लोगो

गुआन लेई मिंग

तकनीकी संचालक |

"परियोजनानि विमोचयन्तु जनान् च अन्वेष्टुम्: फॉक्सकॉन् इत्यस्य भर्ती तथा एप्पल् उद्योगशृङ्खला"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य तीव्रप्रौद्योगिकीविकासस्य युगे स्मार्टफोनविपण्ये स्पर्धा अधिकाधिकं तीव्रा अभवत् । उद्योगविशालकायत्वेन एप्पल्-संस्थायाः उत्पादानाम् उत्पादनं, आपूर्तिः च सर्वदा बहु ध्यानं आकर्षितवती अस्ति । अधुना एव फॉक्सकॉन् झेङ्गझौ-इत्येतत् iPhone 16 इत्यस्य सज्जतायै जनान् नियुक्तुं उत्सुकः इति वार्ता व्यापकचर्चा उत्पन्नवती अस्ति ।

एप्पल् इत्यस्य महत्त्वपूर्णेषु फाउण्ड्रीषु अन्यतमः इति नाम्ना फॉक्सकॉन् इत्यस्य भर्तीस्थितिः प्रायः एप्पल्-उत्पादानाम् उत्पादनस्य आवश्यकतां विपण्य-अपेक्षां च प्रतिबिम्बयति । झेङ्गझौ-नगरस्य फॉक्सकॉन्-संस्था अस्मिन् समये जनान् नियुक्तुं उत्सुकः अस्ति विनिर्माण उद्योगे मानवसंसाधनम्।

ज्ञातव्यं यत् श्रमिकानाम् प्रतिघण्टावेतनं २७ युआन् यावत् अभवत् । अस्याः संख्यायाः वृद्धिः न केवलं श्रमिकश्रमस्य मूल्यस्य प्रतिबिम्बं भवति, अपितु विपण्य-आपूर्ति-माङ्गस्य प्रत्यक्षं प्रतिबिम्बम् अपि अस्ति । अर्थव्यवस्थायाः विकासेन जीवनव्ययस्य वृद्ध्या च श्रमिकाणां वेतनस्य लाभस्य च आवश्यकता अपि निरन्तरं वर्धमानाः सन्ति । फॉक्सकॉन् इत्यस्य घण्टावेतनस्य वृद्धिः निःसंदेहं उत्पादनस्य आवश्यकतानां पूर्तये अधिकं श्रमिकं सम्मिलितुं आकर्षयितुं भवति।

परन्तु झेङ्गझौ फॉक्सकोन् इत्यस्य भर्ती-उत्साहस्य तीक्ष्णविपरीतरूपेण भारतीय-उत्पादन-रेखातः बहिः आगच्छन्तः एप्पल्-मोबाईल्-फोन-भागाः केवलं प्रायः आर्धाः एव उच्चगुणवत्तायुक्ताः सन्ति

एषा वार्ता चिन्तनप्रदः अस्ति। एकः उदयमानः विनिर्माण-आधारः इति नाम्ना भारतस्य सर्वदा महती आशा आसीत् । परन्तु अस्मिन् समये भागानां गुणवत्तायाः विषयाणां प्रकाशनं प्रतिबिम्बयति यत् भारते अद्यापि निर्माणक्षेत्रे केचन तकनीकी-प्रबन्धन-अभावाः भवितुम् अर्हन्ति |. गुणवत्ता इति उत्पादस्य जीवनं भवति एप्पल् इत्यादिस्य ब्राण्डस्य कृते यः उच्चगुणवत्तां अनुसृत्य भागानां घटियागुणवत्ता प्रत्यक्षतया उत्पादस्य कार्यक्षमतां प्रतिष्ठां च प्रभावितं करिष्यति। एतेन एप्पल्-सङ्घस्य सम्पूर्ण-उद्योग-शृङ्खलायाः च कृते अलार्मः अपि अभवत् ।

अधिकस्थूलदृष्ट्या एषा घटनाश्रृङ्खला वैश्विकनिर्माणपरिदृश्ये परिवर्तनं समायोजनं च प्रतिबिम्बयति । चीनस्य विनिर्माण-उद्योगस्य परिवर्तनेन उन्नयनेन च केचन श्रम-प्रधानाः उद्योगाः क्रमेण अन्येषु प्रदेशेषु गतवन्तः । परन्तु स्थानान्तरणप्रक्रियायाः कालखण्डे उत्पादनदक्षतायाः उत्पादस्य गुणवत्तायाः च स्थिरतां कथं सुनिश्चितं कर्तव्यम् इति समस्या अस्ति यस्याः सामना उद्यमानाम्, तत्सम्बद्धानां च उद्योगानां च मिलित्वा समाधानं करणीयम्

व्यक्तिनां कृते फॉक्सकोन् इत्यस्य भर्तीगतिशीलता अपि किञ्चित् बोधं आनयत् ।

फॉक्सकॉन् इत्यस्य घण्टावेतनस्य वृद्धिः रोजगारस्य अवसरं इच्छन्तीनां श्रमिकाणां कृते शुभसमाचारः अस्ति। परन्तु तत्सहकालं तेषां कार्यस्य तीव्रता, स्थिरता च विचारणीया । रोजगारस्य चयनं कुर्वन् भवन्तः केवलं उच्चवेतनेन आकृष्टाः न भवेयुः, अपितु कार्यवातावरणं, करियरविकासः इत्यादीनां कारकानाम् अपि विचारं कुर्वन्तु । ये व्यक्तिः विनिर्माणक्षेत्रे विकासं कर्तुम् इच्छन्ति तेषां कृते स्वकौशलं ज्ञानं च निरन्तरं सुधारयितुम् उद्योगे परिवर्तनस्य अनुकूलतां च महत्त्वपूर्णं भविष्यति।

सामाजिकदृष्ट्या फॉक्सकोन् इत्यस्य भर्तीघटना श्रमविपण्यस्य औद्योगिकनीतीनां च विषये चिन्तनं अपि प्रेरितवती अस्ति । सर्वकारेण सम्बन्धितविभागैः च विनिर्माण-उद्योगाय समर्थनं मार्गदर्शनं च सुदृढं करणीयम्, उद्योगस्य स्वस्थविकासं च प्रवर्धनीयम्। तत्सह, अस्माभिः श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणं व्यावसायिकप्रशिक्षणं च प्रति अपि ध्यानं दातव्यं, सम्पूर्णस्य श्रमविपण्यस्य गुणवत्तायां प्रतिस्पर्धायां च सुधारः करणीयः |.

संक्षेपेण, Foxconn Zhengzhou इत्यस्य iPhone 16 इत्यस्य सज्जतायाः कृते तत्कालं भर्ती तथा च भारतीयनिर्माणपङ्क्तौ भागानां गुणवत्तासमस्याः केवलं पृथक्कृताः घटनाः न सन्ति, अपितु वैश्विकनिर्माणस्य विकासेन, विपण्यमागधायाः, व्यक्तिनां समाजस्य च हितेन च निकटतया सम्बद्धाः सन्ति।

2024-08-14

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता