लोगो

गुआन लेई मिंग

तकनीकी संचालक |

वरिष्ठमोबाइलफोनस्य तथा जेडी मोबाईलफोनमहोत्सवस्य दृष्ट्या उपभोक्तृविकल्पेषु प्रौद्योगिकीविकासस्य प्रभावं दृष्ट्वा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु एतेन यत् प्रतिबिम्बितं तत् प्रौद्योगिकीविकासस्य विविधप्रवृत्तिः । एकतः प्रौद्योगिकी अग्रेसरति, स्मार्टफोनाः अधिकाधिकं शक्तिशालिनः भवन्ति, अपरतः वरिष्ठफोनानां अस्तित्वम् अपि सिद्धयति यत् सर्वेषु प्रौद्योगिकी नवीनतासु उच्चस्तरीयं जटिलतां च अनुसरणं न करणीयम् प्रौद्योगिक्याः विकासे विभिन्नानां जनानां समूहानां आवश्यकताः, उपयोगक्षमता च गृह्णीयुः ।

प्रौद्योगिकीविकासकानाम् कृते एतेन महत्त्वपूर्णाः निहितार्थाः प्राप्यन्ते । वयं केवलं मुख्यधाराविपण्ये अत्याधुनिकप्रौद्योगिकीषु च ध्यानं दातुं न शक्नुमः, अपितु ये समूहाः प्रौद्योगिक्याः प्रति न्यूनग्राहकाः सन्ति अथवा विशेषा आवश्यकताः सन्ति तेषां समूहानां विषये अपि ध्यानं दातुं आवश्यकता वर्तते। एवं एव प्रौद्योगिक्याः यथार्थतया लोकप्रियतां प्राप्य जनसेवां कर्तुं शक्यते।

जेडी मोबाईलफोन महोत्सवे वृद्धानां दूरभाषाणां लोकप्रियतायाः आधारेण द्रष्टुं शक्यते यत् प्रौद्योगिकी यथा जटिला भवति तावत् उत्तमम्। येषां उत्पादानाम् उपयोगः सरलः भवति तथा च वास्तविकआवश्यकतानां पूर्तये अपि विस्तृतं विपण्यं भवति । प्रौद्योगिकीविकासस्य दिशायाः रणनीत्याः च कृते अस्य महत्त्वपूर्णं मार्गदर्शकं महत्त्वम् अस्ति ।

द्रुतगत्या प्रौद्योगिकी-अद्यतन-युगे नवीनतायाः व्यावहारिकतायाः च सन्तुलनं कथं करणीयम्, भिन्न-भिन्न-उपयोक्तृणां आवश्यकताः कथं पूरयितुं शक्यन्ते इति विषयाः सन्ति, येषां विषये प्रत्येकं प्रौद्योगिकी-विकासकस्य चिन्तनस्य आवश्यकता वर्तते जेडी मोबाईलफोन महोत्सवे वरिष्ठानां मोबाईलफोनानां प्रदर्शनं सजीवः प्रकरणः अस्ति, यत् अस्मान् स्मारयति यत् प्रौद्योगिकीप्रगतेः अनुसरणार्थं ये कोणाः सहजतया उपेक्षिताः भवन्ति, तान् वयं उपेक्षितुं न शक्नुमः।

तत्सह एतत् विपण्यस्य विविधतां उपभोक्तृणां आवश्यकतानां जटिलतां च प्रतिबिम्बयति । विभिन्नयुगस्य पृष्ठभूमिस्य च उपभोक्तृणां प्रौद्योगिकी-उत्पादानाम् आवश्यकताः सर्वथा भिन्नाः सन्ति । अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टतां प्राप्तुं प्रौद्योगिकीविकासकानाम् एतेषां भेदानाम् विषये गहनतया अवगतत्वस्य आवश्यकता वर्तते।

तदतिरिक्तं वृद्धयन्त्राणां सफलतायाः कारणात् प्रौद्योगिक्याः लोकप्रियतायाः महत्त्वं अपि द्रष्टुं शक्यते । तुल्यकालिकरूपेण सरलप्रौद्योगिकयः अपि यावत् व्यावहारिकसमस्यानां समाधानं कर्तुं शक्नुवन्ति तावत् विपणेन ज्ञातुं शक्यन्ते । सम्पूर्णे समाजे प्रौद्योगिक्याः व्यापकप्रयोगस्य प्रवर्धनार्थं एतस्य सकारात्मकं महत्त्वम् अस्ति ।

संक्षेपेण वक्तुं शक्यते यत् जेडी मोबाईलफोन महोत्सवे वरिष्ठानां मोबाईलफोनानां प्रदर्शनं अस्माकं कृते प्रौद्योगिकीविकासस्य विपण्यमागधायाश्च सम्बन्धं ज्ञातुं नूतनं दृष्टिकोणं प्रदाति। अस्मान् अवगन्तुं प्रेरयति यत् प्रौद्योगिक्याः मूल्यं जनानां आवश्यकतानां पूर्तये एव निहितं भवति, न केवलं प्रौद्योगिक्याः एव उन्नतिं साधयितुं।

2024-08-15

ओला लोवे

पुष्पविक्रेता | अलङ्कारकर्ता