한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं भर्तीसमयस्य उन्नतिं दृष्ट्वा एतेन ज्ञायते यत् विपण्यमाङ्गस्य तात्कालिकता अनिश्चितता च वर्धिता अस्ति। पूर्वनियुक्तितालः भग्नः अस्ति, उत्पादनकार्यस्य सामना कर्तुं कम्पनीभिः पूर्वमेव जनशक्तिः आरक्षितुं आवश्यकता वर्तते । एप्पल्-मोबाइल-फोनानां विपण्यमागधायां अपेक्षितवृद्धेः, अथवा उत्पादनप्रक्रियायाः समायोजनस्य अनुकूलनस्य वा कारणेन एषः परिवर्तनः भवितुम् अर्हति ।
द्वितीयं, उच्च-छूट-वेतनं दर्शयति यत् कम्पनयः श्रमिक-आकर्षणे स्पर्धां तीव्रं कुर्वन्ति । यदा श्रमविपण्यस्य आपूर्तिः तुल्यकालिकरूपेण स्थिरः भवति तदा अधिकान् श्रमिकान् आकर्षयितुं वेतनस्य सुधारः आवश्यकं साधनं जातम् । एतेन इदमपि प्रतिबिम्बितम् यत् श्रमिकाणां पारिश्रमिकस्य लाभस्य च अपेक्षाः वर्धन्ते, ते च कार्याणि चयनं कुर्वन्तः वास्तविकलाभानां विषये अधिकं ध्यानं ददति
तदतिरिक्तं झेङ्गझौ फॉक्सकोन् इत्यस्य भर्तीस्थितिः अपि सम्पूर्णस्य विनिर्माण-उद्योगस्य विकास-प्रवृत्त्या सह सम्बद्धा अस्ति । विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं औद्योगिक उन्नयनेन च विनिर्माण-उद्योगे अत्यन्तं कुशलानाम् उच्चगुणवत्तायुक्तानां च श्रमिकाणां मागः वर्धमानः अस्ति किञ्चित्पर्यन्तं फॉक्सकोन् इत्यस्य भर्तीरणनीतिसमायोजनम् अपि अस्य औद्योगिकपरिवर्तनस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं भवति ।
परन्तु एषा घटना काश्चन सम्भाव्यसमस्याः अपि आनयति । यथा, शीघ्रं नियुक्त्या श्रमव्ययस्य वृद्धिः भवति, कम्पनीयाः वित्तीयस्थितौ किञ्चित् दबावः अपि भवितुम् अर्हति । तस्मिन् एव काले उच्च-छूटः अल्पकालीनरूपेण बहूनां श्रमिकाणां आकर्षणं कर्तुं शक्नोति, परन्तु दीर्घकालीनरूपेण प्रतिभाः कथं धारयितव्याः, कर्मचारिणां निष्ठां, कार्यसन्तुष्टिः च कथं सुधारयितुम् इति महत्त्वपूर्णाः विषयाः सन्ति, येषां विषये कम्पनीभिः चिन्तनीयम् अस्ति
व्यक्तिगतकर्मचारिणां कृते झेङ्गझौ फॉक्सकोन् इत्यत्र भर्ती-उत्साहः एकः अवसरः अपि च एकः चुनौती अपि अस्ति । एकतः उच्चवेतनेन जीवनस्य उन्नयनस्य अवसराः प्राप्यन्ते, अपरतः उच्चतीव्रतायुक्तस्य कार्यस्य सम्भाव्यस्य च करियरविकासस्य अटङ्कस्य सामना अपि आवश्यकः भवति अतः श्रमिकाः रोजगारस्य चयनं कुर्वन्तः स्वस्य करियरनियोजनस्य विकासस्य च आवश्यकतानां व्यापकरूपेण विचारं कुर्वन्तु।
अधिकस्थूलदृष्ट्या झेङ्गझौ फॉक्सकोन् इत्यस्य भर्तीस्थितिः क्षेत्रीयआर्थिकविकासस्य असन्तुलनं अपि प्रतिबिम्बयति । फॉक्सकॉन् इत्यादिषु बृहत्कम्पनीषु बहूनां श्रमिकानाम् आगमनेन केषुचित् क्षेत्रेषु श्रमिकाणां अभावः भवितुम् अर्हति, अन्येषु क्षेत्रेषु तु रोजगारस्य दबावः भवति एतदर्थं सर्वकारेण, सम्बन्धितविभागैः च स्थूलनियन्त्रणं सुदृढं कर्तुं, क्षेत्रीय-अर्थव्यवस्थानां समन्वितं विकासं च प्रवर्धयितुं आवश्यकम् अस्ति ।
संक्षेपेण, झेङ्गझौ फॉक्सकोन् इत्यस्य शिखरऋतुभर्तीघटना एकः जटिलः बहुपक्षीयः संस्था अस्ति, यस्मिन् उद्यमाः, श्रमिकाः, विपण्यं, सर्वकारः च इत्यादयः बहवः पक्षाः सम्मिलिताः सन्ति अस्य परिवर्तनस्य प्रभावं अधिकतया अवगन्तुं प्रतिक्रियां दातुं च अस्माकं बहुदृष्टिकोणात् गहनविश्लेषणं चिन्तनं च आवश्यकम्।