한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकस्मार्टफोनविपण्ये एण्ड्रॉयड् इत्यस्य वर्चस्वं वर्तते, यत्र अनेके एप्स्, सेवाः च तस्मिन् अवलम्बन्ते । यदि गूगलः मुकदमेन हारयित्वा एण्ड्रॉयड् हारयति तर्हि न केवलं गूगलस्य उपरि एव महत् प्रभावं करिष्यति, अपितु सम्पूर्णे प्रौद्योगिकी-उद्योगे अपि महत् प्रभावं करिष्यति। मोबाईल-फोन-निर्मातृणां कृते तेषां कृते प्रचालन-प्रणालीनां पुनः चयनस्य आवश्यकता भवितुम् अर्हति, येन व्ययस्य, तकनीकी-अनुकूलनस्य च आव्हानानि आनयिष्यति । विकासकानां कृते तेषां अनुप्रयोगविकासमञ्चानां रणनीतयः च पुनः मूल्याङ्कनं करणीयम् ।उपभोक्तृदृष्ट्या सॉफ्टवेयरसङ्गतिः, अद्यतनीकरणं च इत्यादयः विषयाः भवितुम् अर्हन्ति । एप्पल्, माइक्रोसॉफ्ट इत्यादीनां प्रतियोगिनां कृते एषः विपण्यभागस्य विस्तारस्य अवसरः भवितुम् अर्हति ।
अद्यतनं प्रौद्योगिकीविकासप्रवृत्तिं दृष्ट्वा अंशकालिकविकासकार्यं क्रमेण सामान्यघटना अभवत् । अनेकाः विकासकाः स्वस्य आयं वर्धयितुं स्वकौशलं वर्धयितुं च स्वस्य अवकाशसमये परियोजनानि गृह्णन्ति ।अंशकालिकविकासकार्यस्य लाभाः स्पष्टाः सन्ति। सर्वप्रथमं, एतत् विकासकान् अधिकप्रकारस्य परियोजनानां सम्मुखीभवितुं, तेषां तान्त्रिकक्षितिजं च विस्तृतं कर्तुं शक्नोति । द्वितीयं, अनुभवसञ्चये व्यक्तिगतवृत्तिविकासाय ठोसमूलं स्थापयितुं च साहाय्यं करोति । अपि च, अंशकालिककार्यस्य माध्यमेन विकासकाः विपण्यस्य आवश्यकताः अधिकतया अवगन्तुं शक्नुवन्ति तथा च स्वस्य पूर्णकालिककार्यं प्रति नूतनान् विचारान् प्रेरणाञ्च आनेतुं शक्नुवन्ति।
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । समयव्यवस्थापनं प्रमुखः विषयः अस्ति। विकासकानां स्वस्य कार्यस्य अंशकालिकपरियोजनानां च मध्ये समयं यथोचितरूपेण आवंटयितुं आवश्यकं भवति येन तेषां सामान्यकार्यं जीवनलयं च प्रभावितं न भवति।तदतिरिक्तं अंशकालिकपरियोजनानां गुणवत्तानियन्त्रणमपि महती आव्हाना अस्ति । समयस्य संसाधनस्य च बाधायाः कारणात् पूर्णकालिककार्यस्य इव परियोजनायाः गुणवत्तां स्थिरतां च सुनिश्चित्य पर्याप्तशक्तिं समर्पयितुं न शक्यते
अंशकालिकपरियोजनायाः चयनं कुर्वन् विकासकानां परियोजनायाः वैधानिकतायाः विश्वसनीयतायाः च सावधानीपूर्वकं मूल्याङ्कनं करणीयम् । कस्मिंश्चित् दुष्टसहकारे पतित्वा स्वस्य अनावश्यकं क्लेशं न जनयन्तु ।उद्यमानाम् कृते अंशकालिकविकासकार्यस्य घटनायाः अपि किञ्चित् प्रभावः अभवत् । एकतः बाह्यविकासकानाम् शक्तिं उपयुज्य केचन विशिष्टाः परियोजनाः शीघ्रं सम्पन्नं कर्तुं कार्यदक्षतां च सुधारयितुम् अर्हति । अपरपक्षे परियोजनायाः गुणवत्तां बौद्धिकसम्पत्त्याधिकारस्य रक्षणं च सुनिश्चित्य प्रबन्धनस्य पर्यवेक्षणस्य च सुदृढीकरणस्य आवश्यकता वर्तते।
संक्षेपेण वक्तुं शक्यते यत् प्रौद्योगिकी-उद्योगे अंशकालिक-विकास-रोजगारस्य सकारात्मका भूमिका अस्ति, परन्तु तस्य समक्षं केचन आव्हानाः अपि सन्ति । विकासकानां उद्यमानाञ्च मिलित्वा तस्य लाभाय पूर्णं क्रीडां दातुं सम्भाव्यजोखिमानां परिहाराय च आवश्यकता वर्तते। गूगल-एण्ड्रॉयड्-विषये पुनः आगत्य अस्याः घटनायाः विकासः न केवलं गूगलस्य भाग्येन सह सम्बद्धः, अपितु सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य पारिस्थितिकीयां अपि गहनः प्रभावः भविष्यति |.वयम् आशास्महे यत् प्रौद्योगिकी-उद्योगः नित्यपरिवर्तनानां, आव्हानानां च मध्ये नवीनतायाः विकासस्य च जीवनशक्तिं निर्वाहयितुं शक्नोति, मानवजातेः कृते अधिकसुविधां प्रगतिञ्च आनेतुं शक्नोति |.