한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मोबाईलफोन-उद्योगे स्पर्धा तीव्रा भवति, नूतन-उत्पाद-विमोचन-समयस्य चयनं च प्रायः कारक-संयोजनस्य परिणामः भवति । गूगलस्य कृते अस्मिन् प्रौद्योगिकीसंशोधनविकासस्य प्रगतिः, विपण्यरणनीतिविचाराः, प्रतियोगिभिः सह क्रीडाः च समाविष्टाः भवितुम् अर्हन्ति । प्रौद्योगिकीसंशोधनविकासयोः दृष्ट्या नूतनमाडलयोः पर्याप्तं नवीनता स्थिरता च भवतु इति सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति । सम्भवतः उपयोक्तृभ्यः उत्तमं अनुभवं प्रदातुं केषाञ्चन प्रमुखप्रौद्योगिकीनां अनुकूलनार्थं सुधारार्थं च अधिकसमयस्य आवश्यकता वर्तते।
विपण्यरणनीत्याः दृष्ट्या विमोचनार्थं सितम्बरमासस्य चयनं कतिपयानां प्रतियोगिनां तीक्ष्णधाराणां परिहाराय, अथवा विशिष्टविपणनक्रियाकलापैः अवकाशदिवसस्य च समयसूचनाभिः सह उत्तमसमन्वयं कर्तुं वा भवितुम् अर्हति तदतिरिक्तं गूगलेन आपूर्तिशृङ्खलायाः स्थिरतायाः उत्पादनक्षमतायाः च विचारः करणीयः यत् सः विमोचनसमये विपण्यमागधां पूरयितुं शक्नोति इति सुनिश्चितं कर्तुं शक्नोति।
प्रतियोगिभिः सह तुलना अपि एकं कारकं यत् उपेक्षितुं न शक्यते । अन्येषां मोबाईलफोननिर्मातृणां नूतनानां उत्पादानाम् विमोचनसमयः, विशेषताः च गूगलस्य निर्णयनिर्माणे प्रभावं जनयिष्यन्ति। उपभोक्तृणां ध्यानं, चयनं च आकर्षयितुं गूगलस्य अनेकेषु प्रतिस्पर्धात्मकेषु उत्पादेषु स्वस्य विभेदितं लाभं अन्वेष्टुम् आवश्यकम् अस्ति ।
विकासकानां कृते नूतनानां मॉडल्-विमोचनसमयस्य अपि महत्त्वम् अस्ति । विमोचनयोजनां पूर्वमेव ज्ञात्वा तेषां सम्बन्धित-अनुप्रयोगानाम् विकासे अनुकूलने च सहायकं भवति । विकासकस्य बीटा संस्करणस्य प्रक्षेपणं प्रतिक्रियासङ्ग्रहणं आधिकारिकविमोचनात् पूर्वं उत्पादस्य निरन्तरं सुधारं कर्तुं च भवति ।
संक्षेपेण, गूगल पिक्सेल ९ श्रृङ्खलायाः मोबाईलफोनानां विमोचनसमयः सरलः निर्णयः नास्ति, अपितु अनेके कारकाः समाविष्टाः जटिलः विचारः अस्ति, यः मोबाईलफोन-उद्योगस्य विकास-प्रवृत्तिं प्रतिस्पर्धात्मकं च स्थितिं प्रतिबिम्बयति