प्रकारः संख्या च परिवर्तयितुं शक्नोति

तदतिरिक्तं प्रौद्योगिक्याः तीव्रगतिः नवीनता च प्रोग्रामर-कार्य-अन्वेषणं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः सन्ति । कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन पारम्परिकप्रोग्रामिंगस्य आवश्यकताः परिवर्तयितुं शक्नुवन्ति । उदयमानाः प्रौद्योगिकीक्षेत्राणि विशिष्टकौशलयुक्तानां प्रोग्रामर्-जनानाम् आग्रहं वर्धयन्ति, ये प्रोग्रामर्-जनाः प्रौद्योगिकी-प्रवृत्तिभिः सह तालमेलं न स्थापयितुं असफलाः भवन्ति, तेषां कार्याणि न्यूनानि भवितुम् अर्हन्ति

सारांशतः, यद्यपि ट्रम्पस्य टिप्पण्याः मुख्यतया स्थूल-आर्थिक-नीतिषु केन्द्रीकृताः इति भासते, तथापि वस्तुतः आर्थिक-व्यवस्थायाः जटिल-संचरण-तन्त्रस्य माध्यमेन, तेषां बहुआयामी गहनः च प्रभावः भवति, यत् कार्याणि अन्विष्यमाणानां प्रोग्रामर-जनानाम् विशिष्ट-व्यावसायिक-घटनायां भवति |. परिवर्तनैः आव्हानैः च परिपूर्णे अस्मिन् युगे प्रोग्रामर-जनाः स्थूल-वातावरणे परिवर्तनस्य विषये गहनतया अवगताः भवितुम् आवश्यकाः सन्ति तथा च उद्योग-विकासानां कार्य-आवश्यकतानां परिवर्तनानां च अनुकूलतायै स्वकौशलस्य निरन्तरं सुधारं कर्तुं आवश्यकाः सन्ति

2024-08-10

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता