한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य द्रुतगतिना प्रौद्योगिक्याः विकासस्य युगे क्रमेण नूतनाः प्रौद्योगिक्याः सफलताः उद्भवन्ति । आक्सफोर्डविश्वविद्यालये विकसितं नूतनं विद्युत्-उत्पादकं लेपनं निःसंदेहं प्रभावशाली नवीनता अस्ति । अस्य लेपनस्य उद्भवेन ऊर्जायाः उपयोगाय नूतनाः सम्भावनाः आनयन्ति ।
अस्य विद्युत्-जनन-लेपनस्य व्यापक-प्रयोग-संभावनाः सन्ति । कल्पयतु यत् पृष्ठपुटस्य पृष्ठभागः एतेन लेपनेन आच्छादितः अस्ति, यत् अस्माकं दैनन्दिनयात्रासु इलेक्ट्रॉनिकयन्त्राणि चार्जं कर्तुं शक्नोति, कारस्य आवरणं वाहनस्य संचालनाय अतिरिक्तशक्तिसमर्थनं प्रदातुं तस्य उपयोगं करोति; to become a photovoltaic panel , बैटरी आयुः महतीं विस्तारयति।
परन्तु यदा वयम् अस्मिन् नवीनसिद्धौ ध्यानं दद्मः तदा वयं चिन्तयितुं न शक्नुमः यत्, व्यक्तिगतप्रौद्योगिकीविकासेन सह कथं सम्बद्धम् अस्ति? व्यक्तिगतप्रौद्योगिकीविकासः प्रायः सॉफ्टवेयरप्रोग्रामिंगतः हार्डवेयरनिर्माणपर्यन्तं विविधक्षेत्राणि कवरयति । व्यक्तिगतविकासकानाम् कृते नूतनानां प्रौद्योगिकीनां उद्भवः न केवलं अवसरः, अपितु एकः आव्हानः अपि अस्ति ।
अवसरानां दृष्ट्या नूतनविद्युत्जननलेपनानाम् अनुसन्धानविकासः व्यक्तिगतप्रौद्योगिकीविकासाय नूतनाः सामग्रीः विचाराः च प्रदाति उदाहरणार्थं, व्यक्तिगतविकासकाः अधिककुशल ऊर्जासंग्रहणं उपयोगं च प्राप्तुं अस्य लेपनस्य परितः मेल ऊर्जाप्रबन्धनप्रणालीं विकसितुं शक्नुवन्ति । अथवा, अस्य लेपनस्य गुणानाम् उपयोगेन बहिः अन्येषु च परिदृश्येषु जनानां शक्ति-आवश्यकतानां पूर्तये अद्वितीय-पोर्टेबल-इलेक्ट्रॉनिक-यन्त्राणां विकासः कर्तुं शक्यते
परन्तु आव्हानानि अपि उपेक्षितुं न शक्यन्ते। नवीनप्रौद्योगिकीनां परिचयेन तकनीकीदहलीजस्य वृद्धिः भवितुम् अर्हति, तथा च व्यक्तिगतविकासकानाम् नूतनानां तकनीकीआवश्यकतानां अनुकूलतायै स्वज्ञानप्रणालीं निरन्तरं ज्ञातुं अद्यतनीकरणं च आवश्यकम् अपि च, विपण्यप्रतियोगितायां बृहत् उद्यमाः स्वस्य संसाधनलाभानां कारणेन शीघ्रमेव सम्बन्धितक्षेत्राणि कब्जितुं शक्नुवन्ति, येन व्यक्तिगतविकासकानाम् विकासस्थानं निपीडयन्ति
व्यक्तिगतप्रौद्योगिकीविकासस्य मार्गे नवीनता सर्वदा एव मूलचालकशक्तिः अभवत् । नूतनविद्युत् उत्पादनलेपनस्य उद्भवः अनेकेषां प्रौद्योगिकीप्रगतेः एकः एव प्रतिनिधिः अस्ति । व्यक्तिगतविकासकाः एतेभ्यः नूतनेभ्यः वैज्ञानिक-प्रौद्योगिकी-उपार्जनेभ्यः प्रेरणाम् आकर्षयितुं, निरन्तरं स्वयमेव भङ्ग्य, अग्रणीः, नवीनतां च कर्तुं च उत्तमाः भवितुमर्हन्ति |.
तस्मिन् एव काले व्यक्तिगतप्रौद्योगिकीविकासस्य वास्तविक आवश्यकताभिः सह एकीकरणे अपि ध्यानं दातुं आवश्यकता वर्तते। उदाहरणार्थं, भिन्न-भिन्न-परिदृश्येषु नूतन-विद्युत्-उत्पादन-लेपनानां प्रयोगाय, व्यक्तिगत-विकासकानाम् उपयोक्तृणां वेदना-बिन्दवः आवश्यकताः च गभीरतया अवगन्तुं, तथा च एतादृशाः उत्पादाः सेवाश्च विकसितव्याः ये यथार्थतया व्यावहारिकाः सन्ति, येषां विपण्य-मूल्यं भवति
तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासे प्रौद्योगिक्याः स्थायिविकासे अपि ध्यानं दातव्यम् । नवीनविद्युत् उत्पादनलेपनम् इत्यादीनां नवीनप्रौद्योगिकीनां उपयोगप्रक्रियायां प्रौद्योगिक्याः पर्यावरणस्य च मध्ये सामञ्जस्यपूर्णं सहजीवनं प्राप्तुं पर्यावरणीयकारकाणां, संसाधनानाम् उपयोगस्य दक्षतायाः च पूर्णतया विचारः करणीयः
सारांशेन आक्सफोर्डविश्वविद्यालयेन विकसितं नूतनं विद्युत्-जनन-लेपनं व्यक्तिगत-प्रौद्योगिकी-विकासाय नूतनान् अवसरान्, चुनौतीं च आनयति । केवलं निरन्तरं शिक्षणं नवीनतां च कृत्वा, वास्तविकआवश्यकतानां निकटतया एकीकृत्य, स्थायिविकासे च ध्यानं दत्त्वा एव व्यक्तिगतविकासकाः प्रौद्योगिकीतरङ्गे पदस्थानं प्राप्तुं सफलाः च भवितुम् अर्हन्ति