한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः निरन्तरविकासेन उद्यमानाम् मध्ये स्पर्धा अधिकाधिकं तीव्रा अभवत् । गूगलस्य अस्य कदमस्य उद्देश्यं विपण्यभागं ग्रहीतुं स्मार्ट-उपकरणक्षेत्रे स्वस्य स्थानं वर्धयितुं च अस्ति । एषा प्रतिस्पर्धायाः स्थितिः कम्पनीनां कृते विविधपरियोजनानां प्रतिभानां माङ्गल्याः तीव्रवृद्धिं प्रेरितवती अस्ति । भवेत् तत् प्रौद्योगिकीसंशोधनविकासः, विपणनं, वित्तीयप्रबन्धनं वा, निगमविकासरणनीतयः प्रवर्धयितुं व्यावसायिकप्रतिभानां तत्कालीनावश्यकता वर्तते।
परियोजना अभ्यर्थीनां कृते अस्य अर्थः अधिकानि आवश्यकतानि अधिकानि अवसरानि च। सर्वप्रथमं एआइ-इञ्जिनीयराः, सॉफ्टवेयर-विकासकाः इत्यादयः तान्त्रिकप्रतिभाः प्रमुख-उद्यमानां कृते स्पर्धायाः केन्द्रबिन्दुः अभवन् । अधिकप्रतिस्पर्धात्मकानि उत्पादनानि विकसितुं तेषां गहनविशेषज्ञता, नवीनक्षमता च आवश्यकी भवति। तस्मिन् एव काले नूतनानां उत्पादानाम् प्रचारार्थं ब्राण्ड्-प्रतिबिम्बस्य आकारे च विपणनप्रतिभाः प्रमुखा भूमिकां निर्वहन्ति । तेषां विपण्यमाङ्गं सम्यक् गृह्णीयात्, प्रभावीविपणनरणनीतयः निर्मातव्यः, उत्पादस्य दृश्यतां विपण्यभागं च वर्धयितव्यम् ।
तदतिरिक्तं परियोजनासु वित्तीयप्रबन्धकाः अपि अनिवार्याः भवन्ति । तेषां दायित्वं भवति यत् परियोजनायाः आर्थिकलाभानां मूल्याङ्कनं, उचितबजटस्य, व्ययनियन्त्रणयोजनानां च निर्माणं भवति, तथा च कम्पनीयाः भयंकरप्रतिस्पर्धायां उत्तमं वित्तीयस्थानं निर्वाहयति इति सुनिश्चितं भवति अस्मिन् क्रमे तेषां तीक्ष्णजोखिमदृष्टिः, सटीकवित्तीयविश्लेषणक्षमता च आवश्यकी भवति ।
परियोजना अन्वेषणं केवलं एकेन कौशलेन प्रतिभानां अन्वेषणं न भवति, अपितु व्यापकविविधप्रतिभानां आवश्यकता भवति । न केवलं तेषां व्यावसायिकक्षेत्रेषु उत्कृष्टता भवितुमर्हति, अपितु तेषां उत्तमं सामूहिककार्यं, संचारकौशलं च भवितुमर्हति। विभागान्तरपरियोजनासु सक्रियभूमिकां कर्तुं समर्थः, परियोजनायाः सुचारुप्रगतेः संयुक्तरूपेण प्रवर्धनं च कर्तुं समर्थः।
एतासां आवश्यकतानां पूर्तये प्रतिभाभिः एव स्वक्षमतासु गुणसु च निरन्तरं सुधारः करणीयः । उद्योगविकासस्य गतिं पालयितुम् नूतनानि ज्ञानं कौशलं च निरन्तरं शिक्षन्तु। तस्मिन् एव काले सक्रियरूपेण स्वस्य जालसंसाधनानाम् विस्तारं कुर्वन्तु, उद्योगस्य प्रवृत्तिः, विपण्यस्य आवश्यकताः च अवगच्छन्तु, स्वस्य करियरविकासाय अधिकान् अवसरान् सृजन्तु च।
उद्यमानाम् कृते उत्तमाः परियोजनाप्रतिभाः कथं आकर्षयितुं, कथं धारयितुं च शक्यन्ते इति मुख्यं जातम्। अस्य कृते प्रतिस्पर्धात्मकं वेतनं लाभं च, उत्तमं कार्यवातावरणं, व्यापकं विकासस्थानं च प्रदातुं आवश्यकम् अस्ति । कर्मचारिभ्यः निरन्तरशिक्षणस्य विकासस्य च अवसरान् प्रदातुं सम्पूर्णप्रतिभाप्रशिक्षणव्यवस्थां स्थापयन्तु। तस्मिन् एव काले वयं निगमसंस्कृतेः निर्माणं सुदृढं करिष्यामः, सकारात्मकं, नवीनं, मुक्तं च कार्यवातावरणं निर्मास्यामः, कर्मचारिणां स्वत्वस्य, निष्ठायाः च भावः वर्धयिष्यामः |.
संक्षेपेण गूगल, एप्पल्, सैमसंग इत्येतयोः स्पर्धायाः कारणात् परियोजनायाः कृते जनान् अन्वेष्टुं नूतनाः आव्हानाः, अवसराः च आगताः । विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा स्वस्य क्षमतासु सुधारं कृत्वा एव वयं तीव्रस्पर्धायां अजेयाः एव तिष्ठितुं शक्नुमः।