लोगो

गुआन लेई मिंग

तकनीकी संचालक |

गूगल डीपमाइण्ड् तथा प्रोग्रामर रोजगार पारिस्थितिकीतन्त्रस्य सम्भाव्यः चौराहः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा प्रोग्रामर-कार्यक्षेत्राणि आवश्यकताश्च निरन्तरं विकसिताः भवन्ति । पूर्वं प्रोग्रामर्-जनाः मुख्यतया सॉफ्टवेयर-विकासः, वेबसाइट-निर्माणम् इत्यादिषु पारम्परिकक्षेत्रेषु केन्द्रीकृताः आसन् । परन्तु कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां उदयमानप्रौद्योगिकीनां उदयेन सह प्रोग्रामरः नूतनानां आव्हानानां अवसरानां च सामनां कुर्वन्ति

कृत्रिमबुद्धिं उदाहरणरूपेण गृहीत्वा गूगलस्य DeepMind इत्यादीनि शोधपरिणामानि निःसंदेहं प्रोग्रामर्-कौशलस्य उपरि अधिकानि आवश्यकतानि स्थापयन्ति । कृत्रिमबुद्धेः विकासाय अनुकूलतायै प्रोग्रामर-जनाः निरन्तरं नूतनाः प्रोग्रामिंग-भाषाः, एल्गोरिदम्-रूपरेखाः च शिक्षितुं, यन्त्र-शिक्षणं, गहन-शिक्षणं, अन्य-सम्बद्धं ज्ञानं च निपुणतां प्राप्तुं प्रवृत्ताः भवेयुः

बृहत् आँकडानां क्षेत्रे प्रोग्रामर्-जनानाम् विशाल-दत्तांश-संसाधनस्य क्षमता आवश्यकी भवति तथा च आँकडा-गोदाम, आँकडा-खननम् इत्यादिभिः प्रौद्योगिकीभिः परिचिताः भवितुम् आवश्यकाः सन्ति । क्लाउड् कम्प्यूटिङ्ग् इत्यस्य लोकप्रियतायाः कारणात् प्रोग्रामर्-जनाः क्लाउड्-मञ्चानां आर्किटेक्चरं सेवां च अवगन्तुं, क्लाउड्-अनुप्रयोगानाम् विकासाय, परिनियोजनाय च समर्थाः भवितुम् अपि प्रेरिताः सन्ति

एते परिवर्तनानि प्रोग्रामर-कृते आव्हानानि अवसरानि च सन्ति । एकतः निरन्तरं अद्यतनं तान्त्रिक-आवश्यकताभिः शिक्षणव्ययः, कार्यदबावः च वर्धते । अपरपक्षे नूतनाः तान्त्रिकक्षेत्राणि प्रोग्रामर्-जनानाम् अपि व्यापकं विकासस्थानं, अधिकं वेतनं च प्रदास्यन्ति ।

गूगल डीपमाइण्ड् इत्यनेन विकसितं टेबलटेनिस् रोबोट् इत्येतत् दृष्ट्वा तस्य पृष्ठतः तकनीकीसिद्धान्ताः एल्गोरिदम् कार्यान्वयनञ्च प्रोग्रामरस्य उत्तमदलात् अविभाज्यम् अस्ति अस्मिन् परियोजनायां प्रोग्रामर-जनानाम् गहनं गणितीयं आधारं, उत्तमं प्रोग्रामिंग-कौशलं, कृत्रिम-बुद्धि-एल्गोरिदम्-विषये गहन-अवगमनं च आवश्यकम् अस्ति ।

परियोजनानियोजनात् विशिष्टकार्यन्वयनपर्यन्तं प्रोग्रामर-जनानाम् जटिलसमस्यानां श्रृङ्खलायाः समाधानस्य आवश्यकता वर्तते । यथा, रोबोट्-प्रतिक्रिया-वेगं निर्णय-क्षमतां च सुधारयितुम् एल्गोरिदम्-अनुकूलीकरणं कथं करणीयम्, रोबोट्-प्रदर्शनस्य उन्नयनार्थं प्रशिक्षण-दत्तांशस्य बृहत् परिमाणं कथं संसाधितं कर्तव्यम्, मानव-सङ्गणक-अन्तर्क्रियाम् प्राप्तुं मैत्रीपूर्णं उपयोक्तृ-अन्तरफलकं कथं डिजाइनं कर्तव्यम् इत्यादयः

गूगल डीपमाइण्ड् इत्यस्य सफलतायाः कारणं बहुधा तस्य पृष्ठतः प्रोग्रामर-दलस्य प्रयत्नस्य नवीनतायाः च कारणेन इति वक्तुं शक्यते । एतत् पक्षतः अपि प्रतिबिम्बयति यत् अद्यतनप्रौद्योगिकीक्षेत्रे उत्तमाः प्रोग्रामरः नवीनतां विकासं च प्रवर्धयितुं प्रमुखं बलं भवति।

