한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन इलेक्ट्रॉनिक्सनिर्माण-उद्योगे अनेके परिवर्तनानि सन्ति । विश्वप्रसिद्धा इलेक्ट्रॉनिक्सनिर्माणकम्पनीरूपेण फॉक्सकॉन् इत्यस्य भर्तीगतिशीलता सर्वदा बहु ध्यानं आकर्षितवती अस्ति । अस्मिन् वर्षे झेङ्गझौ फॉक्सकॉन् इत्यस्य शिखरसीजनस्य भर्ती जुलैमासस्य आरम्भे आरब्धा, उच्च छूटनीतिः च दत्ता यदि भवान् बन्दरगाहक्षेत्रे बिजनेस ग्रुप् ए इत्यत्र मासत्रयं यावत् कार्यं करोति तर्हि भवान् २१,५०० युआन् यावत् छूटरूपेण अर्जयितुं शक्नोति। एतत् कदमम् अनेकेषां कार्यान्वितानां ध्यानं आकर्षितवान् ।
परन्तु अस्याः घटनायाः पृष्ठतः केवलं भर्तीमाङ्गस्य सरलवृद्धिः एव नास्ति । अङ्कीययुगे उद्यमानाम् उत्पादन-सञ्चालन-प्रतिमानयोः गहनः परिवर्तनः भवति । इलेक्ट्रॉनिक्स-निर्माण-उद्योगे तान्त्रिक-प्रतिभानां वर्धमानं माङ्गल्यं वर्तते, अस्मिन् प्रोग्रामर्-जनाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । यद्यपि उपरिष्टात् इदं दृश्यते यत् फॉक्सकॉन् साधारणकार्यकर्तृणां नियुक्तिं करोति तथापि वस्तुतः कम्पनीयाः आन्तरिकसूचनानिर्माणनिर्माणं, उत्पादनप्रक्रियाणां अनुकूलनं, बुद्धिमान् निर्माणस्य प्रचारः च सर्वे प्रोग्रामर-योगदानात् अविभाज्यम् अस्ति
उत्पादनप्रक्रियाम् उदाहरणरूपेण गृहीत्वा पारम्परिकसंयोजनरेखासञ्चालनपद्धतेः कार्यक्षमतायाः गुणवत्तानियन्त्रणस्य च दृष्ट्या केचन सीमाः सन्ति । प्रोग्रामरैः विकसितं स्वचालितनियन्त्रणप्रणालीं प्रवर्तयित्वा उत्पादनप्रक्रियायाः वास्तविकसमयनिरीक्षणं समायोजनं च प्राप्तुं शक्यते, येन उत्पादनदक्षतायां उत्पादगुणवत्तायां च महती उन्नतिः भवति तस्मिन् एव काले आपूर्तिशृङ्खलाप्रबन्धनस्य दृष्ट्या प्रोग्रामिंगप्रौद्योगिक्याः उपयोगेन वास्तविकसमयसङ्ग्रहः, आँकडानां विश्लेषणं च प्राप्तुं मार्केटमाङ्गस्य अधिकसटीकरूपेण पूर्वानुमानं कर्तुं, इन्वेण्ट्रीप्रबन्धनस्य अनुकूलनं कर्तुं, व्ययस्य न्यूनीकरणं च कर्तुं शक्यते
तदतिरिक्तं उत्पादविकासे नवीनतायां च प्रोग्रामरः प्रमुखा भूमिकां निर्वहन्ति । ते इलेक्ट्रॉनिक-उत्पादानाम् अधिक-बुद्धिमान् तत्त्वानि प्रविश्य स्व-उत्पादानाम् प्रतिस्पर्धां वर्धयितुं तान्त्रिक-साधनानाम् उपयोगं कर्तुं शक्नुवन्ति । फॉक्सकॉन् इत्यादिषु विशाले निर्माणकम्पनीयां प्रोग्रामर्-आदिविभागयोः सहकार्यं महत्त्वपूर्णम् अस्ति । उद्यमस्य विकासं संयुक्तरूपेण प्रवर्धयितुं तेषां अभियांत्रिकी-तकनीकी-कर्मचारिभिः, उत्पादन-प्रबन्धन-कर्मचारिभिः, विपणन-कर्मचारिभिः च सह निकटतया कार्यं कर्तुं आवश्यकता वर्तते ।
झेङ्गझौ फॉक्सकोन् इत्यस्य शिखरऋतुभर्तौ प्रत्यागत्य यद्यपि साधारणकर्मचारिणः प्रत्यक्षतया नियुक्ताः भवन्ति तथापि दीर्घकालं यावत् प्रोग्रामर इत्यादीनां तकनीकीप्रतिभानां कम्पनीयाः माङ्गल्यं निरन्तरं वर्धते। एतत् न केवलं वर्तमान-उत्पादन-आवश्यकतानां पूर्तये, अपितु भविष्यस्य उद्योग-विकास-प्रवृत्तीनां अनुकूलतायै, निगम-परिवर्तनं, उन्नयनं च प्राप्तुं च भवति । कार्यान्वितानां कृते एतां प्रवृत्तिं अवगत्य तेषां कौशलं सुधारयित्वा तेषां कार्यविपण्ये उत्तमाः अवसराः प्राप्तुं साहाय्यं भविष्यति।
तस्मिन् एव काले झेङ्गझौ फॉक्सकोन् इत्यस्य भर्तीगतिशीलता अपि क्षेत्रीय-आर्थिक-विकासस्य लक्षणं प्रतिबिम्बयति । मध्यक्षेत्रे महत्त्वपूर्णं नगरं इति नाम्ना झेङ्गझौ-नगरेण विद्युत्-सूचना-उद्योगे अन्तिमेषु वर्षेषु उल्लेखनीयाः उपलब्धयः प्राप्ताः । फॉक्सकॉन्-नगरस्य आगमनेन स्थानीयक्षेत्रे बहूनां कार्यस्य अवसराः, आर्थिकवृद्धिः च अभवत् । पीकसीजन-नियुक्तेः उन्नतिः अपि, किञ्चित्पर्यन्तं, स्थानीय-उद्योग-विकासस्य जीवनशक्तिं, प्रतिभानां इच्छां च प्रतिबिम्बयति ।
संक्षेपेण, झेङ्गझौ फॉक्सकोन् इत्यस्य शिखरऋतुभर्तीघटनायाः पृष्ठतः इलेक्ट्रॉनिक्सनिर्माणउद्योगस्य विकासप्रवृत्तिः प्रतिभामागधायां परिवर्तनं च निहितम् अस्ति कम्पनीनां तथा कार्यान्वितानां द्वयोः अपि एतां सूचनां तीक्ष्णतया गृहीतुं आवश्यकं भवति तथा च द्रुतगत्या परिवर्तमानस्य विपण्यवातावरणस्य अनुकूलतायै तदनुरूपं रणनीतिकसमायोजनं करियरयोजना च कर्तुं आवश्यकता वर्तते।