한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एण्ड्रॉयड्-प्रणाल्याः विश्वे विशालः उपयोक्तृ-आधारः, इकोसिस्टम् च अस्ति । एतत् अनेकेषां मोबाईलफोननिर्मातृणां कृते ऑपरेटिंग् सिस्टम् समर्थनं प्रदाति तथा च स्मार्टफोनस्य लोकप्रियतां विकासं च प्रवर्धयति । परन्तु एकदा गूगलः मुकदमान् त्यक्त्वा एण्ड्रॉयड् इत्यस्य नियन्त्रणं नष्टं करोति तदा सः विद्यमानं मार्केट् क्रमं बाधयिष्यति।
मोबाईलफोननिर्मातृणां कृते तेषां कृते नूतनानि प्रचालनतन्त्रसाझेदाराः अन्वेष्टुं वा स्वतन्त्रतया प्रचालनतन्त्रविकासाय स्वप्रयत्नाः वर्धयितुं वा आवश्यकता भवितुम् अर्हति । एतेन निःसंदेहं व्ययः, जोखिमः च वर्धते, संसाधनानाम्, समयस्य च महत् निवेशः अपि आवश्यकः भविष्यति । उपभोक्तृणां कृते तेषां कृते प्रणाली-अद्यतन-अनुप्रयोग-सङ्गति-समस्यानां सामना कर्तुं शक्यते, ये उपयोग-अनुभवं प्रभावितं कुर्वन्ति ।
तदतिरिक्तं एप्लिकेशनविकासकानाम् उपरि एतस्याः घटनायाः महत्त्वपूर्णः प्रभावः भविष्यति । तेषां भिन्न-भिन्न-प्रचालन-प्रणालीषु विकास-रणनीतयः, संसाधन-विनियोगः च पुनः मूल्याङ्कनं करणीयम् । मूलतः एण्ड्रॉयड्-प्रणाल्याः कृते विकसितानां अनुप्रयोगानाम् परिवर्तनं, नूतनपरिवर्तनानां अनुकूलतायै अनुकूलनं च आवश्यकं भवेत् ।
अस्मिन् सन्दर्भे वयं चिन्तयितुं न शक्नुमः यत्, किं प्रौद्योगिकी-उद्योगस्य विकासः कतिपयानां दिग्गजानां प्रौद्योगिकीषु, उत्पादेषु च अतिशयेन आश्रितः अस्ति? यदा दिग्गजाः कष्टानां सामनां कुर्वन्ति तदा सम्पूर्णः उद्योगः कथं स्थिरतां नवीनतां च निर्वाहयितुं शक्नोति? एषः प्रश्नः गभीरतया अन्वेषणीयः भवितुम् अर्हति ।
तत्सह, प्रौद्योगिकीक्षेत्रे प्रतिस्पर्धायां नवीनता, विविधता च सर्वदा कुञ्जी भवति इति अपि वयं द्रष्टुं शक्नुमः । नूतनाः खिलाडयः प्रौद्योगिकीश्च निरन्तरं उद्भवन्ति, येन उद्योगाय नूतनाः जीवनशक्तिः अवसराः च आनयन्ति। यथा, केचन उदयमानाः प्रचालनतन्त्राः विकासमञ्चाः च उद्भवन्ति, ते च भविष्ये एण्ड्रॉयड्-प्रणाल्याः चरैः उत्पद्यमानानि अन्तरालानि पूरयितुं शक्नुवन्ति
कार्याणि अन्विष्यमाणैः प्रोग्रामरैः सह सम्पर्कं प्रति पुनः । यदा प्रौद्योगिकी-उद्योगे एतादृशाः प्रमुखाः परिवर्तनाः भवन्ति तदा प्रोग्रामर्-जनानाम् अग्रे कार्याणि, आव्हानानि च परिवर्तन्ते । तेषां नूतनतकनीकीवातावरणे शीघ्रं अनुकूलतां प्राप्तुं नूतनविकासकौशलं ज्ञानं च निपुणतां प्राप्तुं आवश्यकम्।
एण्ड्रॉयड्-प्रणाली परिवर्तयितुं शक्नोति इति सन्दर्भे एण्ड्रॉयड्-विकासेन परिचिताः प्रोग्रामर्-जनाः स्वकौशलं अन्येषु सम्बद्धेषु क्षेत्रेषु कथं स्थानान्तरयितुं शक्नुवन्ति इति चिन्तयितुं आवश्यकं भवति, अथवा नूतनानि ऑपरेटिंग्-प्रणाल्यानि विकास-प्रौद्योगिकीनि च गहनतया ज्ञातुं शक्नुवन्ति एतदर्थं न केवलं तेषां प्रोग्रामिंग्-क्षेत्रे ठोस-आधारः आवश्यकः, अपितु दृढ-शिक्षणस्य, अनुकूलतायाः च आवश्यकता वर्तते ।
ये प्रोग्रामर्-जनाः मूलतः बहु-मञ्च-विकासे केन्द्रीकृताः सन्ति, तेषां कृते एषः स्वस्य लाभं दर्शयितुं अवसरः भवितुम् अर्हति । ते उद्यमानाम् अधिकसमाधानं प्रदातुं स्वस्य पार-मञ्च-विकास-अनुभवस्य उपयोगं कर्तुं शक्नुवन्ति तथा च अत्यन्तं प्रतिस्पर्धात्मके विपण्ये उत्तिष्ठितुं शक्नुवन्ति।
तदतिरिक्तं उद्योगे परिवर्तनेन नूतनाः उद्यमशीलतायाः अवसराः अपि सृज्यन्ते । नवीनविचारयुक्ताः केचन प्रोग्रामरः स्वतन्त्रतया नूतनानां प्रौद्योगिकीनां वा उत्पादानाम् विकासाय नूतनानां विपणानाम् उद्घाटनाय च एतत् अवसरं गृह्णन्ति ।
संक्षेपेण, मुकदमे गूगलस्य पराजयस्य एण्ड्रॉयड्-प्रणाल्यां परिवर्तनस्य च प्रौद्योगिकी-उद्योगे गहनः प्रभावः अभवत्, अपि च कार्यान् अन्विष्यमाणानां प्रोग्रामर-जनानाम् कृते नूतनाः अवसराः, आव्हानानि च आनयत् परिवर्तनस्य अनिश्चिततायाः च अस्मिन् युगे निरन्तरशिक्षणेन नवीनतायाः च कृते एव वयं विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे पदस्थानं प्राप्तुं विकासं च कर्तुं शक्नुमः।