한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रचालनतन्त्रक्षेत्रे विशालकायः इति नाम्ना माइक्रोसॉफ्ट्-संस्थायाः महत्त्वपूर्णं विपण्यभागं चिरकालात् अस्ति । परन्तु अस्य कारणात् घरेलुप्रचालनतन्त्राणि पश्चात्तापं न कृतवन्तः, अपितु कृत्रिमबुद्धेः तरङ्गे सक्रियरूपेण सफलतां याचन्ते । नी गुआङ्गनान् इत्यादयः विशेषज्ञाः विद्वांसः च घरेलुसञ्चालनप्रणालीविकासे महत्त्वपूर्णं योगदानं दत्तवन्तः ।
कृत्रिमबुद्ध्या घरेलुप्रचालनतन्त्रेषु बहवः अवसराः आगताः सन्ति । एतत् प्रणाल्याः कार्यक्षमतां अनुकूलितुं उपयोक्तृ-अनुभवं च सुधारयितुम् अर्हति । बुद्धिमान् एल्गोरिदम् इत्यस्य माध्यमेन प्रचालनतन्त्रं उपयोक्तृआवश्यकतानां अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्नोति तथा च पूर्वमेव संसाधनानाम् आवंटनं कर्तुं शक्नोति, येन प्रणाली अधिकसुचारुतया कुशलतया च चालयति
सुरक्षायाः दृष्ट्या कृत्रिमबुद्धिः व्यवस्थायाः रक्षणं सुदृढं कर्तुं शक्नोति । वास्तविकसमये सम्भाव्यधमकीनां निरीक्षणं कुर्वन्तु, विविधदुर्भावनापूर्णाक्रमणानां शीघ्रं पहिचानं प्रतिक्रियां च कुर्वन्तु, उपयोक्तृदत्तांशसुरक्षां गोपनीयतां च सुनिश्चितं कुर्वन्तु ।
तदतिरिक्तं कृत्रिमबुद्धिः अनुप्रयोगपरिदृश्येषु घरेलुप्रचालनप्रणालीनां विस्तारं अपि प्रवर्धयितुं शक्नोति । यथा, स्मार्ट होम्स्, स्मार्ट परिवहनम् इत्यादिषु क्षेत्रेषु घरेलुसञ्चालनप्रणाल्याः अधिकं बुद्धिमान् नियन्त्रणं प्रबन्धनं च प्राप्तुं कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन्ति
परन्तु विकासप्रक्रियायां घरेलुसञ्चालनप्रणालीषु अपि केचन आव्हानाः सन्ति । प्रौद्योगिकीसंशोधनविकासयोः अपर्याप्तनिवेशः महत्त्वपूर्णः विषयः अस्ति । माइक्रोसॉफ्ट इत्यादीनां दिग्गजानां तुलने अनुसन्धानविकासनिधिप्रतिभानां दृष्ट्या घरेलुप्रचालनप्रणालीषु किञ्चित् अन्तरं वर्तते एतेन केषुचित् प्रमुखप्रौद्योगिकीषु तुल्यकालिकरूपेण मन्दं सफलतां प्राप्तवन्तः ।
तदतिरिक्तं पारिस्थितिकीतन्त्रस्य निर्माणमपि तात्कालिकसमस्या अस्ति यस्याः समाधानं करणीयम् । प्रचालनतन्त्रस्य सफलता न केवलं स्वस्य कार्यक्षमतायाः उपरि निर्भरं भवति, अपितु समृद्धस्य अनुप्रयोगसॉफ्टवेयरस्य, सम्पूर्णस्य पारिस्थितिकवातावरणस्य च उपरि निर्भरं भवति । सम्प्रति घरेलुप्रचालनप्रणालीषु अद्यापि सॉफ्टवेयर-अनुकूलनस्य विकासकसमर्थनस्य च दृष्ट्या सुधारस्य बहु स्थानं वर्तते ।
घरेलुसञ्चालनप्रणालीषु निरन्तरं सफलतां प्राप्तुं अस्माकं प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं आवश्यकता वर्तते। सर्वकारः उद्यमाः च मिलित्वा अधिकं वित्तीयसमर्थनं प्रदातुं उत्कृष्टतांत्रिकप्रतिभान् आकर्षयितुं च घरेलुसञ्चालनप्रणालीनां शोधविकासदले सम्मिलितुं कार्यं कुर्वन्तु।
तत्सह विश्वविद्यालयैः वैज्ञानिकसंशोधनसंस्थाभिः सह सहकार्यं सुदृढं करणं अपि महत्त्वपूर्णम् अस्ति । उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च एकीकरणस्य माध्यमेन वयं प्रौद्योगिकी-नवीनीकरणं, उपलब्धि-परिवर्तनं च प्रवर्धयिष्यामः, तथा च घरेलु-सञ्चालन-प्रणालीनां मूल-प्रतिस्पर्धां वर्धयिष्यामः |.
तदतिरिक्तं पारिस्थितिकीतन्त्रस्य निर्माणस्य सक्रियरूपेण प्रचारः अत्यावश्यकः । घरेलुप्रचालनप्रणालीनां कृते उच्चगुणवत्तायुक्तं अनुप्रयोगसॉफ्टवेयरं विकसितुं अधिकान् विकासकान् प्रोत्साहयन्तु तथा च सॉफ्टवेयरस्य समृद्धिं गुणवत्तां च सुधारयन्तु। हार्डवेयरनिर्मातृभिः सह सहकार्यं सुदृढं कुर्वन्तु, हार्डवेयर-अनुकूलनं अनुकूलयन्तु, उपयोक्तृभ्यः उत्तमं उपयोक्तृ-अनुभवं च प्रदातुं शक्नुवन्ति ।
संक्षेपेण, घरेलुप्रचालनतन्त्राणि कृत्रिमबुद्धेः साहाय्येन महत्त्वपूर्णविकासावसरानाम् आरम्भं कुर्वन्ति । यद्यपि वयं बहूनां आव्हानानां सामनां कुर्मः तथापि यावत् वयं स्वविश्वासं सुदृढं कुर्मः, प्रभावी उपायान् कुर्मः, निवेशं नवीनतां च वर्धयामः, तावत् वयं अवश्यमेव घरेलुसञ्चालनप्रणालीनां भङ्गं, उदयं च प्राप्तुं समर्थाः भविष्यामः |.