한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अंशकालिकविकासकार्यस्य उदयः
अन्तर्जालस्य लोकप्रियतायाः, प्रौद्योगिक्याः निरन्तरविकासस्य च कारणेन अंशकालिकविकासकार्यं क्रमेण सामान्यकार्यप्रतिरूपं जातम् । तकनीकीक्षमतायुक्ताः बहवः व्यक्तिः स्वस्य अवकाशसमयस्य उपयोगं विविधविकासपरियोजनानां कृते कुर्वन्ति तथा च कम्पनीभ्यः अथवा व्यक्तिभ्यः सेवां प्रदातुं शक्नुवन्ति । एषा पद्धतिः न केवलं विकासकानां कृते अतिरिक्तं आयं आनयति, अपितु विविधस्य व्यक्तिगतस्य च विकासस्य माङ्गल्यां विपण्यस्य अन्तरं अपि पूरयति ।Her’s big turnround इत्यस्य Google इत्यस्य संस्करणस्य विवरणम्
हेरस्य प्रमुखस्य रोलओवरस्य गूगलसंस्करणेन कोलाहलः उत्पन्नः । समाचारानुसारं उपयोक्ता सफलतां प्राप्तुं पूर्वं त्रीणि वाराः प्रयासं कृत्वा दूरभाषं परिवर्तयति स्म, केचन नेटिजनाः च अवदन् यत् मैनुअल्-सञ्चालने केवलं १० सेकेण्ड् यावत् समयः अभवत् । एषा घटना उत्पादविकासे अनुकूलने च Google इत्यस्य समस्याः उजागरयति, येषु सॉफ्टवेयरसङ्गतिः, प्रणालीदुर्बलता, उपयोक्तृअनुभवस्य डिजाइनस्य अभावाः च सन्तिअंशकालिकविकासकार्यस्य तस्याः घटनायाः गूगलसंस्करणस्य च सम्बन्धः
असम्बद्धं प्रतीयमानं अंशकालिकं विकासकार्यं तथा च Her इत्यस्य पतनस्य गूगलसंस्करणं वस्तुतः गभीररूपेण सम्बद्धम् अस्ति । प्रथमं, विकाससंसाधनानाम् दृष्ट्या अंशकालिकविकासकानाम् सहभागिता परियोजनायाः स्थिरतां गुणवत्तां च प्रभावितं कर्तुं शक्नोति । यतः अंशकालिकविकासकानां प्रायः सीमितसमयः ऊर्जा च भवति, ते परियोजनायां पूर्णतया समर्पयितुं न शक्नुवन्ति, यस्य परिणामेण विकासप्रक्रियायां लोपः भवति द्वितीयं, द्रुतगत्या प्रौद्योगिकीपरिवर्तनस्य सन्दर्भे अंशकालिकविकासकानाम् नवीनतमप्रौद्योगिकीप्रवृत्तीनां उद्योगमानकानां च तालमेलं स्थापयितुं कष्टं भवितुम् अर्हति यदि तेषां समीपे यत् प्रौद्योगिकी अस्ति तत् पुरातनं भवति तर्हि विकासप्रक्रियायां उत्पादस्य अनुकूलनार्थं नवीनतमप्रौद्योगिक्याः पूर्णं उपयोगं कर्तुं न शक्नुवन्ति, तस्मात् समस्यानां जोखिमः वर्धतेउद्योगे प्रभावः बोधः च
अस्याः घटनायाः सम्पूर्णे उद्योगे महत्त्वपूर्णः प्रभावः अभवत् । उद्यमानाम् कृते विकासदलस्य चयनं कुर्वन् तेषां न केवलं व्ययकारकाणां विचारः करणीयः, अपितु दलस्य तान्त्रिकशक्तिः स्थिरता च अधिकं ध्यानं दातव्यम् तत्सह परियोजनायाः गुणवत्तां प्रगतिश्च सुनिश्चित्य विकासप्रक्रियायाः प्रबन्धनं पर्यवेक्षणं च कम्पनीभिः सुदृढं कर्तुं आवश्यकम् अस्ति । विकासकानां कृते, भवेत् पूर्णकालिकः अथवा अंशकालिकः, तेषां कृते उद्योगस्य विकासस्य परिवर्तनस्य च अनुकूलतायै स्वस्य तकनीकीस्तरस्य व्यावसायिकतायां च निरन्तरं सुधारस्य आवश्यकता वर्तते। तदतिरिक्तं विकासकाः उपयोक्तुः अनुभवे अपि ध्यानं दद्युः, उपयोक्तुः दृष्ट्या समस्यानां विषये चिन्तनं कुर्वन्तु, उत्पादस्य डिजाइनं कार्यक्षमतां च अनुकूलितुं च अर्हन्ति । संक्षेपेण वक्तुं शक्यते यत्, अंशकालिकविकासकार्यं तथा च Her पलटितघटनायाः गूगलसंस्करणेन अस्माकं कृते अलार्मः ध्वनिः कृतः, प्रौद्योगिकीविकासक्षेत्रे अस्माकं समक्षं ये आव्हानाः अवसराः च सन्ति, तेषां विषये अस्मान् अधिकं गभीरं जागरूकं कृतवान्। भविष्यस्य विकासे अस्माकं निरन्तरं अनुभवानां पाठानाञ्च सारांशं कृत्वा उद्योगस्य स्वस्थविकासस्य प्रवर्धनं करणीयम्।