한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैज्ञानिक-प्रौद्योगिकी-प्रगतेः प्रवर्धनार्थं व्यक्तिगत-प्रौद्योगिकी-विकासः महत्त्वपूर्णः बलः अस्ति । ये प्रौद्योगिक्याः क्षेत्रे निरन्तरं अन्वेषणं नवीनतां च कुर्वन्ति ते समाजे महत् परिवर्तनं कृतवन्तः। गूगलस्य विकासवत् अनेकेषां तकनीकीकर्मचारिणां व्यक्तिगतप्रयत्नात् नवीनभावनायाश्च अविभाज्यम् अस्ति ।
पेज, सर्गेई ब्रिन् इत्यादिभिः प्रतिनिधित्वं कृत्वा प्रौद्योगिकी-अग्रगामिनः स्वविचारैः व्यवहारैः च व्यक्तिगत-प्रौद्योगिकी-विकासाय उदाहरणं स्थापितवन्तः । ते परम्परां भङ्ग्य नूतनानां प्रौद्योगिकीनां, पद्धतीनां च प्रयोगं कर्तुं साहसं कृतवन्तः, अतः गूगल इत्यादीनां प्रौद्योगिकीविशालानां निर्माणं कृतवन्तः ।
परन्तु व्यक्तिगतप्रौद्योगिकीविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । अस्मिन् क्रमे विकासकाः अनेकानि आव्हानानि, कष्टानि च सम्मुखीभवन्ति । प्रौद्योगिक्याः निरन्तरं उन्नयनार्थं तेषां निरन्तरं शिक्षणं, स्वक्षमतासु सुधारः च आवश्यकः । तत्सह, विपण्यां स्पर्धा अपि अत्यन्तं तीव्रा भवति यदि भवान् अनेकेषु विकासकेषु विशिष्टः भवितुम् इच्छति तर्हि भवतः अद्वितीयं नवीनचिन्तनं उत्तमव्यावहारिकक्षमता च भवितुमर्हति।
यूट्यूबस्य विकासे सुसान वोज्सिक्की इत्यस्याः अपि महत्त्वपूर्णा भूमिका आसीत् । Youtube इति विश्वप्रसिद्धं विडियो मञ्चं जातम्, यत् तकनीकीदलस्य व्यक्तिगतप्रयत्नैः सहकार्यैः च अविभाज्यम् अस्ति । ते निरन्तरं विडियो प्लेबैक प्रौद्योगिक्याः अनुकूलनं कुर्वन्ति तथा च उपयोक्तृ-अनुभवं सुधारयन्ति, मञ्चस्य विकासाय ठोस आधारं स्थापयन्ति ।
प्रौद्योगिकीविकासस्य तरङ्गे व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं अधिकाधिकं प्रमुखं जातम् । एकतः व्यक्तिनां कृते स्वस्य आत्ममूल्यं ज्ञातुं अवसरान् आनयति । प्रौद्योगिकीविकासस्य माध्यमेन व्यक्तिः स्वविचारं सृजनशीलतां च वास्तविकं उत्पादं वा सेवां वा परिणमयितुं शक्नोति, तस्मात् सामाजिकमान्यतां आर्थिकप्रतिफलं च प्राप्तुं शक्नोति अपरपक्षे व्यक्तिगतप्रौद्योगिकीविकासः अपि समग्ररूपेण समाजस्य प्रगतेः योगदानं करोति । नवीनप्रौद्योगिकीनां प्रयोगेन जनानां जीवनस्य गुणवत्तायां सुधारः, उत्पादनदक्षतां वर्धयितुं, समाजस्य स्थायिविकासः च प्रवर्तयितुं शक्यते ।
परन्तु अस्माभिः एतदपि अवगन्तव्यं यत् व्यक्तिगतप्रौद्योगिकीविकासः एकान्ते नास्ति। अस्य कृते उत्तमं सामाजिकं वातावरणं नीतिसमर्थनं च आवश्यकम्। सर्वकारेण उद्यमैः च वैज्ञानिक-प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशः वर्धयितुं, अधिकानि संसाधनानि मञ्चानि च प्रदातव्यानि, तथा च व्यक्तिभ्यः प्रौद्योगिकी-नवाचारं कर्तुं प्रोत्साहयितव्याः |. तत्सह, बौद्धिकसम्पत्त्यसंरक्षणं सुदृढं करणं, विकासकानां वैधाधिकारस्य हितस्य च रक्षणं च व्यक्तिगतप्रौद्योगिकीविकासस्य प्रवर्धनार्थं महत्त्वपूर्णाः उपायाः सन्ति
तदतिरिक्तं व्यक्तिगतप्रौद्योगिकीविकासे अपि सामूहिककार्यस्य विषये ध्यानं दातव्यम् । अद्यतनजटिलप्रौद्योगिकीपरियोजनासु प्रायः तान् एकान्ते सम्पन्नं कर्तुं कठिनं भवति । उत्तमः तकनीकीदलः अधिकशक्तिं प्रयोक्तुं शक्नोति यदि तस्य सदस्याः परस्परं सहकार्यं कुर्वन्ति, परस्परं सामर्थ्यस्य पूरकं च कुर्वन्ति । अतः व्यक्तिगतप्रौद्योगिकीविकासस्य सफलतायै सामूहिककार्यभावनायाः संवर्धनं, उत्तमं संचारतन्त्रं च स्थापनं महत्त्वपूर्णम् अस्ति।
संक्षेपेण अद्यत्वे समाजे व्यक्तिगतप्रौद्योगिकीविकासस्य महत्त्वं मूल्यं च वर्तते। अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं, सक्रियरूपेण उत्तमं विकासवातावरणं निर्मातव्यं, अधिकान् जनान् प्रौद्योगिकीविकासस्य पङ्क्तौ सम्मिलितुं प्रोत्साहयितुं, वैज्ञानिकप्रौद्योगिकीप्रगतेः सामाजिकविकासस्य च प्रवर्धने योगदानं दातव्यम्।