한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापकरूपेण प्रयुक्ता प्रोग्रामिंगभाषा इति नाम्ना जावा सॉफ्टवेयरविकासक्षेत्रे सर्वदा महत्त्वपूर्णं स्थानं धारयति । अस्य शक्तिशालिनः कार्याणि, उत्तमः मापनीयता च अनेकेषां उद्यमानाम् विकासकानां च प्रथमपरिचयं करोति । अद्यतनस्य अङ्कीयपरिवर्तनस्य तरङ्गे जावाविकासस्य अनुप्रयोगपरिदृश्याः अधिकाधिकं समृद्धाः भवन्ति ।
मोबाईल-अनुप्रयोग-विकासात् आरभ्य उद्यम-स्तरीय-प्रणाली-निर्माणपर्यन्तं, बृहत्-आँकडा-प्रक्रियाकरणात् आरभ्य कृत्रिम-बुद्धि-समर्थन-पर्यन्तं, प्रायः सर्वत्र जावा-प्रयोगः भवति मोबाईल-अनुप्रयोगानाम् उदाहरणरूपेण गृहीत्वा यद्यपि एण्ड्रॉयड्-प्रणाल्याः मूलविकासभाषा जावा अस्ति तथापि प्रौद्योगिक्याः विकासेन सह जावा-सङ्घस्य पार-मञ्च-विकासे अपि महत्त्वपूर्णा भूमिका अस्ति
उद्यमस्तरीयप्रणालीं दृष्ट्वा बृहत् उद्यमानाम् अनेकाः प्रमुखव्यापारप्रणाल्याः जावा-आधारितरूपेण निर्मिताः सन्ति । अस्य स्थिरप्रदर्शनं, समृद्धवर्गपुस्तकालयाः, परिपक्वविकासरूपरेखा च उद्यमानाम् विश्वसनीयतांत्रिकसमर्थनं प्रदाति ।
गूगल पिक्सेल ९ श्रृङ्खलायाः फ़ोनानां प्रक्षेपणं प्रति पुनः। अस्मिन् दूरभाषे सुसज्जिताः उन्नताः प्रौद्योगिकीः, यथा शक्तिशालिनः प्रोसेसरः, उत्तमाः कॅमेरा-प्रणाल्याः, बुद्धिमान् प्रचालन-प्रणाली च, सर्वाणि सॉफ्टवेयर-स्तरीय-समर्थनात् अविभाज्यानि सन्ति सॉफ्टवेयरविकासप्रक्रियायां जावा प्रत्यक्षतया न सम्मिलितं भवेत्, परन्तु विकासस्य अवधारणाः तान्त्रिकविचाराः च जावाविकासस्य सदृशाः सन्ति ।
यथा, कार्यक्षमतायाः अनुकूलनस्य दृष्ट्या, भवेत् तत् मोबाईल-फोन-प्रणाली अथवा जावा-आधारित-विकसित-अनुप्रयोगः, संसाधनानाम् तर्कसंगत-उपयोगः, एल्गोरिदम्-अनुकूलनम्, कोडस्य कुशलनिष्पादनं च विचारणीयम् उपयोक्तृ-अनुभवं सुनिश्चित्य अस्माभिः अन्तरफलकस्य मैत्रीपूर्णता, अन्तरक्रियायाः सुचारुता, कार्याणां व्यावहारिकता च प्रति ध्यानं दातव्यम् ।
तदतिरिक्तं प्रौद्योगिकी-उद्योगस्य विकास-प्रवृत्तिभिः जावा-विकासकानां कृते अपि नूतनाः आवश्यकताः अग्रे स्थापिताः सन्ति । क्लाउड् कम्प्यूटिङ्ग्, इन्टरनेट् आफ् थिङ्ग्स्, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनां प्रौद्योगिकीनां उदयेन सह जावा विकासकानां कृते विपण्यपरिवर्तनस्य आवश्यकतानां च अनुकूलतायै निरन्तरं नूतनं ज्ञानं कौशलं च शिक्षितुं, निपुणतां च प्राप्तुं आवश्यकम् अस्ति
संक्षेपेण, यद्यपि जावा विकासकार्यं गूगलस्य पिक्सेल ९ श्रृङ्खलायाः मोबाईलफोनानां विमोचनादिविशिष्टप्रौद्योगिकीघटनाभिः सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि अधिकस्थूलदृष्ट्या, ते सर्वे प्रौद्योगिकीविकासस्य परिधिमध्ये सन्ति, परस्परं प्रभावितं कुर्वन्ति तथा च... संयुक्तरूपेण प्रौद्योगिकीप्रगतिं नवीनतां च प्रवर्तयन्।