한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परियोजनायाः योजनायाः चरणे अग्रे-दृष्टि-चिन्तन-युक्तानां, तीक्ष्ण-बाजार-अन्तर्दृष्टि-युक्तानां प्रतिभानां आवश्यकता भवति, ते विपण्य-आवश्यकतानां, प्रौद्योगिकी-विकास-प्रवृत्तीनां च समीचीनतया ग्रहणं कर्तुं शक्नुवन्ति, परियोजनायाः स्थितिनिर्धारणाय, लक्ष्यनिर्धारणाय च सशक्तं समर्थनं दातुं शक्नुवन्ति
प्रौद्योगिकीसंशोधनविकासयोः दृष्ट्या उच्चगुणवत्तायुक्तव्यावसायिकानां आवश्यकता वर्तते । तेषां गहनं तकनीकीकौशलं भवितुमर्हति तथा च तान्त्रिकसमस्यान् एकस्य पश्चात् अन्यस्य पारं कृत्वा उत्पादनवीनीकरणं अनुकूलनं च प्राप्तुं समर्थाः भवेयुः।
उत्पादप्रचारे विपणनप्रतिभाः प्रमुखा भूमिकां निर्वहन्ति । ते ब्राण्ड्-प्रतिबिम्बस्य आकारं कथं निर्मातुं, प्रभावी-विपणन-रणनीतयः विकसितुं, स्व-उत्पादानाम् कृते शीघ्रमेव विपण्य-मान्यतां प्राप्तुं च जानन्ति ।
परिचालनप्रबन्धनप्रतिभाः परियोजनानां कुशलनिष्पादनं सुनिश्चितं कर्तुं शक्नुवन्ति, विभिन्नविभागेषु कार्यस्य समन्वयं कर्तुं शक्नुवन्ति, परियोजनानि योजनानुसारं सुचारुतया प्रगतिम् कुर्वन्ति इति सुनिश्चितं कर्तुं शक्नुवन्ति।
द्रष्टुं शक्यते यत् सफला परियोजना सर्वप्रकारस्य प्रतिभानां निकटसहकारात् संयुक्तप्रयत्नात् च पृथक् कर्तुं न शक्यते।
प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यप्रतिस्पर्धा च वर्धमानेन, परियोजनानां कृते आवश्यकप्रतिभानां आवश्यकताः अपि अधिकाधिकाः भवन्ति न केवलं भवतः ठोसव्यावसायिकज्ञानस्य कौशलस्य च आवश्यकता वर्तते, अपितु भवतः उत्तमं सामूहिककार्यं, संचारं, नवीनताक्षमता च आवश्यकी अस्ति।परियोजनासफलतायाः आधारः सामूहिककार्यक्षमता भवति। परियोजनायां भिन्नव्यावसायिकपृष्ठभूमियुक्ताः भिन्नाः व्यक्तित्वलक्षणाः च एकत्र आगत्य लक्ष्यं प्राप्तुं मिलित्वा कार्यं कुर्वन्ति । यदि दलस्य सदस्याः परस्परं विश्वासं कर्तुं समर्थनं च कर्तुं न शक्नुवन्ति तर्हि परियोजनाः सहजतया अराजकतायाः गतिरोधस्य च मध्ये अवतरितुं शक्नुवन्ति । अतः परियोजनाप्रतिभाः अन्येषां मतं सुझावं च श्रोतुं, अन्येषां कार्यपरिणामानां सम्मानं कर्तुं, एकत्र समस्यानां समाधानं कर्तुं, परियोजनां अग्रे सारयितुं च शिक्षितुं आवश्यकाः सन्ति।
संचारकौशलम् अपि महत्त्वपूर्णम् अस्ति। परियोजनायाः उन्नतिकाले विभिन्नविभागेषु, लिङ्केषु च कर्मचारिभिः सह प्रभावीसञ्चारः आवश्यकः भवति । स्वस्य विचारान् आवश्यकतान् च स्पष्टतया व्यक्तं कृत्वा अन्येषां अभिप्रायान् सम्यक् अवगत्य एव वयं दुर्बोधतां विग्रहान् च परिहरितुं कार्यदक्षतायां सुधारं कर्तुं शक्नुमः। उत्तमं संचारकौशलं परियोजनाप्रतिभानां उत्तमं पारस्परिकसम्बन्धं स्थापयितुं अपि सहायकं भवितुम् अर्हति तथा च परियोजनायाः सुचारुविकासाय अनुकूलपरिस्थितयः निर्मातुं शक्नोति।
परियोजनाविकासाय नवीनताक्षमता शक्तिस्य स्रोतः भवति । द्रुतगत्या परिवर्तमानस्य विपण्यवातावरणे केवलं निरन्तरं नवीनता एव परियोजनानि प्रतिस्पर्धां कर्तुं शक्नोति । परियोजनाप्रतिभानां पारम्परिकचिन्तनं भङ्गयितुं साहसं कर्तुं आवश्यकता वर्तते तथा च परियोजनायां नूतनान् अवसरान् सफलतां च आनेतुं नूतनानां पद्धतीनां प्रौद्योगिकीनां च प्रयोगः करणीयः।