परन्तु प्रोग्रामर-कार्य-अन्वेषणस्य विषये प्रत्यागत्य स्थितिः सर्वा सुचारु-नौका न भवति । अत्यन्तं प्रतिस्पर्धात्मके कार्यविपण्ये प्रोग्रामर्-जनाः अनेकानां कष्टानां सामनां कुर्वन्ति ।

प्रथमं, विपण्यमागधायां परिवर्तनस्य परिणामेण केषुचित् पारम्परिकप्रौद्योगिकीक्षेत्रेषु न्यूनानि कार्याणि अभवन् । यथा यथा यथा मोबाईल-अनुप्रयोग-विपण्यं अधिकाधिकं संतृप्तं भवति तथा तथा केवलं मोबाईल-विकासे संलग्नाः प्रोग्रामर्-जनाः पश्यन्ति यत् पूर्ववत् कार्य-अवकाशाः न सन्ति

द्वितीयं, नूतनानां प्रौद्योगिकीनां तीव्रविकासाय प्रोग्रामर-जनानाम् ज्ञानं निरन्तरं शिक्षितुं, अद्यतनं कर्तुं च आवश्यकं भवति, अन्यथा तेषां विपणेन सहजतया समाप्तिः भविष्यति केषाञ्चन प्रोग्रामर्-जनानाम् कृते एतत् महत् आव्हानं वर्तते ये वृद्धाः सन्ति अथवा तेषां शिक्षणक्षमता दुर्बलम् अस्ति ।

तदतिरिक्तं कार्यविपण्ये सूचनाविषमता अपि कार्यान् अन्विष्यमाणानां प्रोग्रामर्-जनानाम् समस्यां जनयति । बहुवारं प्रोग्रामर्-जनानाम् कृते मार्केट्-माङ्गं, कम्पनीयाः भर्ती-आवश्यकता च समीचीनतया अवगन्तुं कठिनं भवति, येन कार्य-अन्वेषण-प्रक्रियायां व्यभिचारः भवति

एतेषां आव्हानानां सामना कर्तुं प्रोग्रामर्-जनाः स्वक्षमतासु गुणेषु च निरन्तरं सुधारं कर्तुं प्रवृत्ताः सन्ति । तकनीकीशिक्षणस्य अतिरिक्तं भवद्भिः स्वसञ्चारकौशलस्य, सामूहिककार्यकौशलस्य, समस्यानिराकरणकौशलस्य च विकासे अपि ध्यानं दातव्यम् ।

तत्सह, उत्तमं पारस्परिकजालं स्थापयितुं अपि अतीव महत्त्वपूर्णम् अस्ति । सहपाठिभिः सह संचारस्य सहकार्यस्य च माध्यमेन प्रोग्रामरः अधिकानि सूचनानि अवसरानि च प्राप्तुं शक्नुवन्ति तथा च स्वस्य करियरविकासमार्गस्य विस्तारं कर्तुं शक्नुवन्ति ।

सम्पूर्णसमाजस्य कृते प्रोग्रामर-विकासाय अपि उत्तमं वातावरणं निर्मातव्यम् । सर्वकारः उद्यमाः च वैज्ञानिकसंशोधनविकासयोः निवेशं वर्धयितुं, अधिकं प्रशिक्षणं शिक्षणसंसाधनं च प्रदातुं, नवीनतां उद्यमशीलतां च प्रोत्साहयितुं, विज्ञानप्रौद्योगिकी-उद्योगस्य समृद्धिं विकासं च प्रवर्धयितुं च शक्नुवन्ति

संक्षेपेण, गूगल डीपमाइण्ड् इत्यनेन टेबलटेनिस् रोबोट् इत्यस्य विकासः तान् आवश्यकतान् आव्हानान् च प्रतिबिम्बयति यत् प्रौद्योगिकीविकासः प्रोग्रामर्-जनानाम् कृते उत्पन्नं करोति, एतेन कार्याणि अन्विष्यमाणानां प्रोग्रामर-जनानाम् व्यावहारिकसमस्यायाः विषये अपि अधिकं ध्यानं दत्तं भवति भविष्यस्य विकासे प्रोग्रामर-जनाः परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं स्वस्य उन्नतिं च कर्तुं प्रवृत्ताः भवेयुः, समाजेन च तेभ्यः अधिकं समर्थनं, प्रौद्योगिकी-प्रगतिः नवीनतां च संयुक्तरूपेण प्रवर्धयितुं अधिकं समर्थनं अवसरं च प्रदातुं आवश्यकता वर्तते

2024-08-12

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता