한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि एषा लचीली रोजगारपद्धतिः "अंशकालिकविकासकार्यस्य" प्रत्यक्षं उल्लेखं न करोति तथापि तस्याः लक्षणं प्रभावश्च एकस्मिन् एव क्रमे अस्ति । एतत् जनान् कदा कुत्र च कार्यं कुर्वन्ति इति चयनस्य अधिकं स्वतन्त्रतां ददाति, तेषां व्यावसायिककौशलं सृजनशीलतां च पूर्णं क्रीडां ददाति ।
तकनीकीदृष्ट्या निरन्तरं सूचनाप्रौद्योगिक्याः सुधारः एतादृशस्य लचीलस्य रोजगारस्य दृढं समर्थनं प्रदाति । यथा, ऑनलाइन-मञ्चानां उद्भवेन आपूर्ति-माङ्ग-पक्षेभ्यः अधिकसुलभतया सम्बद्धता भवति, लेनदेनस्य व्ययः न्यूनीकरोति च । दूरस्थसहकार्यसाधनेन दलस्य सदस्याः भिन्नस्थानेषु सन्ति चेदपि एकत्र कुशलतया कार्यं कर्तुं शक्नुवन्ति ।
व्यक्तिनां कृते एषः लचीला रोजगारपद्धतिः अनेकान् अवसरान् आनयति । विशिष्टकौशलयुक्तानां प्रतिभानां प्रदर्शनार्थं अधिकानि मञ्चानि प्रदाति, करियरविकासस्य मार्गं च विस्तृतं करोति । तत्सह, जनाः कार्यस्य जीवनस्य च सन्तुलनं उत्तमं कर्तुं, आत्ममूल्यं च ज्ञातुं शक्नुवन्ति ।
तथापि एषः रोजगारस्य स्वरूपः सिद्धः नास्ति । कार्यस्य असुरक्षा, सामाजिकसुरक्षायाः अभावः इत्यादीनि कानिचन आव्हानानि अपि आनयति । कार्यकार्यस्य अस्थायी अनिश्चितत्वस्य कारणात् श्रमिकाः आयस्य महतीं उतार-चढावस्य सामनां कर्तुं शक्नुवन्ति । अपि च, नियतनियोक्तुः अभावे श्रमिकाणां सामाजिकसुरक्षायाः अभावः भवितुम् अर्हति, यथा चिकित्साबीमा, पेन्शनबीमा च ।
अस्याः लचीले रोजगारपद्धतेः स्वस्थविकासं प्रवर्तयितुं सर्वकारस्य समाजस्य सर्वेषां क्षेत्राणां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। लचीलानां रोजगारकर्मचारिणां अधिकारानां हितानाञ्च रक्षणं सुदृढं कर्तुं सामाजिकसुरक्षाव्यवस्थायां सुधारं कर्तुं च सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति। उद्यमाः अपि कतिपयानि सामाजिकदायित्वं स्वीकुर्वन्ति, लचीलानां रोजगारकर्मचारिणां कृते आवश्यकं समर्थनं प्रशिक्षणं च दातव्यम्।
तदतिरिक्तं व्यक्तिभिः स्वयमेव निरन्तरं स्वक्षमतासु सुधारः करणीयः, विपण्यपरिवर्तनस्य अनुकूलनं च आवश्यकम् । स्वप्रबन्धनस्य उत्तमं कौशलं भवितुमर्हति तथा च कार्यसमयस्य कार्यस्य च यथोचितव्यवस्था करणीयम्। तत्सह, अस्माभिः अस्माकं प्रतिस्पर्धायाः उन्नयनार्थं नूतनानि ज्ञानं कौशलं च निरन्तरं शिक्षितव्यम् ।
संक्षेपेण, यद्यपि प्रौद्योगिक्या सह निकटतया एकीकृता एषा लचीली रोजगारपद्धतिः समाजे जीवन्ततां नवीनतां च आनयति तथापि तस्य स्थायिविकासं प्राप्तुं अधिकाधिकजनानाम् लाभाय च अस्माकं संयुक्तं ध्यानं प्रयत्नाः च आवश्यकाः सन्ति।