तदतिरिक्तं परिवर्तनस्य अनुकूलतायाः क्षमता अपि परियोजनाप्रतिभानां अत्यावश्यकगुणेषु अन्यतमः अस्ति । विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन नित्यं परिवर्तमानेन विपण्यमागधेन च परियोजनासु विविधसमायोजनानां परिवर्तनानां च सामना कर्तुं शक्यते । परियोजनाप्रतिभाः एतेषां परिवर्तनानां शीघ्रं अनुकूलतां प्राप्तुं शक्नुवन्ति तथा च परियोजनायाः लक्ष्याणि प्राप्तानि इति सुनिश्चित्य स्वकार्यविचाराः पद्धतीश्च समायोजयितुं शक्नुवन्ति।
संक्षेपेण, परियोजनाप्रतिभानां व्यापकगुणानां आवश्यकता वर्तते यत् ते जटिले नित्यं परिवर्तमाने च वातावरणे सक्षमरूपेण कार्यं कर्तुं शक्नुवन्ति तथा च परियोजनायाः सफलतायां योगदानं दातुं शक्नुवन्ति।
अतः, भवन्तः स्वस्य परियोजनायाः कृते योग्यं प्रतिभां कथं प्राप्नुवन्ति? एषः प्रश्नः गहनतया अन्वेषणीयः अस्ति।सर्वप्रथमं उद्यमानाम् परियोजनायाः आवश्यकताः लक्ष्याणि च स्पष्टीकर्तुं एतेषां आधारेण प्रतिभानियुक्तिमानकानां आवश्यकतानां च निर्माणस्य आवश्यकता वर्तते। भर्तीप्रक्रियायाः कालखण्डे प्रतिभानां व्यापकरूपेण अन्वेषणं बहुभिः माध्यमैः करणीयम्, यत्र भर्तीजालस्थलानि, सामाजिकमाध्यमाः, प्रतिभाविपणयः इत्यादयः सन्ति । तत्सह, आवेदकानां कठोरपरीक्षणं मूल्याङ्कनं च करणीयम्, न केवलं तेषां व्यावसायिकज्ञानं कौशलं च परीक्षितुं, अपितु तेषां समग्रगुणान् यथा सामूहिककार्यं, संचारः, नवीनताक्षमता च अवगन्तुं च।
द्वितीयं, कम्पनयः आन्तरिकप्रशिक्षणद्वारा परियोजनाप्रतिभानां आविष्कारं कर्तुं, संवर्धयितुं च शक्नुवन्ति। कर्मचारिणां कृते प्रशिक्षणस्य विकासस्य च अवसराः प्रदातव्याः येन तेषां क्षमतानां गुणानाञ्च उन्नयनार्थं सहायता भवति। तस्मिन् एव काले सम्भाव्यकर्मचारिभ्यः महत्त्वपूर्णपरियोजनासु भागं ग्रहीतुं, व्यायामं कर्तुं, वर्धयितुं च अवसरं प्रदातुं आन्तरिकप्रतिभाचयनतन्त्रं स्थापितं अस्ति
तदतिरिक्तं कम्पनयः विश्वविद्यालयैः, वैज्ञानिकसंशोधनसंस्थाभिः इत्यादिभिः सह सहकार्यं कृत्वा प्रतिभाप्रशिक्षणस्य आधारं स्थापयितुं, उत्कृष्टप्रतिभाः पूर्वमेव आरक्षितुं च शक्नुवन्ति। उद्योग-विश्वविद्यालय-संशोधनसहकार्यस्य माध्यमेन छात्राः अध्ययनकाले वास्तविकपरियोजनानां सम्पर्कं कर्तुं शक्नुवन्ति तथा च स्वस्य व्यावहारिकक्षमतानां अभिनवभावनायाश्च संवर्धनं कर्तुं शक्नुवन्ति।
व्यक्तिनां कृते यदि ते परियोजनायाः कृते आवश्यकाः प्रतिभाः भवितुम् इच्छन्ति तर्हि तेषां निरन्तरं परिश्रमं कृत्वा स्वस्य उन्नतिं कर्तुं अपि आवश्यकता वर्तते। अस्माभिः शिक्षणं प्रति ध्यानं दातव्यं, स्वज्ञानं कौशलं च निरन्तरं अद्यतनं कर्तव्यं, समयस्य गतिं च पालयितुम् अर्हति। तत्सह, भवद्भिः व्यावहारिकपरियोजनासु सक्रियरूपेण भागं ग्रहीतुं, अनुभवसञ्चयः, स्वस्य समग्रगुणवत्ता च सुधारः करणीयः । भवद्भिः उत्तमं पारस्परिकजालं स्थापयित्वा स्वस्य करियरविकासमार्गाणां विस्तारः अपि आवश्यकः।
संक्षेपेण परियोजनायाः कृते उपयुक्तानि उत्तमप्रतिभाः अन्वेष्टुं परियोजनायाः सफलतायाः एकं कुञ्जी अस्ति । परियोजनायाः विकासं संयुक्तरूपेण प्रवर्धयितुं उद्यमानाम् व्यक्तिनां च परिश्रमस्य आवश्यकता वर्तते।
परियोजनाविकासप्रक्रियायाः कालखण्डे प्रतिभाप्रबन्धनमपि महत्त्वपूर्णम् अस्ति ।उद्यमाः परियोजनाप्रतिभानां कृते उत्तमं कार्यवातावरणं विकासस्थानं च प्रदातव्याः येन ते स्वप्रतिभानां कृते पूर्णं क्रीडां दातुं शक्नुवन्ति। पुरस्कारार्थं युक्तियुक्तं प्रोत्साहनतन्त्रं स्थापनीयम्