한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उदाहरणरूपेण झेङ्गझौनगरस्य फॉक्सकॉन् इत्यस्य मॉडलद्वयं गृह्यताम् उच्चमूल्येन प्रतिघण्टाश्रमप्रतिरूपं तत्कालं वेतनप्रतिफलनेन केषाञ्चन कार्यान्वितानां आकर्षणं करोति। प्रतिघण्टां २५ युआन् वेतनं प्लस् २०० युआन् अनुदानं येषां कृते नगदस्य तत्कालीन आवश्यकता वर्तते तेषां कृते अत्यन्तं आकर्षकम् अस्ति। येषां कृते अल्पकालीनरूपेण धनस्य आवश्यकता अस्ति अथवा ये लचीलाः कार्यसमयाः इच्छन्ति तेषां कृते एतत् प्रतिरूपं उपयुक्तम् अस्ति ।
छूटकार्यप्रतिरूपस्य विषये आधारवेतनं २१०० युआन् प्लस् अनुदानं अतिरिक्तसमयवेतनं च अस्ति, ३ मासान् यावत् कार्यं कृत्वा छूटः भविष्यति। ये सापेक्षिकस्थिरतां अनुसृत्य दीर्घकालं यावत् कम्पनीयां कार्यं कर्तुं इच्छन्ति तेषां कृते एषः उत्तमः विकल्पः अस्ति । एतत् तुल्यकालिकरूपेण स्थिरं आयस्य अपेक्षां प्रदातुं शक्नोति तथा च कर्मचारिणः निश्चितकालपर्यन्तं कार्यस्य निरन्तरताम् अस्थापयितुं प्रोत्साहयितुं शक्नोति।
परन्तु यदा वयं व्यापकं रोजगारक्षेत्रं पश्यामः तदा वयं पश्यामः यत् यद्यपि भिन्न-भिन्न-उद्योगेषु रोजगार-प्रतिमानाः भिन्नाः सन्ति तथापि तेषु अपि केचन समानाः विषयाः सन्ति यथा अन्तर्जाल-उद्योगे प्रोग्रामर्-जनानाम् रोजगारस्य स्थितिः अपि विपण्यमागधा, प्रौद्योगिकीविकासः इत्यादिभिः विविधैः कारकैः प्रभाविता भवति ।
द्रुतगत्या विकसितस्य अन्तर्जालयुगे प्रोग्रामर्-जनाः निरन्तरं अद्यतन-तकनीकी-आवश्यकतानां, परियोजना-दबावस्य च सम्मुखीभवन्ति । कदाचित्, ते फॉक्सकॉन्-संस्थायाः घण्टा-कार्यकर्तारः इव भवन्ति, येषां अल्पकालिक-प्रकल्प-आवश्यकतानां शीघ्रं प्रतिक्रियां दातुं आवश्यकता वर्तते, अल्पकाले एव विशिष्टानि कार्याणि सम्पादयितुं स्वस्य तकनीकी-क्षमतायाः उपरि अवलम्बन्ते, तदनुरूपं पुरस्कारं च प्राप्नुवन्ति
केषुचित् बृहत् अन्तर्जालकम्पनीषु प्रोग्रामर्-जनाः पुनः कार्य-प्रतिरूपस्य इव अधिकं भवितुम् अर्हन्ति । तेषां मूलभूतवेतनं तुल्यकालिकरूपेण स्थिरं भवति, तथा च दीर्घकालीनपरियोजनानिवेशस्य अतिरिक्तसमयप्रयत्नस्य च माध्यमेन अतिरिक्तसहायतां पुरस्कारं च प्राप्नुवन्ति । अपि च, कम्पनीयां निश्चितकालं कार्यं कृत्वा पदोन्नति-आदि-लाभानां अवसराः भवितुम् अर्हन्ति ।
परन्तु प्रोग्रामर-जनानाम् रोजगार-वातावरणं अपि केचन अद्वितीयाः आव्हानाः अवसराः च उपस्थापयति । कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां उदयमानानाम् प्रौद्योगिकीनां उदयेन सह एतेषु अत्याधुनिकप्रौद्योगिकीषु निपुणतां गृह्णन्तः प्रोग्रामर्-जनानाम् आग्रहः निरन्तरं वर्धते परन्तु तत्सह प्रौद्योगिक्याः द्रुतगतिना अद्यतनीकरणस्य अपि अर्थः अस्ति यत् प्रोग्रामर्-जनाः निरन्तरं स्वयमेव शिक्षितुम्, स्वस्य उन्नतिं च कर्तुं प्रवृत्ताः सन्ति, अन्यथा ते सहजतया विपणेन निर्मूलिताः भविष्यन्ति
तदतिरिक्तं प्रोग्रामर्-जनानाम् कार्यतीव्रता, दबावः च एतादृशाः विषयाः सन्ति येषां अवहेलना कर्तुं न शक्यते । दीर्घघण्टानां अतिरिक्तसमयकार्यस्य तीव्रपरियोजनाकार्यक्रमस्य च तेषां शारीरिकमानसिकस्वास्थ्यस्य प्रभावः भवितुम् अर्हति । एतत् किञ्चित् फॉक्सकोन्-कर्मचारिणां कार्यस्य तीव्रता, दबावस्य च सदृशम् अस्ति ।
सामान्यतया झेङ्गझौ फॉक्सकोन् इत्यत्र कार्यप्रतिरूपद्वयं तथा च प्रोग्रामरस्य रोजगारस्य स्थितिः अद्यतनस्य कार्यबाजारस्य विविधतां जटिलतां च प्रतिबिम्बयति कार्यान्वितानां स्वकीयानां परिस्थितीनां आवश्यकतानां च आधारेण तेषां अनुकूलं कार्यप्रतिरूपं चयनं करणीयम्, तत्सहकालं च विपण्यपरिवर्तनस्य अनुकूलतायै स्वक्षमतासु निरन्तरं सुधारः करणीयः
भविष्ये आर्थिकविकासेन प्रौद्योगिक्याः उन्नतिना च रोजगारप्रतिमानाः निरन्तरं नवीनतां विकसितुं च शक्नुवन्ति । रोजगारस्य भयंकरस्पर्धायां अजेयः भवितुं अस्माकं तीक्ष्णदृष्टिः, समये एव अस्माकं करियरयोजनानां समायोजनं च आवश्यकम्।