한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना अन्तर्जालप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा लचीलानि रोजगारः सामान्यः विकल्पः अभवत् । यथा, अंशकालिकविकासकार्यं बहवः जनाः स्वकौशलस्य अवकाशसमयस्य च पूर्णं उपयोगं कर्तुं, व्यक्तिगतमूल्यं साक्षात्कर्तुं, आर्थिकविकासे नूतनजीवनशक्तिं च प्रविष्टुं च शक्नुवन्ति
उदाहरणरूपेण हुवावे इत्यस्य नूतनस्य दूरभाषस्य विमोचनं गृह्यताम्, यस्मिन् अनुसंधानविकासस्य, उत्पादनस्य, विपणनस्य च विशालः औद्योगिकशृङ्खला सम्मिलितः अस्ति । अस्मिन् क्रमे हुवावे इत्यस्य स्वस्य पूर्णकालिककर्मचारिणां अतिरिक्तं बहवः अंशकालिककर्मचारिणः अपि अत्र सम्मिलिताः सन्ति । यथा, केचन सॉफ्टवेयरविकासकाः सम्बन्धित-अनुप्रयोगानाम् विकासाय अथवा Huawei-इत्यस्य नूतन-फोनानां कृते प्रणाली-अनुकूलतायै अंशकालिकरूपेण कार्यं कर्तुं शक्नुवन्ति ।
अंशकालिकविकासकार्यस्य लाभाः स्पष्टाः सन्ति। प्रथमं व्यक्तिभ्यः अधिकानि आयस्रोतानि प्रदाति । येषां व्यावसायिककौशलं वर्तते परन्तु पूर्णकालिकं कार्यं कर्तुं असमर्थाः सन्ति, तेषां कृते अंशकालिककार्यं तेषां क्षमतायाः पूर्णतया उपयोगं कर्तुं, आर्थिकायः वर्धयितुं च शक्नोति द्वितीयं, अंशकालिककार्यं जनान् विभिन्नपरियोजनाभिः ग्राहकैः च सम्पर्कं कर्तुं शक्नोति, येन तेषां अनुभवः दृष्टिः च समृद्धा भवति । अपि च, अंशकालिककार्यस्य अधिकं लचीलता भवति, परियोजनानां चयनं व्यक्तिगतसमयस्य रुचियाश्च आधारेण कर्तुं शक्यते, येन कार्यजीवनस्य उत्तमसन्तुलनं भवति
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति । व्यवहारे बहवः आव्हानाः उत्पद्यन्ते । यथा परियोजनायाः स्थिरतायाः निरन्तरतायाश्च गारण्टी दातुं न शक्यते, कार्यव्यत्ययः अपि भवितुम् अर्हति । अपि च, अंशकालिककार्येषु प्रायः चिकित्साबीमा, पेन्शन इत्यादीनां सम्पूर्णकल्याणव्यवस्थायाः अभावः भवति । तदतिरिक्तं, अंशकालिककार्यकर्तृणां तेषां नियोक्तृणां च मध्ये अपेक्षाकृतं अल्पं संचारं परियोजनायाः आवश्यकतानां अशुद्धबोधं जनयितुं शक्नोति, येन कार्यस्य गुणवत्तां समयसूचना च प्रभाविता भवति
अंशकालिकविकासस्य, कार्यग्रहणस्य च अभ्यासकानां कृते यदि भवान् अस्मिन् क्षेत्रे सफलतां प्राप्तुम् इच्छति तर्हि भवतः केचन गुणाः क्षमताश्च भवितुम् आवश्यकाः सन्ति । सर्वप्रथमं भवतः ठोसव्यावसायिककौशलं ज्ञानं च भवितुमर्हति तथा च भवतः कार्येषु सक्षमता भवितुमर्हति। द्वितीयं, भवतः उत्तमं संचारकौशलं भवितुमर्हति तथा च नियोक्तृभिः, दलस्य सदस्यैः च सह प्रभावीरूपेण संवादं कर्तुं सहकार्यं च कर्तुं समर्थः भवितुमर्हति। अपि च, निर्धारितसमये कार्यकार्यं उच्चगुणवत्तापूर्वकं सम्पन्नं भवति इति सुनिश्चित्य भवतः सशक्तं समयप्रबन्धनं स्वप्रबन्धनकौशलं च भवितुमर्हति।
हुवावे इत्यस्य नूतनफोनविमोचनविषये पुनः गत्वा, विश्वप्रसिद्धा संचारप्रौद्योगिकीकम्पनीरूपेण, हुवावेद्वारा प्रत्येकं नूतनं उत्पादं प्रक्षेपणं उद्योगे नवीनतायाः प्रगतेः च प्रतिनिधित्वं करोति एतेषां नवीनतानां प्रगतेः च पृष्ठतः अनेकेषां अंशकालिकविकासकानाम् योगदानम् अस्ति । तेषां प्रयत्नेन समर्पणेन च हुवावे इत्यस्य नूतनानां दूरभाषाणां सफलविमोचनार्थं ठोसः आधारः स्थापितः ।
तस्मिन् एव काले हुवावे इत्यस्य नूतनानां दूरभाषाणां विमोचनेन अंशकालिकविकासकानाम् कृते नूतनाः अवसराः, आव्हानानि च प्राप्यन्ते । यथा यथा हुवावे नूतनानि मॉडल्-प्रक्षेपणं करोति तथा तथा सम्बद्धानां अनुप्रयोगानाम्, सॉफ्टवेयरस्य च माङ्गल्यं वर्धते । अस्य अर्थः अस्ति यत् अंशकालिकविकासकानाम् एतेषु परियोजनासु भागं ग्रहीतुं स्वप्रतिभां क्षमतां च प्रदर्शयितुं अधिकाः अवसराः सन्ति । परन्तु तत्सह, तेषां तकनीकीस्तरस्य नवीनताक्षमतायाः च अधिकानि माङ्गल्यानि अपि स्थापयति ।
सामान्यतया लचीले रोजगारपद्धत्या अंशकालिकविकासकार्यं अद्यतनसमाजस्य महत्त्वपूर्णां भूमिकां निर्वहति । हुवावे इत्यस्य नूतनस्य दूरभाषस्य विमोचनं बहुषु सम्बद्धेषु प्रकरणेषु अन्यतमम् एव । अहं मन्ये यत् भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः अर्थव्यवस्थायाः निरन्तरविकासः च भवति चेत् अंशकालिकविकासः, रोजगारः च अधिकाधिकं सामान्यः भविष्यति, येन अधिकाधिकजनानाम् स्वप्नानां मूल्यानां च साकारीकरणस्य अवसराः प्राप्यन्ते |.