한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिनां कृते अंशकालिकविकासः तेषां व्यावसायिककौशलस्य अवकाशसमयस्य च पूर्णं उपयोगं कर्तुं शक्नोति। यथा, प्रोग्रामिंग् इत्यत्र उत्तमः महाविद्यालयस्य छात्रः स्वस्य अवकाशसमये केचन लघुजालस्थलविकासपरियोजनानि कर्तुं शक्नोति, येन न केवलं तस्य तकनीकीकौशलस्य प्रयोगः कर्तुं शक्यते, अपितु केचन आर्थिकपुरस्काराः अपि प्राप्तुं शक्यन्ते एषा पद्धतिः तेषां व्यवहारे अनुभवं निरन्तरं सञ्चयितुं, कार्यविपण्ये प्रतिस्पर्धां वर्धयितुं च शक्नोति ।
उद्योगस्य दृष्ट्या अंशकालिकविकासः द्रुतगतिना नवीनतायाः व्यक्तिगतसमाधानस्य च विपण्यमागधां पूरयितुं साहाय्यं करोति । अन्तर्जाल-उद्योगे बहवः स्टार्ट-अप-संस्थाः सीमितधनस्य कारणेन बृहत्-पूर्णकालिक-विकास-दलानि निर्मातुं असमर्थाः सन्ति । अस्मिन् समये अंशकालिकविकासकाः स्वस्य लचीलकार्यशैल्याः विविधकौशलसमूहेन च एतेभ्यः कम्पनीभ्यः कुशलं न्यूनलाभं च विकाससेवाः प्रदातुं शक्नुवन्ति तथा च उद्योगस्य नवीनतां विकासं च प्रवर्धयितुं शक्नुवन्ति
परन्तु अंशकालिकविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति तथा च केचन आव्हानाः सन्ति । प्रथमः कार्यस्थिरतायाः विषयः अस्ति। अंशकालिककार्येषु प्रायः दीर्घकालीनसन्धिनां सुरक्षायाः अभावः भवति, येन परियोजनानां स्रोतः, स्थायित्वं च पूर्वानुमानं कर्तुं कठिनं भवति । एकदा परियोजना समाप्तं जातं चेत् विकासकानां नूतनावकाशान् अन्वेष्टुम् आवश्यकं भवेत्, अस्मिन् काले आयस्य अस्थिरतायाः सामना कर्तुं शक्नोति च ।
द्वितीयं, संचारः, सहकार्यं च कठिनम् अस्ति। यतो हि अंशकालिकविकासकाः प्रायः भिन्नस्थानेषु दलस्य सदस्यैः सह विकीर्णाः भवन्ति तथा च ऑनलाइन संवादं कुर्वन्ति, सूचनासञ्चारः समये वा सटीकः वा न भवितुम् अर्हति, येन परियोजनायाः प्रगतिः बाधिता वा दुर्बोधता वा भवति
तदतिरिक्तं बौद्धिकसम्पत्त्याधिकारस्य रक्षणं उपेक्षितुं न शक्यते । अंशकालिकविकासप्रक्रियायाः कालखण्डे विकासकाः विवादं परिहरितुं तेषां विकसितपरिणामानां स्वामित्वअधिकारं स्पष्टीकर्तुं आवश्यकाः सन्ति ।
एतासां आव्हानानां सामना कर्तुं अंशकालिकविकासकाः स्वयमेव स्वस्य व्यापकक्षमतासु निरन्तरं सुधारं कर्तुं प्रवृत्ताः सन्ति । न केवलं भवतः तकनीकीदक्षता आवश्यकी, अपितु भवतः उत्तमं संचारकौशलं, समयप्रबन्धनकौशलं, परियोजनाप्रबन्धनकौशलं च भवितुम् आवश्यकम्। तस्मिन् एव काले उद्योगे अंशकालिकविकासकानाम् अधिकारानां हितानाञ्च रक्षणार्थं अंशकालिकविकासबाजारस्य स्वस्थविकासस्य प्रवर्धनार्थं च अधिकमानकानि सम्पूर्णानि च मञ्चानि तन्त्राणि च स्थापयितुं आवश्यकता वर्तते।
सामान्यतया अंशकालिकविकासः लचीली रोजगारपद्धत्या व्यक्तिभ्यः उद्योगेभ्यः च अवसरान् आनयति, परन्तु एतत् आव्हानानां श्रृङ्खलां अपि सह आगच्छति केवलं व्यक्तिगतप्रयत्नानाम् उद्योगस्य मानदण्डानां च माध्यमेन एव वयं अंशकालिकविकासस्य स्थायिविकासं प्राप्तुं शक्नुमः सामाजिक-आर्थिक-विकासे च अधिकं योगदानं दातुं शक्नुमः |.