한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा घटना न केवलं उत्पादस्य डिजाइनस्य दोषान् प्रतिबिम्बयति, अपितु सम्पूर्णे विपण्ये उद्योगे च केचन परिवर्तनानि अपि प्रतिबिम्बयति । अस्मिन् द्रुतगतियुगे केचन जनाः अल्पकालीनलाभस्य अन्वेषणार्थं उत्पादानाम् मूलकार्यं गुणवत्तां च उपेक्षन्ते । यथा, "शक्तिबैङ्कः" यः चार्जं कर्तुं न शक्यते, तस्य कारणेन निर्मातुः व्ययस्य न्यूनीकरणार्थं अवरबैटरी-सर्किट-डिजाइन-इत्यस्य उपयोगेन भवितुम् अर्हति
अंशकालिकविकासस्य असम्बद्धप्रतीतक्षेत्रे अपि एतादृशाः समस्याः वस्तुतः विद्यन्ते । केचन अंशकालिकविकासकाः शीघ्रं कार्याणि सम्पादयितुं वेतनं प्राप्तुं कोडस्य गुणवत्तां स्थिरतां च उपेक्षितुं शक्नुवन्ति । एतत् तानि घटिया "निष्प्रयोजनवस्तूनि" इव यद्यपि ते अल्पकालीनरूपेण किञ्चित् लाभं प्राप्तुं शक्नुवन्ति तथापि दीर्घकालं यावत् ते स्वकीर्तिं उद्योगस्य विकासं च क्षतिं कुर्वन्ति
तदतिरिक्तं विपण्यमाङ्गस्य परिवर्तनशीलता अपि एतेषां "निष्प्रयोजनवस्तूनाम्" उद्भवस्य महत्त्वपूर्णं कारणम् अस्ति । उपभोक्तृणां प्राधान्यानि प्रायः दुर्लभानि भवन्ति, कदाचित् ते व्यावहारिककार्यस्य अवहेलनां कुर्वन्तः नवीनरूपस्य अनुसरणं कुर्वन्ति । एतेन निर्मातृणां कृते आव्हानानि आगतानि सन्ति यत् उपभोक्तृणां परिवर्तनशीलानाम् आवश्यकतानां पूर्तये उत्पादानाम् गुणवत्तां व्यावहारिकतां च कथं सुनिश्चितं कर्तव्यम् इति कठिनसमस्या अभवत्।
अंशकालिकविकासकानाम् कृते अपि ते एतादृशी दुविधाम् अनुभवन्ति । तेषां निरन्तरं विभिन्नप्रौद्योगिकीनां कार्याणां च विपण्यमागधायाः अनुकूलतां प्राप्तुं आवश्यकं भवति, कदाचित् कतिपयानां अस्थायीआवश्यकतानां पूर्तये विकासं पूर्णं कर्तुं त्वरितम् उत्पाददोषाः उत्पद्यन्ते
"पावरबैङ्क" इत्यादीनां वस्तूनाम् उद्भवः येषां शुल्कं ग्रहीतुं न शक्यते, उद्योगे तीव्रप्रतिस्पर्धायाः अपि सम्बन्धः अस्ति । तीव्रप्रतिस्पर्धावातावरणे केचन निर्मातारः विपण्यभागं ग्रहीतुं उत्पादस्य गुणवत्तां न्यूनमूल्यानां कृते बलिदानं कर्तुं न संकोचयन्ति । एषा दुष्टा स्पर्धा न केवलं उपभोक्तृणां हितस्य हानिं करोति, अपितु सम्पूर्णस्य उद्योगस्य पारिस्थितिकीयाः अपि नाशं करोति ।
स्वतन्त्रविकासजगति स्पर्धा अपि तथैव तीव्रा अस्ति । अनेकाः विकासकाः परियोजनासु विजयं प्राप्तुं स्वस्य बोलीं न्यूनीकर्तुं शक्नुवन्ति, यस्य परिणामेण विकासप्रक्रियायाः कालखण्डे व्ययस्य समयस्य च कटौती कर्तव्या भवति, येन अन्तिमोत्पादस्य गुणवत्ता प्रभाविता भवति
तत्सह, पर्यवेक्षणस्य अभावेन एतेषां "निष्प्रयोजनवस्तूनाम्" उत्पादनं अपि किञ्चित्पर्यन्तं कृतम् अस्ति । प्रासंगिकविभागानाम् उत्पादस्य गुणवत्तायाः पर्याप्तं पर्यवेक्षणं नास्ति, येन केचन घटियाः उत्पादाः विपण्यां प्रवाहितुं शक्नुवन्ति ।
स्वतन्त्रविकास-उद्योगे अपि एतादृशाः नियामक-अवरोधाः सन्ति । केचन मञ्चाः अंशकालिकविकासकानाम् योग्यतायाः कार्याणां च सख्यं समीक्षां न कुर्वन्ति, यस्य परिणामेण केचन न्यूनगुणवत्तायुक्ताः विकासपरिणामाः प्रदत्ताः भवन्ति ।
संक्षेपेण "पावरबैङ्क" इत्यादीनां निरर्थकप्रतीतानां वस्तूनाम् यत् शुल्कं ग्रहीतुं न शक्यते, तत् विपण्यां, उद्योगे, पर्यवेक्षणे च बहवः समस्याः प्रतिबिम्बयति अंशकालिकविकासक्षेत्रे अपि एतादृशाः दुविधाः, आव्हानाः च सन्ति । उद्योगस्य स्वस्थविकासं प्रवर्धयितुं पर्यवेक्षणं सुदृढं कर्तुं गुणवत्ताजागरूकतां च सुधारयितुम् अस्माभिः मिलित्वा कार्यं कर्तव्यम्।