한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जुकरबर्ग् इत्यनेन दर्शितं यत् मोबाईलफोनेषु सामाजिकमाध्यमस्य अनुभवः "असामाजिकविरोधी" अस्ति । लघु-उज्ज्वल-मोबाइल-फोन-पर्देषु जनानां संचारः, अन्तरक्रिया च सीमितः भवति । स्मार्टचक्षुः एतां सीमां भङ्गयित्वा अधिकं स्वाभाविकं विमर्शपूर्णं च सामाजिकम् अनुभवं प्रदातुं शक्नोति इति अपेक्षा अस्ति।
प्रोग्रामर-जनानाम् कृते एषः परिवर्तनः नूतनान् अवसरान्, आव्हानान् च आनयति । स्मार्टचक्षुषः विकासे प्रोग्रामराणां कृते तान्त्रिकसमस्यानां श्रृङ्खलायाः समाधानं करणीयम्, यथा चित्रस्य गुणवत्तां, संचरणवेगं च सुनिश्चित्य अनुकूलितसॉफ्टवेयर-अनुप्रयोगानाम् विकासः, सुरक्षां च सुनिश्चितं करणीयम् उपयोक्तृदत्तांशस्य तथा गोपनीयता इत्यादि।
तेषां ज्ञानं कौशलं च निरन्तरं अद्यतनं कर्तुं आवश्यकं भवति तथा च स्मार्टचक्षुषः उदयमानक्षेत्रस्य आवश्यकतानुसारं नूतनानां प्रोग्रामिंगभाषासु, रूपरेखासु च निपुणतां प्राप्तुं आवश्यकता वर्तते। तस्मिन् एव काले प्रोग्रामर-जनानाम् अन्यैः दलस्य सदस्यैः सह अपि निकटतया कार्यं कर्तुं आवश्यकं भवति, यथा डिजाइनरः, उत्पाद-प्रबन्धकाः इत्यादयः, येन संयुक्तरूपेण उपयोक्तृ-आवश्यकताम्, विपण्य-प्रवृत्तिः च पूरयन्तः उत्पादाः निर्मातव्याः
स्मार्टचक्षुषः विकासेन सम्पूर्णे प्रौद्योगिकी-उद्योगे अपि गहनः प्रभावः अभवत् । एतत् हार्डवेयर-सॉफ्टवेयर-प्रौद्योगिक्यां नवीनतां प्रवर्धयति, येन प्रासंगिककम्पनयः अनुसंधानविकासे निवेशं वर्धयितुं प्रतिस्पर्धां वर्धयितुं च प्रेरयति ।
सामाजिकस्तरस्य स्मार्टचक्षुषः लोकप्रियतायाः कारणात् जनानां सामाजिकशैल्याः जीवनव्यवहारस्य च परिवर्तनं भवितुम् अर्हति । जनाः स्वजीवने क्षणानाम् अभिलेखनं कृत्वा अधिकसुलभतया साझां कर्तुं शक्नुवन्ति तथा च मित्रैः परिवारैः सह सम्पर्कं सुदृढं कर्तुं शक्नुवन्ति। परन्तु एतेन काश्चन नवीनाः सामाजिकाः समस्याः अपि उत्पद्यन्ते, यथा गोपनीयता-लीकः, अति-निर्भरता इत्यादयः, येषु समाजस्य सर्वेषां क्षेत्राणां संयुक्तं ध्यानं, समाधानं च आवश्यकम्
व्यक्तिनां कृते स्मार्टचक्षुषः उद्भवेन व्यक्तिगतव्यञ्जनस्य सामाजिकविस्तारस्य च अधिकविकल्पाः प्राप्यन्ते । परन्तु तत्सहकालं व्यक्तिभिः अपि तस्य यथोचितरूपेण उपयोगः करणीयः, तस्मिन् अतिनिर्भरतां परिहरितुं, वास्तविकसामाजिकसम्बन्धान् निर्वाहयितुं च आवश्यकता वर्तते ।
संक्षेपेण मेटा स्मार्ट-चक्षुषः विकासेन सामाजिकमाध्यमेषु प्रौद्योगिकीक्षेत्रेषु च नूतनाः जीवनशक्तिः, चुनौतीः च आगताः, तस्य स्थायिविकासं सकारात्मकं प्रभावं च प्राप्तुं सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति।