한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासकार्यं लचीलं कार्यप्रतिरूपं भवति यत् विकासकान् अधिकान् अवसरान् प्रदाति ।
प्रथमं पारम्परिकनियोगानां बाधाः भङ्गयति । पूर्वं विकासकाः प्रायः केवलं नियतकम्पनीषु, नियतपदेषु च कार्यं कर्तुं शक्नुवन्ति स्म । परन्तु अंशकालिकं कार्यं स्वीकृत्य तेषां स्वरुचि-विशेषज्ञतानुसारं परियोजना-चयनस्य, स्वप्रतिभायाः उपयोगं च कर्तुं स्वतन्त्रता प्राप्यते ।
द्वितीयं, एतत् प्रतिरूपं ज्ञानस्य कौशलस्य च तीव्रप्रसारं प्रवर्धयति । विभिन्नपृष्ठभूमिकानां विकासकाः कार्याणि स्वीकुर्वितुं प्रक्रियायां संवादं कुर्वन्ति, टकरावं च कुर्वन्ति, नूतनाः अवधारणाः प्रौद्योगिकी च व्यापकरूपेण प्रसारिताः भवन्ति, येन उद्योगस्य समग्रप्रगतिः प्रवर्धते
अपि च उद्यमानाम् कृते अंशकालिकविकासकार्यं व्ययस्य न्यूनीकरणं कर्तुं शक्नोति । दीर्घकालं यावत् पूर्णकालिककर्मचारिणां बहूनां संख्यायां नियुक्तेः आवश्यकता नास्ति, परन्तु परियोजनायाः आवश्यकतानुसारं जनशक्तिः लचीलेन आवंटनं कर्तुं शक्यते, येन संसाधनानाम् उपयोगस्य दक्षतायां सुधारः भवति
परन्तु अंशकालिकविकासकार्यं ग्रहीतुं सर्वदा सुचारु नौकायानं न भवति ।
एकतः परियोजनायाः गुणवत्तायाः गारण्टी कठिना अस्ति । विकासकानां विषमस्तरस्य एकीकृतप्रबन्धनस्य पर्यवेक्षणस्य च अभावात् अन्तिमपरिणामाः असन्तोषजनकाः भवितुम् अर्हन्ति ।
अपरं तु बौद्धिकसम्पत्त्याः रक्षणे गुप्ताः संकटाः सन्ति । सहकार्यप्रक्रियायाः कालखण्डे प्रतिलिपिधर्मविवादाः उत्पद्यन्ते, येन सर्वेषां पक्षानाम् हितं प्रभावितं भवति ।
तस्मिन् एव काले अंशकालिकविकासकाः अपि स्वयमेव केषाञ्चन आव्हानानां सामनां कुर्वन्ति ।
प्रथमं अस्थिरम् आयम्। परियोजनायाः अनिश्चिततायाः कारणात् तेषां कृते स्थिरं आयस्य स्रोतः प्राप्तुं कठिनं भवति, तेषां जीवनं च प्रभावितं भवितुम् अर्हति ।
द्वितीयं तु करियरविकासनियोजनस्य अभावः । कार्यस्य अस्थायी विकेन्द्रीकृतत्वात् व्यवस्थितं करियर उन्नतिमार्गं निर्मातुं कठिनं भवति ।
यद्यपि बहवः समस्याः सन्ति तथापि अंशकालिकविकासकार्यस्य प्रवृत्तिः अद्यापि अनिवारणीया अस्ति ।
अन्तर्जालप्रौद्योगिक्याः निरन्तरविकासेन सूचनाविनिमयः अधिकसुलभः जातः, येन अंशकालिकविकासाय, कार्यग्रहणाय च उत्तमाः परिस्थितयः सृज्यन्ते
भविष्ये अस्य प्रतिरूपस्य कृते अधिकं मानकीकृतं विकासवातावरणं प्रदातुं प्रासंगिककायदानानां नियमानाञ्च सुधारस्य प्रतीक्षां कुर्मः। तस्मिन् एव काले विकासकाः उद्यमाः च स्वस्य गुणवत्तां प्रबन्धनस्तरं च सुधारयितुम्, अंशकालिकविकासस्य कार्यस्य च लाभं पूर्णं क्रीडां दातुं, विजय-विजय-स्थितिं प्राप्तुं च मिलित्वा कार्यं कुर्वन्तु