लोगो

गुआन लेई मिंग

तकनीकी संचालक |

भारतस्य प्रौद्योगिकी-आउटसोर्सिंग-उद्योगे तथा प्रोग्रामर-रोजगारस्य स्थितिः परिवर्तनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रोग्रामर्-जनानाम् कृते कार्य-विपण्ये परिवर्तनं एकं आव्हानं यत् उपेक्षितुं न शक्यते । भारतस्य प्रौद्योगिकी-आउटसोर्सिंग-उद्योगे नूतनानां कार्याणां न्यूनता प्रौद्योगिकी-विकासस्य कारणेन पारम्परिक-रोजगार-प्रतिरूपेषु परिवर्तनं प्रतिबिम्बयति |. वैश्विकरूपेण प्रौद्योगिक्याः उन्नतिः उद्योगे परिवर्तनं निरन्तरं जनयति, तथा च प्रोग्रामर-जनानाम् विपण्य-आवश्यकतानां अनुकूलतायै स्वकौशलं ज्ञानं च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति

कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां उदयमानप्रौद्योगिकीनां विकासेन प्रोग्रामरः वर्धमानप्रतिस्पर्धायाः दबावस्य सामनां कुर्वन्ति । स्थिरं कार्यं प्राप्तुं केवलं प्रोग्रामिंगभाषायां निपुणतां प्राप्तुं न भवति, अपितु क्रॉस्-डोमेन् ज्ञानं नवीनताक्षमता च आवश्यकी भवति यथा, कृत्रिमबुद्धिप्रौद्योगिकीम् वास्तविकपरियोजनासु कथं प्रयोक्तुं शक्यते इति ज्ञात्वा, अथवा जटिलबृहत्दत्तांशविश्लेषणकार्यं सम्भालितुं शक्नुवन् ।

भारते टाटा कन्सल्टन्सी सर्विसेज, इन्फोसिस्, विप्रो इत्यादीनां त्रयाणां प्रमुखानां प्रौद्योगिकीकम्पनीनां विकासप्रवृत्तयः अपि प्रोग्रामर-नियोजनाय निश्चितं सन्दर्भं प्रददति यदा एताः कम्पनयः उद्योगपरिवर्तनस्य सामनां कुर्वन्ति तदा ते अनिवार्यतया स्वस्य भर्तीरणनीतयः प्रतिभाप्रशिक्षणदिशाश्च समायोजयिष्यन्ति। यदि प्रोग्रामर्-जनाः एतादृशे वातावरणे विशिष्टाः भवितुम् इच्छन्ति तर्हि तेषां उद्यमस्य आवश्यकताभिः सह तालमेलं स्थापयितुं, स्वस्य समग्रगुणवत्तां च सुधारयितुम् आवश्यकम् ।

तत्सह प्रोग्रामरः कार्याणि अन्वेष्टुं मार्गः अपि परिवर्तमानः अस्ति । पूर्वं पारम्परिकनियुक्तिमार्गेण वा व्यक्तिगतसम्बन्धेन वा कार्यस्य अवसराः प्राप्यन्ते स्म । परन्तु अधुना, ऑनलाइन-मञ्चानां, स्वतन्त्र-विपण्यस्य च उदयेन प्रोग्रामर-जनाः अधिकानि विकल्पानि प्रदत्तवन्तः । परन्तु एतस्य अपि अर्थः अस्ति यत् सम्भाव्यनियोक्तृन् आकर्षयितुं प्रोग्रामर्-जनाः स्वक्षमतां परियोजनानुभवं च प्रदर्शयितुं अधिकं सक्रियताम् आचरितुं प्रवृत्ताः भवेयुः ।

तदतिरिक्तं उद्योगे विशेषीकरणस्य, विभाजनस्य च प्रवृत्त्या प्रोग्रामर-जनानाम् अधिकानि माङ्गल्यानि अपि स्थापितानि सन्ति । यथा, वित्तीयप्रौद्योगिकी, चिकित्साप्रौद्योगिकी इत्यादिषु क्षेत्रेषु प्रोग्रामर्-जनानाम् विशिष्टक्षेत्रेषु ज्ञानं अनुभवः च आवश्यकः भवति । एतदर्थं प्रोग्रामर-जनाः उद्योग-प्रवृत्तिषु ध्यानं दत्त्वा प्रौद्योगिकीम् अधीत्य स्वव्यापार-क्षितिजस्य निरन्तरं विस्तारं कर्तुं प्रवृत्ताः सन्ति ।

कार्यस्थले एव प्रविष्टानां नवीनप्रोग्रामराणां कृते तेषां समक्षं ये आव्हानाः सन्ति ते अधिकाः भवन्ति । न केवलं अनुभविभिः सहपाठिभिः सह स्पर्धां कुर्वन्ति, अपितु नित्यं परिवर्तमानस्य प्रौद्योगिकीवातावरणस्य अनुकूलतां अपि शीघ्रं कुर्वन्ति । अतः शिक्षणपदे अस्माभिः व्यावहारिकसमस्यानां समाधानक्षमतायाः, सामूहिककार्यस्य भावनायाः च संवर्धनं कर्तुं ध्यानं दातव्यम् ।

संक्षेपेण भारतस्य प्रौद्योगिकी-आउटसोर्सिंग-उद्योगे परिवर्तनं सूक्ष्मं जगत् अस्ति, यत् प्रोग्रामर्-जनानाम् वैश्विक-रोजगार-वातावरणे परिवर्तनं प्रतिबिम्बयति |. केवलं निरन्तरं स्वस्य सुधारं कृत्वा एव प्रोग्रामरः घोरस्पर्धायां अजेयः तिष्ठति, आदर्शकार्यं विकासस्य च अवसरं च अन्वेष्टुं शक्नोति ।

2024-08-13

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता