한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु अस्याः घटनायाः प्रोग्रामरस्य कार्यानुसन्धानस्य च मध्ये सूक्ष्मः सम्बन्धः अस्ति । यथा यथा प्रौद्योगिकी-उद्योगः अग्रे गच्छति तथा तथा मोबाईल-फोन-प्रौद्योगिक्याः उन्नयनेन प्रोग्रामर-कौशलस्य ज्ञानस्य च नूतनाः आवश्यकताः अग्रे स्थापिताः ।
सॉफ्टवेयरविकासस्य क्षेत्रे नूतनानां प्रौद्योगिकीनां उद्भवस्य अर्थः अस्ति यत् प्रोग्रामर्-जनाः विपण्यस्य आवश्यकतानां पूर्तये निरन्तरं शिक्षितुं, अनुकूलतां च कर्तुं प्रवृत्ताः भवेयुः । यथा, गूगलस्य नूतनः मोबाईल-फोनः केषाञ्चन नूतनानां सॉफ्टवेयर-विकास-प्रवृत्तीनां नेतृत्वं कर्तुं शक्नोति, यथा संवर्धित-वास्तविकता (AR) तथा आभासी-वास्तविकता (VR) अनुप्रयोगानाम् विकासः, यत् प्रोग्रामर्-जनानाम् सम्बन्धित-प्रौद्योगिकीषु, रूपरेखासु च निपुणतां प्राप्तुं आवश्यकम् अस्ति ये प्रोग्रामर्-जनाः एतासां प्रवृत्तीनां तालमेलं स्थापयितुं शक्नुवन्ति, तेषां कृते ते असाइनमेण्ट्-अन्वेषणकाले अधिकं स्पर्धां करिष्यन्ति ।
अपरपक्षे अधिकशक्तिशालिनः संवेदकाः, उत्तमाः ओएलईडी-पर्दाः च इत्यादिषु मोबाईल-फोन-हार्डवेयर्-उन्नयनेन प्रोग्रामर-कृते नूतनाः विकास-अवकाशाः अपि निर्मिताः यथा, संवेदकदत्तांशस्य आधारेण अनुप्रयोगानाम् अनुकूलनं, अथवा चित्रलेखानां तथा अन्तरक्रियाशीलानाम् अन्तरफलकानां विकासः ये OLED-पर्दे विशेषतानां पूर्णं लाभं लभन्ते
परन्तु तत्सह प्रौद्योगिक्याः तीव्रविकासः अपि कानिचन आव्हानानि आनयति । केषाञ्चन अनुभविनां प्रोग्रामर्-जनानाम् कृते ये स्वकौशलं अद्यतनीकर्तुं मन्दं कुर्वन्ति, ते कार्याणि अन्वेष्टुं दबावं अनुभवितुं शक्नुवन्ति । तेषां विपण्यपरिवर्तनस्य अनुकूलतायै नूतनज्ञानं कौशलं च शिक्षितुं अधिकं समयं ऊर्जां च व्ययितुं आवश्यकता भवेत्।
तदतिरिक्तं उद्योगे वर्धितायाः स्पर्धायाः कारणात् प्रोग्रामर-जनानाम् कार्याणि प्राप्तुं अधिकं कठिनं जातम् । यथा यथा अधिकाः जनाः प्रोग्रामिंग् क्षेत्रे समुपस्थिताः भवन्ति तथा तथा विपण्यां प्रतिभायाः अतिप्रदायः भवति, येन कम्पनयः नियुक्तौ अधिकं पिकी भवन्ति । प्रोग्रामर-जनानाम् न केवलं ठोस-तकनीकी-कौशलस्य आवश्यकता वर्तते, अपितु उत्तमं सामूहिक-कार्यं, संचारं, समस्या-निराकरण-कौशलं च भवितुम् आवश्यकम् ।
एतादृशे वातावरणे कार्याणि सफलतया अन्वेष्टुं प्रोग्रामर्-जनाः स्वस्य समग्रगुणवत्तायां निरन्तरं सुधारं कर्तुं प्रवृत्ताः सन्ति । ते ऑनलाइन पाठ्यक्रमं स्वीकृत्य, तकनीकीसमुदाये आदानप्रदानक्रियाकलापयोः भागं गृहीत्वा, मुक्तस्रोतपरियोजनासु भागं गृहीत्वा च स्वस्य तकनीकीस्तरं दृश्यतां च सुधारयितुं शक्नुवन्ति
तस्मिन् एव काले प्रोग्रामर-जनानाम् अपि उद्योगस्य गतिशीलतायाः प्रवृत्तिषु च ध्यानं दत्त्वा पूर्वमेव करियर-योजना करणीयम् । यथा, यदि अपेक्षितं यत् कस्यचित् तकनीकीक्षेत्रे महती विकासक्षमता भविष्यति तर्हि भविष्यस्य करियरविकासस्य आधारं स्थापयितुं भवान् पूर्वमेव प्रासंगिकं ज्ञानं कौशलं च ज्ञातुं शक्नोति।
संक्षेपेण यद्यपि गूगलस्य पिक्सेल ९ श्रृङ्खलानां मोबाईलफोनानां विमोचनं एकान्तघटना इति भासते तथापि वस्तुतः कार्याणि अन्विष्यमाणानां प्रोग्रामर-जनानाम् घटनायाः निकटतया सम्बन्धः अस्ति प्रोग्रामर-जनानाम् कृते नूतनानि अवसरानि नूतनानि च आव्हानानि च आनयति । प्रोग्रामर-जनानाम् अस्य नित्यं परिवर्तनशीलस्य उद्योग-वातावरणस्य अनुकूलतायै स्वक्षमतासु सुधारं कर्तुं निरन्तरं परिश्रमस्य आवश्यकता वर्तते ।