लोगो

गुआन लेई मिंग

तकनीकी संचालक |

जननात्मकं कृत्रिमबुद्धिः उद्योगे च नूतनाः परिवर्तनाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य शक्तिशालिनः भाषाबोधः, जननक्षमता च जननात्मककृत्रिमबुद्धिः शीघ्रमेव बृहत्मात्रायां दत्तांशं संसाधितुं विश्लेषितुं च शक्नोति, येन उद्यमानाम् अधिकसटीकनिर्णयसमर्थनं प्राप्यते यथा, विपणनक्षेत्रे उपभोक्तृव्यवहारस्य, विपण्यप्रवृत्तेः च विश्लेषणद्वारा कम्पनीभ्यः अधिकप्रभाविविपणनरणनीतयः विकसितुं साहाय्यं कर्तुं शक्नोति । चिकित्साक्षेत्रे रोगनिदानार्थं वैद्यानाम् सहायतां कर्तुं शक्नोति, निदानस्य सटीकतायां कार्यक्षमतायां च सुधारं कर्तुं शक्नोति ।

तथापि एषः परिवर्तनः काश्चन समस्याः अपि आनयति । यथा, दत्तांशगोपनीयता, सुरक्षा च ध्यानस्य केन्द्रं जातम् । बृहत् परिमाणं दत्तांशसङ्ग्रहणं विश्लेषितं च भवति, एतत् दत्तांशं कथं लीक् न भवति, दुरुपयोगः च न भवति इति सुनिश्चितं करणीयम् इति समाधानं तात्कालिकसमस्या अभवत् तदतिरिक्तं जननात्मककृत्रिमबुद्धेः विकासेन केषाञ्चन पारम्परिककार्यस्य अन्तर्धानं भवितुं शक्नोति, रोजगारसंरचनायाः समायोजनं च प्रेरयितुं शक्नोति

एतस्याः पृष्ठभूमितः अस्माभिः चिन्तनीयं यत् एतेषां परिवर्तनानां प्रति व्यक्तिभिः व्यापारैः च कथं प्रतिक्रिया कर्तव्या इति। व्यक्तिनां कृते नूतनरोजगारस्य आवश्यकतानां अनुकूलतायै निरन्तरं शिक्षितुं स्वकौशलं उन्नयनं च महत्त्वपूर्णम् अस्ति। उद्यमानाम् कृते नूतनानां प्रौद्योगिकीनां सक्रियरूपेण आलिंगनं कृत्वा नवीनताक्षमतां सुदृढं कृत्वा एव ते तीव्रविपण्यप्रतिस्पर्धायां अजेयाः एव तिष्ठितुं शक्नुवन्ति।

अस्माकं मूलविषये प्रत्यागत्य यद्यपि अत्र अंशकालिकविकासकार्यस्य प्रत्यक्षं उल्लेखः नास्ति तथापि वस्तुतः अस्मिन् उद्योगे परिवर्तनेन अंशकालिकविकासकानाम् कृते नूतनाः अवसराः, आव्हानानि च अपि आगतानि सन्ति जननात्मककृत्रिमबुद्धिप्रौद्योगिक्याः व्यापकप्रयोगेन सम्बन्धितसॉफ्टवेयरस्य अनुप्रयोगानाञ्च विकासस्य माङ्गलिका अपि वर्धमाना अस्ति अंशकालिकविकासकाः सम्बन्धितविकासपरियोजनानि कृत्वा अधिकं आयं अनुभवं च प्राप्तुं शक्नुवन्ति। परन्तु तत्सहकालं तेषां तीव्रप्रौद्योगिक्याः अद्यतनीकरणं, तीव्रप्रतिस्पर्धा इत्यादीनां समस्यानां सामना अपि भवति ।

संक्षेपेण वक्तुं शक्यते यत् जननात्मककृत्रिमबुद्धेः विकासः अनिवारणीयः प्रवृत्तिः अस्ति, अतः व्यक्तिगतसामाजिकविकासः प्रगतिश्च प्राप्तुं तया आनयमाणानां अवसरानां सक्रियरूपेण अनुकूलनं पूर्णतया च उपयोगः करणीयः।

2024-08-11

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता