한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कारणानि अन्वेष्टुं वयं केवलं उपरितनघटनासु एव सीमिताः भवितुम् न शक्नुमः । विश्वप्रसिद्धः प्रौद्योगिकीविशालकायः इति नाम्ना गूगलः सर्वदा प्रचालनतन्त्रक्षेत्रे महत्त्वपूर्णां भूमिकां निर्वहति । एण्ड्रॉयड्-प्रणाल्याः स्मार्टफोन-विपण्यस्य बृहत् भागः अस्ति । गूगलस्य जैविकपुत्राः इति नाम्ना मोबाईलफोनस्य पिक्सेल-श्रृङ्खला सर्वदा एव प्रथमानि मॉडल्-रूपेण नवीनतम-एण्ड्रॉयड्-प्रणाल्या सुसज्जितानि सन्ति ।
तथापि अस्मिन् समये विषयाः भिन्नाः आसन् । तकनीकीदृष्ट्या प्रणाली अनुकूलनस्य विषयाः भवितुम् अर्हन्ति । नूतनं एण्ड्रॉयड्-प्रणाली कतिपय-तकनीकी-विनिर्देशानां, कार्य-प्रदर्शन-आवश्यकतानां च दृष्ट्या पिक्सेल-९-श्रृङ्खलायाः हार्डवेयर-विन्यासेन सह असङ्गतं भवितुम् अर्हति एतदर्थं गूगलस्य तकनीकीदलेन प्रणाल्याः स्थिरतां प्रवाहशीलतां च सुनिश्चित्य अनुकूलनं, त्रुटिनिवारणं च कर्तुं अधिकं समयं ऊर्जां च व्ययितुं आवश्यकम् अस्ति ।
विपण्यरणनीत्याः दृष्ट्या गूगलस्य गहनतरयोजना भवितुम् अर्हति । अन्येभ्यः प्रतियोगिभ्यः भिन्नतां प्राप्तुं, अथवा उत्पादस्य विमोचनस्य गतिं, विपण्यप्रतिक्रिया च अधिकतया नियन्त्रयितुं वा स्यात् । तीव्रविपण्यप्रतिस्पर्धायां प्रत्येकं निर्णयः उत्पादविक्रयणं विपण्यभागं च प्रभावितं कर्तुं शक्नोति ।
तदतिरिक्तं गूगलस्य अन्तः अनुसंधानविकाससंसाधनानाम् आवंटनेन सह अपि सम्बद्धं भवितुम् अर्हति । सम्भवतः तस्मिन् एव काले गूगलेन अन्येषु महत्त्वपूर्णेषु परियोजनासु अधिकाधिकजनशक्तिः भौतिकसम्पदां च निवेशः कृतः, यस्य परिणामेण पिक्सेल ९ श्रृङ्खलायाः फ़ोनानां कृते एण्ड्रॉयड्-प्रणाल्याः पूर्वस्थापने सापेक्षिकविलम्बः अभवत्
परन्तु यदि वयं गभीरं चिन्तयामः तर्हि एषा घटना व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणेन सह सर्वथा असम्बद्धा नास्ति। विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे व्यक्तिगतप्रौद्योगिकीनवाचारः विकासक्षमता च प्रायः सम्पूर्णस्य उद्योगस्य विकासं चालयितुं शक्नोति । गूगल इत्यादीनां बृहत्कम्पनीनां कृते नवीनतांत्रिकप्रतिभानां आकर्षणं, संवर्धनं च कथं करणीयम् इति तेषां प्रतिस्पर्धां निर्वाहयितुं कुञ्जी अस्ति।
यदा कस्यचित् व्यक्तिस्य प्रौद्योगिकीविकासक्षमतानां पूर्णतया उपयोगः भवति तदा ते उद्यमाय नूतनान् विचारान् समाधानं च आनेतुं शक्नुवन्ति। एण्ड्रॉयड्-प्रणाल्याः विकासप्रक्रियायाः कालखण्डे यदि अद्वितीय-अन्तर्दृष्टियुक्ताः अभिनव-क्षमता च अधिकाः व्यक्तिः सम्मिलिताः सन्ति तर्हि सम्भाव्यसमस्याः पूर्वमेव आविष्कृताः समाधानं च प्राप्नुवन्ति, अतः एतादृशी स्थितिः परिहर्तुं शक्यते यत्र पिक्सेल ९ श्रृङ्खलायाः फ़ोनाः नवीनतम-प्रणाल्या सह पूर्वं न स्थापिताः सन्ति .
तत्सह, व्यक्तिगतप्रौद्योगिकीविकासकानाम् सृजनशीलता अपि उत्पादेषु अधिकानि विशेषतानि लाभं च आनेतुं शक्नोति । ते एण्ड्रॉयड् तथा पिक्सेल-फोनान् मार्केट्-मध्ये अधिकं आकर्षकं कर्तुं केचन विशिष्टाः कार्यात्मकाः डिजाइनाः उपयोक्तृ-अनुभव-अनुकूलन-समाधानं च कल्पयितुं शक्नुवन्ति ।
अन्यदृष्ट्या "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणम्" इत्यस्य अर्थः अपि व्यक्तिभ्यः उत्तमं विकासवातावरणं अवसरं च प्रदातुं शक्यते । अस्मिन् पर्याप्तं अनुसंधानविकाससंसाधनं, नवीनतां प्रोत्साहयति इति निगमसंस्कृतिः, उचितप्रोत्साहनतन्त्राणि च सन्ति । यदा व्यक्तिगत उत्साहः सृजनशीलता च पूर्णतया परिचालिता भवति तदा एव उद्यमस्य प्रौद्योगिकी नवीनतायां शक्तिस्य स्थिरधारा प्रविष्टुं शक्यते।
सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य कृते व्यक्तिगत-प्रौद्योगिकी-विकासे ध्यानं दातुं अपि महत् महत्त्वम् अस्ति । एतत् प्रौद्योगिकी-आदान-प्रदानं सहकार्यं च प्रवर्तयितुं उद्योगस्य समग्र-प्रगतिं च प्रवर्धयितुं शक्नोति । भिन्न-भिन्न-व्यक्तिगत-विकासकानां भिन्न-भिन्न-तकनीकी-पृष्ठभूमिः अनुभवश्च भवितुम् अर्हति ।
भविष्यस्य विकासे गूगलः अन्ये च प्रौद्योगिकीकम्पनयः "व्यक्तिगतप्रौद्योगिकीविकासस्य अन्वेषणस्य" शक्तिं प्रति अधिकं ध्यानं दातव्यम् । व्यक्तिगतबुद्धिं सृजनशीलतां च पूर्णं क्रीडां दत्त्वा वयं अस्माकं उत्पादानाम् गुणवत्तायां प्रतिस्पर्धायां च निरन्तरं सुधारं कुर्मः तथा च उपयोक्तृभ्यः उत्तमं प्रौद्योगिकी अनुभवं आनयामः।