लोगो

गुआन लेई मिंग

तकनीकी संचालक |

Microsoft CopilotAI सुरक्षाजोखिमैः प्रेरिताः उद्योगविचाराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रिपोर्ट्-अनुसारं संवेदनशील-उद्यम-दत्तांशं लीकं कर्तुं Copilot AI इत्येतत् सहजतया हेरफेरं कर्तुं शक्यते तथा च एकं शक्तिशालीं फिशिंग्-आक्रमण-उपकरणं अपि भवितुम् अर्हति । सुरक्षाकम्पनी जेनिटी इत्यस्य सहसंस्थापकस्य सीटीओ च माइकल बार्गुरी इत्यस्य लासवेगास्नगरे ब्लैक हैट् सुरक्षासम्मेलने प्रकटीकरणेन व्यापकं ध्यानं आकर्षितम्। एतेन उद्यमानाम् सूचनासुरक्षारक्षणे महतीः आव्हानाः सन्ति इति निःसंदेहम् ।

उद्यमानाम् कृते दत्तांशः जीवनम् एव । संवेदनशीलदत्तांशस्य लीकेजस्य कारणेन उद्यमाः स्वस्य प्रतिस्पर्धात्मकं लाभं नष्टुं शक्नुवन्ति तथा च महतीं आर्थिकहानिः प्रतिष्ठाक्षतिः च भवितुम् अर्हति । फिशिंग् आक्रमणसाधनानाम् उद्भवेन निगमकर्मचारिणः अनवधानेन आक्रमणकारिणां लक्ष्यं भवन्ति, येन निगमसूचनासुरक्षाजोखिमाः अधिकं वर्धन्ते

उद्योगस्य दृष्ट्या एषा घटना कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासस्य सन्दर्भे पश्चात्तापं सुरक्षापरिपाटान् अपि प्रतिबिम्बयति। अनेकाः कम्पनयः प्रायः प्रौद्योगिकी-नवीनीकरणस्य अनुसरणं कुर्वन्तः सुरक्षा-विषयाणां अवहेलनां कुर्वन्ति । एतेन न केवलं स्वस्य हानिः भवितुम् अर्हति, अपितु सम्पूर्णस्य उद्योगस्य स्वस्थविकासे अपि नकारात्मकः प्रभावः भवितुम् अर्हति ।

एतस्याः आव्हानस्य निवारणाय कम्पनीभिः एआइ-प्रौद्योगिक्याः सुरक्षामूल्यांकनं पर्यवेक्षणं च सुदृढं कर्तुं आवश्यकम् अस्ति । नवीनप्रौद्योगिकीप्रवर्तनात् पूर्वं तया आनेतुं शक्यमाणानां सुरक्षाजोखिमानां विषये पूर्णतया विचारः करणीयः, तदनुरूपाः निवारकपरिहाराः च निर्मातव्याः । तत्सह, कर्मचारिणां सुरक्षाजागरूकताप्रशिक्षणं सुदृढं कर्तुं, तेषां साइबर-आक्रमणानां पहिचानस्य निवारणस्य च क्षमतायां सुधारः आवश्यकः अस्ति

तदतिरिक्तं उद्योगेन सहकार्यं आदानप्रदानं च सुदृढं कर्तुं आवश्यकता वर्तते। कृत्रिमबुद्ध्या आनयितानां सुरक्षाचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं संयुक्तबलं निर्मातुं सुरक्षानुभवं प्रौद्योगिकीञ्च एकत्र साझां कुर्वन्तु। एवं एव वयं सुनिश्चितं कर्तुं शक्नुमः यत् कृत्रिमबुद्धिप्रौद्योगिकी उद्यमानाम् समाजस्य च सुविधां आनयन् अपि सूचनासुरक्षायाः कृते धमकीम् अयच्छत् "टिकिंग् टाइम बम्ब" न भविष्यति।

संक्षेपेण, Microsoft Copilot AI सुरक्षा-खतरा-घटना अस्मान् स्मारयति यत् प्रौद्योगिकी-प्रगत्या आनित-सुविधायाः आनन्दं लभन्ते सति अस्माभिः सूचना-सुरक्षा-विषयेषु महत् महत्त्वं दातव्यम् |. सुरक्षासंरक्षणं निरन्तरं सुदृढं कृत्वा एव कृत्रिमबुद्धिप्रौद्योगिकी मानवजातेः उत्तमं सेवां कर्तुं शक्नोति।

2024-08-12

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता